समाचारं

प्रमुखविवरणानि प्रकाशितानि! फेड-समागमस्य कार्यवृत्ते केवलं एकं वस्तु उक्तम् - दरं कटयतु, दरं कटयतु, दरं कटयतु

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२१ अगस्तदिनाङ्के स्थानीयसमये फेडरल् रिजर्व् इत्यनेन ३० जुलैतः ३१ जुलैपर्यन्तं संघीयमुक्तबाजारसमितेः (FOMC) समागमस्य कार्यवृत्तं प्रकाशितम् । सभायाः कार्यवृत्तेषु ज्ञातं यत् संघीयसंरक्षणेन जुलैमासे व्याजदरवृद्धेः गतिं मन्दं कर्तुं संघीयनिधिदरस्य लक्ष्यपरिधिं ५.२५%तः ५.५०%पर्यन्तं निरन्तरं निर्वाहयितुम् निर्णयः कृतः

परन्तु समागमस्य कार्यवृत्ते अपि स्पष्टतया उक्तं यत् अमेरिकादेशः...फेड-अधिकारिणः गतमासे सेप्टेम्बर-मासस्य नीतिसभायां व्याजदरेषु कटौतीं कर्तुं दृढतया समर्थितवन्तः, अनेके तत्क्षणमेव तत् कर्तुं अपि इच्छन्ति स्म ।

त्रयः प्रमुखबिन्दवः सूचयन्ति यत् सेप्टेम्बरमासे फेडस्य व्याजदरे कटौती पूर्वनिर्णयः अस्ति।

एकः, नीतिनिर्मातृणां "अतिबहुमतेन" अवलोकितं यत् यदि दत्तांशः अपेक्षितरूपेण कार्यं कुर्वन् अस्ति तर्हि अग्रिमे सत्रे नीतिं शिथिलीकरणं समीचीनं भवितुम् अर्हति

द्वितीयं, महङ्गानि दृष्टिकोणस्य उल्टावस्थायाः जोखिमाः दुर्बलाः दृश्यन्ते, यदा तु रोजगारस्य अधोगतिजोखिमाः वर्धिताः इति दृश्यते । प्रतिभागिनां मतं यत् महङ्गानि, रोजगारस्य लक्ष्यं च प्राप्तुं जोखिमाः निरन्तरं सुसन्तुलिताः भवन्ति, तथा च व्याजदरेषु निरन्तरं शिथिलीकरणं अधिकगम्भीरक्षयस्य संक्रमणं कर्तुं शक्नोति इति जोखिमः वर्धितः अस्ति

तृतीयम्, बहवः फेड-अधिकारिणः मन्यन्ते यत् व्याजदराणि प्रतिबन्धकाः सन्ति, तथा च केचन प्रतिभागिनः मन्यन्ते यत् व्याजदराणि अपरिवर्तितानि स्थापनस्य अर्थः अस्ति यत् मौद्रिकनीतिः आर्थिकक्रियाकलापस्य कर्षणं वर्धयिष्यति यतः महङ्गानां दबावः निरन्तरं शीतलः भवति

वायदामूल्यानां आधारेण वालस्ट्रीट्-नगरस्य व्यापारिणः चिरकालात् मन्यन्ते यत् फेडरल् रिजर्वः सेप्टेम्बरमासस्य मध्यभागे स्वस्य सत्रे चतुर्वर्षेभ्यः प्रथमं व्याजदरे कटौतीं घोषयिष्यति इति पूर्वनिर्णयः एव। फेडस्य बेन्चमार्कव्याजदरे कटौती अन्ततः ऑटो ऋणस्य, बंधकस्य, उपभोक्तृऋणस्य अन्यप्रकारस्य च व्याजदराणां न्यूनतां जनयिष्यति तथा च स्टॉकमूल्यानि अधिकं धकेलितुं शक्नुवन्ति।

फेड-समागमस्य कार्यवृत्तेषु कदाचित् नीतिनिर्मातृणां पृष्ठतः प्रमुखविवरणाः प्रकाशिताः भवन्ति, विशेषतः व्याजदरेषु तेषां दृष्टिकोणाः कथं विकसिताः इति। फेडरल् रिजर्वस्य अध्यक्षः जेरोम पावेल् शुक्रवासरे प्रातःकाले वायोमिङ्ग्-नगरस्य जैक्सन्-होल्-नगरे वार्षिक-केन्द्रीय-बैङ्कर-संगोष्ठ्यां बहुप्रतीक्षिते भाषणे फेड-सङ्घस्य अग्रिम-पदार्थानाम् विषये अधिकं मार्गदर्शनं दास्यति इति अपेक्षा अस्ति

