समाचारं

ग्रीष्मकालस्य तापस्य अनन्तरं यथा यथा मौसमः शीतलः शुष्कः च भवति तथा तथा राष्ट्रियसास्थ्यआयोगः स्वास्थ्यसूचनाः निर्गच्छति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चतुर्विंशतिसौरपदानां मध्ये अद्य तापस्य समाप्तिः

ग्रीष्मस्य तापस्य समाप्तिः "तापात् बहिः गमनम्" इत्यर्थः ।

तापः गन्तुम् उद्यतः इति सूचयति

तापः समाप्तः भवति

राष्ट्रियस्वास्थ्यआयोगेन कालमेव पत्रकारसम्मेलनं कृतम्

ऋतुकाले सौरपदानि स्वास्थ्यसम्बद्धानि सूचनानि च परिचययन्तु

Xiaowu भवन्तं अधिकं ज्ञातुं नेष्यति

उष्णतायाः अनन्तरं शुष्कता भवितुं आरभते

आत्मनः पोषणार्थं उत्तमः समयः अस्ति




प्रचारविभागस्य उपनिदेशकः राष्ट्रियसास्थ्यआयोगस्य प्रवक्ता च मी फेङ्गः अवदत् यत् यद्यपि दिने ग्रीष्मकालस्य ऋतुः उष्णः भवति तथापि प्रातः सायं च शीतलः भवति, जनाः शरदऋतुस्य परिवर्तनं अनुभवितुं आरभन्ते। ग्रीष्मकालीनतापस्य अनन्तरं वर्षायाः परिमाणं न्यूनीभवति, शुष्कता च भवितुं आरभते, येन त्वचा, मुखं, नासिका च सहजतया शुष्कता भवितुम् अर्हति तस्मिन् एव काले ग्रीष्मकालस्य तापः अद्यापि ग्रीष्मकालस्य मध्ये एव वर्तते, दिवा रात्रौ च तापमानस्य अन्तरं क्रमेण वर्धते, येन सहजतया शीतः, कासः, कण्ठस्य असुविधा इत्यादयः भवितुम् अर्हन्ति भवितव्यं, आन्तरिकं बहिः च वायुसञ्चारं स्थापनीयं, शारीरिकव्यायामं च सुदृढं कर्तव्यम् ।रोगप्रतिरोधकशक्तिं सुदृढं कुर्वन्तु।


मुख्यतः लघु आहार

प्लीहां, उदरं च परिवहनं रक्षन्तु


तापस्य समाप्तेः अनन्तरं मौसमः शीतलः भवति, आर्द्रता च अद्यापि तिष्ठति । पारम्परिकचीनीचिकित्सायाः आहारचिकित्सायाः च माध्यमेन आर्द्रतां कथं दूरीकृत्य प्लीहां सुदृढं कर्तुं शक्यते?

कैपिटल मेडिकल यूनिवर्सिटी इत्यनेन सह सम्बद्धस्य बीजिंग हॉस्पिटल् आफ् ट्रेडिशनल चाइनीज मेडिसिन् इत्यस्य निदेशकः लियू किङ्ग्क्वान् इत्यनेन उक्तं यत् ग्रीष्मकालस्य ऋतुकाले क्रमेण तापः शान्तः भवति तथा च शरदऋतुस्य शीतलता क्रमेण प्रविशति, यत् शीतस्य तापस्य च क्रमेण चरणं भवति। परन्तु ग्रीष्मकालीनतापस्य अवनतिः क्रमेण भवति । ग्रीष्मकालीनतापः सहजतया तापं शुष्कतायां परिणतुं शक्नोति । ग्रीष्मकालीनतापस्य समये सहसा अतीव उष्णं भवितुम् अर्हति, यत् सामान्यतया "शरदव्याघ्रः" इति नाम्ना प्रसिद्धम् अस्ति । ग्रीष्मकालीनतापस्य समये प्लीहा-उदरयोः कार्यं तुल्यकालिकरूपेण दुर्बलं भवति, यतः तापः स्वेदः च प्लीहा-उदरयोः Qi क्षतिं करोति । केचन जनाः शीतलं कर्तुं शीतलभोजनं खादितुम् इच्छन्ति, येन प्लीहायाः, उदरस्य च क्षतिः भवितुम् अर्हति ।

