समाचारं

"नष्टनिक्षेपाः" इति घटनायाः अनन्तरमेव चाङ्ग'आन्-बैङ्कस्य कोटि-कोटि-इक्विटी-निलामानि पुनः स्थगितानि

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव "१.२५२ अरब युआन् निक्षेपहानिः" इति संकटात् एव उद्भूतः चाङ्गन्-बैङ्कः पुनः चिन्ताम् उत्पन्नवान् यदा १४७ मिलियन-शेयरस्य नीलामः यथानिर्धारितं न अभवत्

एसोसिएटेड् प्रेसस्य एकः संवाददाता ज्ञातवान् यत् उपर्युक्तानां इक्विटी-निलामानां निलम्बनं इक्विटी-स्वामिनः डोङ्गलिंग्-समूहस्य दिवालियापनस्य कारणेन अभवत् "चाङ्ग'आन्-बैङ्कस्य इक्विटी-निलामः स्थगितः अस्ति। अस्माकं कृते सूचना प्राप्ता यत् डोङ्ग्लिङ्ग्-समूहेन दिवालियापनार्थं दाखिलः कृतः।" भविष्ये अपि प्रासंगिकस्य इक्विटी-निलामः भविष्यति वा इति विषये प्रभारी अपि अवदत् यत् अद्यापि अस्पष्टम् अस्ति।

ब्रॉडकॉम कन्सल्टिङ्ग् इत्यस्य वित्तीय-उद्योगस्य मुख्यविश्लेषकस्य वाङ्ग पेङ्गबो इत्यस्य मते मुख्यकारणं अस्ति यत् इक्विटी-निलाम-प्रक्रियायाः समये निष्पादनस्य अधीनः व्यक्तिः (इक्विटी-स्वामिः) सम्बन्धित-ऋणदातृणा दिवालियापनार्थं दाखिलः आसीत्, इक्विटी-निलामः अपि अभवत् निलंबित। तदनन्तरं प्रासंगिकाः इक्विटी सम्पत्तिः अद्यापि न्यायालयस्य निपटनस्य प्रतीक्षां कर्तुं प्रवृत्ताः सन्ति, तथा च नीलामः निरन्तरं भवितुं शक्नोति, अथवा प्रासंगिक इक्विटी पक्षेभ्यः प्रदत्तः भवितुम् अर्हति।

सप्तमः बृहत्तमः भागधारकः दिवालिया भूत्वा पुनर्गठनं कृतवान्, चङ्गन्-बैङ्कस्य त्रीणि क्रमशः इक्विटी-निलामानि स्थगितानि च ।

अगस्तमासस्य २२ दिनाङ्के फाइनेन्शियल एसोसिएटेड् प्रेस इत्यस्य एकः संवाददाता अवलोकितवान् यत् डोङ्गलिंग् समूहस्य कृते स्थापितानां चाङ्ग'आन् बैंकस्य ५१.०३९२ मिलियनं भागानां नीलामः अद्य प्रातः १० वादने आरभ्यत इति तथापि अधुना नीलामस्य अन्तरफलकं दर्शयति यत् "एतत् नीलामम् अभवत् निलंबित।" । तस्मिन् एव काले मूलतः १९ अगस्तदिनाङ्के आरभ्यत इति प्रायः ९५.६५७ मिलियनं भागानां बैंकस्य नीलामम् अपि स्थगितम् ।

द्वयोः नीलामयोः निलम्बनस्य कारणं इक्विटीस्वामिनः डोङ्गलिंग् समूहस्य दिवालियापनस्य पुनर्गठनस्य च कारणम् आसीत् । इक्विटी नीलामस्य सूचना दर्शयति यत् यतः न्यायालयेन निष्पादनस्य अधीनस्य व्यक्तिस्य डोङ्गलिंग् समूहस्य दिवालियापनपुनर्गठनानुरोधः स्वीकृतः, तस्मात् प्रासंगिकः इक्विटी नीलामः अपि स्थगितः अस्ति।

प्रासंगिकसूचनया न्याय्यं यद्यपि इक्विटीनिलामद्वयं यथानिर्धारितं प्रचलितुं असफलम्, तथापि समग्ररूपेण ध्यानस्य स्तरः अद्यापि उच्चः अस्ति । तेषु पूर्वं ९५.६५७ मिलियनं शेयर्स् इत्यस्य इक्विटी नीलाम्यां २५८४ प्रेक्षकाः आकर्षिताः, ३९ जनाः स्मरणं च स्थापितवन्तः, उत्तरे ५१.०३९२ मिलियनं शेयर्स् इत्यस्य इक्विटी नीलाम्यां २,११२ प्रेक्षकाः, ४३ जनाः च स्मरणं स्थापितवन्तः