राष्ट्रपतिनिर्वाचनात् मासद्वयात् न्यूनकालपूर्वं सेप्टेम्बरमासे दरकटनेन फेड-सङ्घस्य कृते किञ्चित् अवांछनीयं राजनैतिकदबावं आनेतुं शक्यते, यत् निर्वाचनवर्षस्य राजनीतिषु उलझितुं उत्सुकः अस्ति। अमेरिकीराष्ट्रपतिः ट्रम्पः अवदत् यत् फेडरल् रिजर्व् इत्यनेन निर्वाचनस्य एतावत् समीपे व्याजदरेषु कटौती न कर्तव्या। परन्तु पावेल् इत्यनेन बहुवारं बोधितं यत् केन्द्रीयबैङ्कः व्याजदरनिर्णयं पूर्णतया आर्थिकदत्तांशस्य आधारेण करिष्यति, राजनैतिककार्यक्रमस्य विषये विचारं न करिष्यति।

म्यासाचुसेट्स्-नगरस्य एलिजाबेथ् वारेन इत्यस्याः नेतृत्वे अनेके डेमोक्रेटिक-सीनेटराः जुलै-मासस्य फेड्-समागमे पावेल्-इत्यनेन व्याज-दरेषु कटौतीं कर्तुं आग्रहं कृतवन्तः आसन्, येषु तर्कः आसीत् यत् यदि महङ्गा-दत्तांशैः दर-कटाहं न्याय्यं भवति तर्हि दर-कटाहस्य विलम्बः स्वयमेव राजनैतिक-कार्यं भविष्यति

महङ्गानि २०२२ तमे वर्षे ७.१% इति शिखरात् वर्तमानकाले २.५% यावत् पतिता इति फेडस्य महङ्गानि प्राधान्यमापस्य अनुसारम् अस्ति ।अद्यतनसाक्षात्कारेषु अटलाण्टा-फेड्-अध्यक्षः बोस्टिकः शिकागो-फेड्-अध्यक्षः च गुल्सबी च अवलोकितवन्तौ यत् यथा यथा महङ्गानि मन्दं भवति तथा तथा वास्तविकव्याजदराणि वर्धन्ते, एषा प्रवृत्तिः निकटकालीनरूपेण दरकटनस्य समर्थनं करोति पूर्वं मया चिन्तितस्य अपेक्षया शीघ्रमेव अस्माकं नीतिदृष्टिकोणं परिवर्तयितुं आवश्यकता भवेत् इति बोस्टिकः अवदत्।

अधिकांशविश्लेषकाः मन्यन्ते यत् पावेल् शुक्रवासरे स्वभाषणे संकेतं दास्यति यत् फेडः विश्वसिति यत् महङ्गानि स्वस्य २% लक्ष्यं प्रति पुनः आगच्छन्ति तथा च अस्मिन् वर्षे कियत् दरकटनं भविष्यति इति संकेतमपि दातुं शक्नोति। गतमासस्य फेड्-समागमस्य अनन्तरं वार्ताकारसम्मेलने पावेल् इत्यनेन उक्तं यत् वर्षस्य अन्ते यावत् "शून्यतः कतिपयेषु दरकटनेषु" किमपि सम्भवम् इति।

गतमासस्य अन्ते फेडरल् रिजर्वस्य सभायाः द्वयोः दिवसयोः अनन्तरं अमेरिकी-सर्वकारेण जुलै-मासस्य रोजगार-प्रतिवेदनं प्रकाशितम्, यस्मिन् दर्शितं यत् कार्य-वृद्धिः अपेक्षितापेक्षया बहु न्यूना अस्ति तथा च बेरोजगारी-दरः चतुर्थमासस्य कृते क्रमशः अद्यापि न्यूनः ४.३% यावत् वर्धितः दुर्बलनौकरीदत्तांशैः शेयरबजारे द्वौ दिवसौ तीव्रहानिः उत्पन्ना, व्यापारिणः सहसा चिन्तिताः अभवन् यत् मन्दता आगमिष्यति इति।