ग्रीष्मकालीनतापस्य व्यवहारे मुख्यतया प्लीहा-उदरस्य रक्षणार्थं लघुभोजनं खादितव्यम् । यथा - प्लीहा-उदरयोः दृढीकरणाय औषध-आहार-सदृश-उत्पत्ति-युक्तानि कमल-बीजानि, गोर्गन-बीजानि, यव-शीत-खरबूजानि, अन्ये च अधिकानि आहारपदार्थानि खादन्तु, येन प्लीहा-उदरं च सुदृढं भवति, तथा च शीतलपानानि न्यूनानि खादन्तु "अहं द्वौ व्यञ्जनौ अनुशंसयामि: एकं शूकरस्य पृष्ठपार्श्वयोः कमलमूलेन स्टू करणीयम्। अत्र पद्ममूलस्य अनेकाः प्रकाराः सन्ति। हुबेई कमलमूलेन समृद्धम् अस्ति। कमलमूलं शीतलं भवति, पृष्ठपार्श्वं तु टॉनिकं भवति। स्टूकरणानन्तरं प्लीहां दृढं कर्तुं शक्नोति।" .द्वितीयं पसलीनां स्टू कर्तुं कमलमूलस्य उपयोगः भवति लिली, कमलबीजं, बतकं च प्लीहां, उदरं च रक्षितुं शक्नुवन्ति" इति लियू किङ्ग्क्वान् अवदत्।


मसालेदारं भोजनं न्यूनं खादन्तु

परागस्य संपर्कं, निःश्वासं च न्यूनीकरोतु


शरदऋतौ शुष्कवायुः सहजतया नासिकाशोथः, दीर्घकालीनग्रसनीशोथः, एलर्जी नासिकाशोथः इत्यादयः भवितुम् अर्हन्ति, तेषां निवारणं चिकित्सा च कथं करणीयम्?

पेकिङ्ग् विश्वविद्यालयस्य प्रथमचिकित्सालये मुख्यचिकित्सकः वाङ्ग क्वाङ्गुइ इत्यनेन उक्तं यत् शरदऋतौ, शिशिरे च नासिकायां रक्तस्रावयुक्तानां जनानां संख्या वर्धते। अस्य अनेकाः मुख्यकारणाः सन्ति : शुष्कवायुः नासिकाश्लेष्मां दीर्घकालं यावत् उत्तेजयति, येन नासिकाश्लेष्मा शुष्कं भवति, नासिकाश्लेष्मायां केशिकासु भंगुरता वर्धते, रक्तस्रावः च भवति केषाञ्चन रोगिणां दुर्व्यवहाराः सन्ति यथा नासिकाच्छिद्रं चिन्वन्ति, नासिकां बलात् फूत्कयन्ति, नासिकारोमान् स्वच्छतया मुण्डयन्ति, येन प्रत्यक्षतया परोक्षतया वा नासिकाश्लेष्मस्य क्षतिः भवति, सहजतया एपिस्टैक्सिसः भवति परागस्य अधिकसान्द्रतायाः कारणेन एलर्जी नासिकाशोथस्य वृद्धिः भवति । नासिकायां मर्दनेन, श्वासेन च नासिकाश्लेष्मायां केशिकाः भग्नाः भवन्ति, रक्तस्रावः च भवति । तदतिरिक्तं नासिका-अर्बुदः, रक्ततन्त्रस्य रोगाः, हृदयरोगाः, विटामिन-अभावाः, यकृत्-वृक्क-रोगाः इत्यादयः सर्वे एपिस्टैक्सिसं प्रेरयितुं शक्नुवन्ति ।

नासिका-रक्तस्रावस्य निवारणाय नासिका-गुहां आर्द्रं स्थापयन्तु । चिकित्सकीयदृष्ट्या पेट्रोलियमजेलीयुक्तानि लेपनानि सामान्यतया उपयुज्यन्ते, तथा च पैराफिनतैलं, यौगिकपुदीनातैलं च इत्यादीनि तैलयुक्तानि नासिकाबिन्दवः अपि उपयोक्तुं शक्यन्ते नासिका-उत्कर्षण-नासिका-घर्षण-आदि-दुष्टाभ्यासानां निवृत्तिः आवश्यकी भवति ।