परन्तु ज्ञातव्यं यत् चङ्गनबैङ्कस्य इक्विटीनिलामस्य स्थगनं प्रथमवारं न भवति । केवलं एकमासपूर्वं डोङ्गलिंग् समूहस्य स्वामित्वे स्थापितानां बैंकस्य ३४.८८२८ मिलियनं भागाः अलीबाबा-निलाम-मञ्चे सार्वजनिकनिलामार्थम् अपि योजनाकृताः आसन् । परन्तु तस्मिन् समये नीलाम्यां विरामस्य बटनम् अपि नुदति स्म यतोहि "निष्पादनस्य अधीनः व्यक्तिः अन्यैः ऋणदातृभिः दिवालियापनार्थं दाखिलः अभवत् तथा च दिवालियापनपुनर्गठनप्रक्रियासु प्रवेशं कर्तुं निर्णयः कृतः अस्ति तथा च निष्पादनं स्थगयितुं अनुरोधः कृतः अस्ति नीलामः अद्यापि पुनः न आरब्धः

अवगम्यते यत् डोङ्गलिंग् समूहः एकदा "स्टील ट्रेडिंग् जाइन्ट्" इति नाम्ना प्रसिद्धः आसीत् तथा च "२०२३ तमे वर्षे शीर्ष ५०० चीनी उद्यमाः" इति सूचीयां १२५.७ अरब युआन् राजस्वं प्राप्य २०५ तमे स्थाने आसीत् परन्तु अस्मिन् वर्षे जुलैमासस्य अन्ते यदा शान्क्सी-प्रान्तस्य बाओजी-मध्यमन्यायालयेन स्वस्य दिवालियापनस्य पुनर्गठनस्य च आवेदनं स्वीकृतम् तदा डोङ्गलिंग्-समूहः पूर्णतया दिवालियापनं प्राप्तवान् किचाचा इत्यस्य मते २०२४ तमे वर्षात् डोङ्गलिंग् समूहः १६ प्रकरणेषु संलग्नतायाः कारणात् बहुभिः न्यायालयैः निष्पादनस्य विषयः अस्ति, यत्र निष्पादनस्य कुलराशिः १.२७० अरब युआन् अस्ति

वार्षिकप्रतिवेदनात् न्याय्यं चेत्, २०२३ तमस्य वर्षस्य अन्ते यावत्, डोङ्गलिंग् समूहः अद्यापि ४.८२% भागं धारयन् चाङ्ग'आन्-बैङ्कस्य सप्तमः बृहत्तमः भागधारकः अस्ति, यस्य समीपे प्रायः ३६५ मिलियनं भागाः सन्ति उपर्युक्तयोः लेनदेनयोः नीलामस्य कुलसंख्या १४७ मिलियनं भागः अस्ति, यत् तस्य भागधारणानां प्रायः ४०% अस्ति, पूर्वं नीलामार्थं निलम्बितानां ३४.८८२८ मिलियनं भागानां गणनेन, चाङ्ग'आन्-बैङ्कस्य भागानां आधा भागः अस्ति डोङ्गलिंग् समूहस्य निष्कासनं अद्यापि न कृतम्।

क्रमेण अशान्तिः शान्तः अभवत्, "नष्टनिक्षेपेषु १.२५२ अरब युआन्" इति घटनायाः सत्यता च उद्भूतवती ।

वस्तुतः, अद्यतनकाले, बृहत् परिमाणस्य इक्विटी-निलामस्य अतिरिक्तं, "निक्षेपेषु १.२५२ अरब युआन्-हानिः" अपि चाङ्ग'आन्-बैङ्कं अग्रणीं कृतवान्, यावत् एषा घटना बहुदिनानि यावत् किण्वनं न कृतवती अन्ततः सत्यं प्रकाशितम्।

विशेषतः, पूर्वं ज्ञातं यत् Youce Investment इत्यस्य अन्तर्गतं त्रयाणां निजी इक्विटी उत्पादानाम् कुलनिधिखातासम्झौते निक्षेपः १.२ अरब युआन् अतिक्रान्तवान् परन्तु जुलाई ३ दिनाङ्के निवेशकाः ज्ञातवन्तः यत् चंगनबैङ्केन मुद्रितलेखविवरणेन दर्शितं यत् उपर्युक्तसमझौतेन तत्र निक्षेपे केवलं ८६,००० युआन् अवशिष्टम् अस्ति । तस्य प्रतिक्रियारूपेण Youce Investment इत्यनेन Chang'an Bank इत्यस्मै वकिलस्य पत्रं प्रेषितम्, यत्र उक्तं यत् उपर्युक्तेन निजी इक्विटी खातेन ऑनलाइन बैंकिंग् उद्घाट्य सम्झौतेः उल्लङ्घनं कृतम्, यस्य परिणामेण धनं निष्कासितम्।