वाङ्ग क्वाङ्गुइ इत्यनेन उक्तं यत् शरदऋतौ शिशिरे च ग्रसनीशोथस्य प्रकोपः तुल्यकालिकरूपेण अधिकः भवति यस्य मुख्यकारणं शुष्कशरदः कण्ठस्य श्लेष्मझिल्लीं सहजतया उत्तेजितुं शक्नोति तथा च शरीरस्य रक्षाकार्यं न्यूनीकर्तुं शक्नोति। तत्सह दिनरात्रौ तापमाने बहु परिवर्तनं भवति, शरीरस्य प्रतिरोधः अपि न्यूनीभवति, येन कण्ठस्य शोथः सहजतया उत्पद्यते तदतिरिक्तं एलर्जी नासिकाशोथस्य आक्रमणस्य अनन्तरं नासिकायां श्लेष्मस्य बृहत् परिमाणं पुनः प्रवहति, यत् ग्रसनीयां क्रोधं जनयिष्यति, नासिकाश्लेष्मस्य सूजनेन सह युग्मितः भवति, नासिकासंकोचनानन्तरं रोगी रोगी श्वसनार्थं मुखं उद्घाटयिष्यति। तदतिरिक्तं धूम्रपानं, पानम्, मसालेदारभोजनं च इत्यादयः केचन दुर्व्यवहाराः सहजतया ग्रसनीशोथं जनयितुं शक्नुवन्ति । अतः अस्माभिः अस्माकं जीवनव्यवहारस्य उन्नतिः, धूम्रपानं, पेयं च त्यक्तव्यं, मसालेदारं न्यूनं खादितव्यं, फुफ्फुसस्य आर्द्रीकरणं च अधिकं खादितव्यम् । विलम्बेन जागरणं न कुर्वन्तु, कार्यं विश्रामं च संयोजयन्तु, उपरितनश्वसनमार्गस्य संक्रमणं न्यूनीकर्तुं समुचितव्यायामं कुर्वन्तु।

वाङ्ग क्वाङ्गुइ इत्यनेन उक्तं यत् एलर्जी नासिकाशोथस्य आरम्भस्य कारणद्वयं स्तः, एकं एलर्जी संविधानम्, अपरं एलर्जीकारकाणां संपर्कः। श्वासप्रश्वासयोः एलर्जीकारकाणां सम्पर्कः, यथा धूलकणिकाः, गृहधूलिकणिकाः, कवकाः, पशुपक्षिणः, परागः, काकरोचः इत्यादयः, सहजतया एलर्जी नासिकाशोथं जनयितुं शक्नुवन्ति उत्तरे वसन्तः, शरदः च परागस्य प्रसारस्य ऋतुः भवति, यत् परागस्य प्लवमानस्य प्रसारस्य च अनुकूलं भवति । एलर्जी-शीतयोः भेदः कथं करणीयः ? एलर्जी नासिकाशोथस्य छींकनं पैरोक्सिस्मल् भवति, यत्र श्वासस्य श्रृङ्खला भवति, प्रायः ३-१० वा १० तः अधिकाः अपि श्वासाः भवन्ति, येषां लक्षणं समूहाः, पैरोक्सिस्मल-आक्रमणाः च भवन्ति शीतरोगेण सह श्वासः न्यूनः भवति । एलर्जी नासिकाशोथस्य लक्षणं जलयुक्तः नासिकास्रावः भवति, यः प्रायः शीतस्य १ तः ३ दिवसेभ्यः अन्तः चिपचिपाः श्लेष्मारूपेण परिणमति, एलर्जी नासिकाशोथे यावत्कालं यावत् एलर्जीकारकस्य संपर्कः भवति तावत् जलीयः नासिकास्रावः भवति, स्रावः च सम्पूर्णतया स्थास्यति परागकालः । शीतस्य कण्डूः अतीव तीव्रः न भवति, परन्तु कण्डूः एलर्जी-रोगस्य मुख्यं लक्षणम् अस्ति । अतः एलर्जी नासिकाशोथस्य चत्वारि प्रमुखाणि लक्षणानि सन्ति : नासिका कण्डूः, नासिकास्रावः, पैरोक्सिस्मल छींकनं, नासिकासंकोचनं च ।

एलर्जी नासिकाशोथस्य निवारणाय प्रथमं परागस्य सम्पर्कं परिहरितव्यम् । परागप्रसारकाले बहिः न गन्तुं प्रयतध्वं, बहिः गच्छन् सुरक्षात्मकमास्कं, चक्षुषी च धारयन्तु येन परागस्य सम्पर्कः, निःश्वासः च न्यूनीकरोति बहिः गत्वा समये वस्त्रं परिवर्त्य गृहं प्रत्यागत्य हस्तौ मुखं च प्रक्षाल्यताम् । परागस्य आसंजनं न्यूनीकर्तुं परागस्य एलर्जी इत्यस्य लक्षणं च निवारयितुं बहिः गच्छन् स्निग्धतरवस्त्राणि धारयन्तु । अन्तःगृहे रात्रौ यदा परागसान्द्रता न्यूना भवति तदा वायुप्रवाहार्थं खिडकयः उद्घाटयितुं सर्वोत्तमम्, तथा च उच्चपरागसान्द्रतायाः कारणेन उत्पद्यमानं लक्षणं न्यूनीकर्तुं आन्तरिकवायुशुद्ध्यर्थं वायुशुद्धिकर्तृणां उपयोगं कर्तुं कक्षेषु प्रोत्साहयितुं शक्यते

"अस्माकं देशे विशालः प्रदेशः, अतीव समृद्धवनस्पतिः, बहुविधः परागः च अस्ति। प्रत्येकस्मिन् आवासीयक्षेत्रे परागस्य सान्द्रता भिन्ना भवति। अतः आवासीयक्षेत्रेषु परागसान्द्रतायाः विषये अस्माभिः ध्यानं दत्तव्यं, एकसप्ताहद्वयं यावत् निवारकौषधं कर्तव्यम् परागस्य प्रसारणात् पूर्वं पूर्वमेव, येन एलर्जी नासिकाशोथस्य लक्षणानाम् आरम्भे विलम्बः भवति तथा च एलर्जी नासिकाशोथस्य लक्षणं न्यूनीकर्तुं शक्यते" इति वाङ्ग क्वाङ्गुइ अवदत्।


प्रातः शयनं कृत्वा प्रातः उत्तिष्ठतु

"ज़िवु झपकी" इत्यस्य सिद्धान्तः अस्ति यत् अर्धरात्रे महती झपकी, मध्याह्ने च अल्पं झपकी करणीयम्




ग्रीष्मकालस्य समये भवन्तः स्वस्य दैनन्दिनस्य विशेषतः झपकीसमयस्य व्यवस्थां कथं कुर्वन्ति ?

लियू किङ्ग्क्वान् इत्यनेन उक्तं यत् ग्रीष्मकालस्य तापस्य अनन्तरं प्रकृतौ याङ्ग ऊर्जा मूलविमोचनात् अभिसरणं प्रति परिवर्तते । अस्मिन् समये कार्यं विश्रामं च मनुष्यस्य प्रकृतेः च सामञ्जस्यस्य अवधारणायाः अनुरूपं भवेत्, प्रकृते परिवर्तनस्य अनुकूलतां च भवेत् । पर्याप्तनिद्रा सुनिश्चित्य शीघ्रं शयनं कृत्वा प्रातः उत्थाय शस्यते यत् भवन्तः प्रतिदिनं ग्रीष्मकालस्य अपेक्षया एकघण्टां अधिकं निद्रां प्राप्तुं शक्नुवन्ति । पूर्वं शयनं कृत्वा शरदस्य शीतलवायुना क्षतिः परिहर्तुं शक्यते । तत्सह प्रातः उत्थाय फुफ्फुसानां प्रसारणं कर्तुं शुष्कतापस्य क्षतिं च निवारयितुं साहाय्यं कर्तुं शक्नोति । पारम्परिक चीनीयचिकित्सा "ziwu nap" इति विषये बहु ध्यानं ददाति अपराह्णे । झपकी अतीव लाभप्रदं भवति, एतेन तापस्य आक्रमणं परिहरितुं शक्यते, मनसः पोषणस्य, हृदयस्य ऊर्जायाः पुनः पूरणस्य च प्रभावः प्राप्तुं शक्यते । "ज़ी वू ना" इत्यस्य मूलसिद्धान्तः अस्ति यत् अर्धरात्रे झपकी करणीयम्, मध्याह्ने झपकी करणीयम् । बालस्य वयसि पर्याप्तं निद्रां प्राप्तुं, सुनिद्रा च आवश्यकी भवति । मध्याह्ने बहुकालं न निद्रां कुर्वन्तु सामान्यतया अर्धघण्टा एव पर्याप्तम् । यदि समयः अतिदीर्घः भवति तर्हि मानवशरीरे यिन-याङ्गयोः सन्तुलनं बाधितं भविष्यति, अतः स्वास्थ्यं प्रभावितं करिष्यति ।