२० अगस्त दिनाङ्के चङ्गनबैङ्केन स्पष्टीकरणवक्तव्यं जारीकृतम् यत् सत्यापनानन्तरं प्रासंगिकमाध्यमेन ज्ञापितं यत् "१.२५२ अरब युआन् निक्षेपाः नष्टाः" इति "लेखाशेषविस्तृतवक्तव्यस्य" दस्तावेजाः, मुहराः, राशिः च गम्भीररूपेण अशुद्धाः आसन् the report were all forged and altered कम्पनी जनसुरक्षाअङ्गानाम् कृते प्रकरणस्य सूचनां दत्तवती अस्ति, पुलिसैः च अन्वेषणं स्वीकृतम्। तस्मिन् एव काले बैंकेन सम्बन्धितमाध्यमेभ्यः वकिलपत्रमपि प्रेषितं तथा च प्रासंगिकस्य अग्रेसारणस्य पुनर्मुद्रणव्यवहारस्य च नोटरीकृतसाक्ष्यसंरक्षणं कृतम्।

तदतिरिक्तं Youce Investment इत्यस्य नियन्त्रकभागधारकः अपि बैंकं प्रति "क्षमायाचनापत्रं" प्रेषितवान्, तथा च एकस्मिन् प्रासंगिकवक्तव्ये उक्तवान् यत् Youce Investment इत्यस्य प्रबन्धकानां मध्ये उत्पादनिर्गमनयोजनायाः विषये असहमतिः कारणतः 10 जुलाई दिनाङ्के कोषप्रबन्धकः तथ्यस्य अवहेलनां कृतवान् तथा च निवेशकाः एकं प्रमुखं आयोजनप्रतिवेदनं जारीकृतवन्तः, यत्र चंगनबैङ्कस्य समये "लेखाशेषविस्तृतवक्तव्यं" न दत्तवान् इति कारणेन 11 निधिनां सदस्यता-मोचनव्यापारस्य निलम्बनस्य दोषं दत्तवान् तथा च किञ्चित् मिथ्यावाउचरसूचना प्रदत्तवती, येन निवेशकाः आतङ्किताः अभवन् तथा च some employees सः निवेशकान् अपि मीडिया-माध्यमेभ्यः सूचनां प्रतिवेदयितुं भागं गृहीतवान्, प्रोत्साहयति च, यस्य वित्तीयव्यवस्थायां नकारात्मकः प्रभावः अभवत् ।

एतस्मिन् समये उपर्युक्तस्य लुप्तनिक्षेपप्रकरणस्य सत्यता अन्ततः उद्भूतवती । परन्तु सामान्यतया उद्योगे विश्वासः अस्ति यत् घटनायाः परिणामः किमपि न भवतु, तूफानस्य चङ्गनबैङ्कस्य निगमप्रतिमायां निगमऋणे च निश्चितः नकारात्मकः प्रभावः भवितुम् अर्हति

पूर्वसञ्चालनस्थितीनां आधारेण अन्तिमेषु वर्षेषु चङ्गनबैङ्कस्य व्यापारपरिमाणस्य विस्तारः निरन्तरं भवति, तस्य समग्रप्रदर्शनं च स्थिरं वर्तते वार्षिकप्रतिवेदने ज्ञायते यत् २०२३ तमस्य वर्षस्य अन्ते यावत् ब्यान्क् इत्यस्य कुलसम्पत्तिः ५०२.२८३ अरब युआन् यावत् अभवत्, यत् वर्षस्य आरम्भात् १४.९२% वृद्धिः अभवत् वर्षे वर्षे क्रमशः ११.०६%, ८.६३% च वृद्धिः अभवत् ।

२०२४ तमस्य वर्षस्य प्रथमत्रिमासिकस्य सूचनाप्रकटीकरणप्रतिवेदने ज्ञायते यत् अस्मिन् वर्षे प्रथमत्रिमासे अन्ते यावत् बैंकस्य कुलसम्पत्तिः ५२४.०७५ अरब युआन् इत्येव अधिकं वर्धिता अस्ति तस्मिन् एव काले प्रथमत्रिमासे तस्य राजस्वं ८.२१८५५३ अरब युआन् आसीत्, यत् वर्षे वर्षे १४.०३% न्यूनता अभवत्, शुद्धलाभः -६.५२५१ मिलियन युआन् आसीत्, यत् वर्षे वर्षे ९५.५१% वृद्धिः अभवत्