ग्रीष्मकालस्य तापस्य अनन्तरं शरदस्य शुष्कतायाः कारणेन फुफ्फुसस्य क्षतिः न भवेत् इति कृत्वा आहारस्य सम्यक् समायोजनं कथं करणीयम्? लियू किङ्ग्क्वान् इत्यनेन उक्तं यत् सौरशर्तानाम् अनुपालनं आहारस्य समायोजनं च पारम्परिकचीनीचिकित्सास्वास्थ्यसेवायाः महत्त्वपूर्णसिद्धान्ताः सन्ति। ग्रीष्मकालस्य तापस्य अनन्तरं शुष्कता आर्द्रीकरणं, यिनस्य पोषणं च अत्यन्तं मूलभूतः विधिः सिद्धान्तः च अस्ति । अधिकानि नाशपाती वा मधुपेयानि वा खादित्वा शुष्कत्वक्, शुष्कमुखं, कण्ठं च निवारयितुं शक्यते । शरदऋतुः अभिसरणस्य समयः अस्ति, अतः भवन्तः आहारस्य न्यूनतीव्र-अम्ल-आहारानाम् उपरि ध्यानं दातव्यम्, यथा मरिचम्, मरिचम्, अदरकम् इत्यादीनि, तथैव ग्रिल-कृतानि, तप्तानि च आहारपदार्थानि खादन्तु फलानि नारङ्गद्राक्षाद्याम्लानि च । ताप-शुद्धिकरण-आहारस्य समुचितरूपेण उपयोगं कुर्वन्तु, यथा मूंगफली, कटु-खरबूजः, परन्तु अत्यधिकं आइसक्रीम-अथवा जमेन फलानि न खादितुम् प्रयतध्वम् । यिनस्य पोषणं कुर्वन्ति, शुष्कतां आर्द्रयन्ति, शरीरस्य द्रवान् पुनः पूरयन्ति, यथा श्वेतकवकः, कुमुदः, कमलबीजः, हिमनाशपाती, इक्षुः, पॉलीगोनेटम ओडोरिफेरा इत्यादयः आहाराः योजयन्तु । गुलदाउदस्य, मधुकस्य च उपयोगेन तापं दूरं विषहरणं च कर्तुं शक्यते, तथैव त्वचां आर्द्रं कर्तुं शक्यते ।


कुलभोजनस्य सेवनं नियन्त्रयन्तु

यावत् अशीतिः प्रतिशतं पूर्णा न भवति तावत् खादन्तु


ग्रीष्मकालः मातापितृणां कृते स्वसन्ततिं बहिः नेतुं चरमऋतुः भवति । कथं प्रभावीरूपेण वजनं न्यूनीकर्तुं शक्यते ?

चीनी रोगनियन्त्रणनिवारणकेन्द्रस्य पोषणस्वास्थ्यसंस्थायाः शोधकः वाङ्ग झीहोङ्गः अवदत् यत् भोजनं विविधं, यथोचितरूपेण च मेलनं भवेत्। भिन्नवयसः बालकानां ऊर्जायाः आवश्यकता भिन्ना भवति अतः कुलभोजनस्य सेवनं नियन्त्रितव्यम् । ये बालकाः पूर्वमेव स्थूलाः सन्ति तेषां कृते तेषां ऊर्जायाः सेवनं २०% न्यूनीकर्तव्यं, मूलतः अष्टगुणं पूर्णं भोजनं च कर्तव्यम् । तत्सह, अधिकानि ताजानि शाकानि फलानि च सेवन्तु, मुख्याहारेषु साकं धान्यस्य, ताम्बूलस्य च अनुपातं वर्धयन्तु, एषा आहारसंरचना तृप्तिं वर्धयितुं, क्षुधां न्यूनीकर्तुं, कुलशक्तिसेवनं च नियन्त्रयितुं शक्नोति न्यूनतैललवणयुक्तं लघु आहारं खादन्तु, कच्चानां, शीतानां, मसालेदारानाम्, उच्चतैलयुक्तानां, उच्चलवणयुक्तानां, उच्चशर्करायुक्तानां च व्यञ्जनानां सेवनं न्यूनीकरोतु नियमितरूपेण भोजनं कुर्वन्तु, नियमितरूपेण त्रीणि भोजनानि खादन्तु, अतिभोजनं न कुर्वन्तु, भोजनस्य विषये च न चिन्वन्तु । उत्तमं प्रातःभोजनं, पूर्णं मध्याह्नभोजनं, लघु रात्रिभोजनं च खादन्तु, रात्रिभोजने अतिभोजनं न कुर्वन्तु, विशेषतया उच्चशक्तिं न गृह्णन्तु, सायं नववादनस्य अनन्तरं न खादन्तु इति विषये विशेषं ध्यानं ददातु। अपि च स्वस्थं जलपानं प्राधान्यं भवति । यदि भवान् बहुक्रियाणां कृते बहिः गच्छति तर्हि भोजनस्य मध्ये ताजाः फलानि, मूल-अखरोटानि, दुग्धजन्यपदार्थानि च चयनं कर्तुं शक्नुवन्ति, एते स्वस्थजलपानाः सन्ति, भोजनस्य समुचितपूरकरूपेण च उपयोक्तुं शक्यन्ते, परन्तु भवन्तः कुलशक्तिं नियन्त्रयितुं शक्नुवन्ति

बहिः भोजनं कुर्वन् वा मञ्चे आदेशं दत्त्वा कथं स्वादिष्टं पौष्टिकं च स्वस्थं भोजनं खादितुम् अर्हति? प्रथमं भोजनं विविधं, यथोचितरूपेण च मेलितम् अस्ति । प्रतिदिनं १२ प्रकारस्य अधिकस्य आहारस्य सेवनं प्रोत्साहयन्तु, यत्र चत्वारः प्रमुखाः आहारवर्गाः सन्ति : अनाजः, आलू, विविधाः ताम्बूलाः, शाकाः फलानि च, सोया-अखरोटाः, पशुधनं, कुक्कुटपालनं, मत्स्यं, अण्डानि, दुग्धं च मांसशाकयोः, स्थूलतायाः, वर्णस्य च युक्तियुक्तसंयोजने अपि अस्माभिः ध्यानं दातव्यं अन्येषु शब्देषु मांसं शाकं च खादितव्यं, परिष्कृतधान्यानां, साकं धान्यानां, विविधानां ताम्बूलानां च युक्तियुक्तः संयोगः अपि भवेत् । वर्णमेलनं न केवलं कृष्णवर्णीयशाकफलानि, अपितु साकं धान्यं, यथा कृष्णतण्डुलं, बाजरा इत्यादीनि अपि निर्दिशति । लवणं न्यूनं तैलं न्यूनं लघु आहारं च। क्रीडितुं बहिः गच्छन् कच्चं, शीतं वा मसालेदारं वा भोजनं न्यूनीकर्तुं सावधानं भवतु यदा आदेशं ददाति तदा उच्चतैलयुक्तानि, उच्चलवणयुक्तानि, उच्चशर्करायुक्तानि च व्यञ्जनानि न्यूनानि आज्ञापयन्तु, उच्चपोषणमूल्यं च युक्तानि आहारपदार्थानि चिन्वन्तु प्राकृतिकस्वादाः । नियमितभोजनं खादन्तु, उत्तमं विश्रामस्य दिनचर्या च सुनिश्चितं कुर्वन्तु।


लेखस्य अन्ते क्लिक् कुर्वन्तु"मूल पाठं पठन्तु"।"ऋतुशर्ताः स्वास्थ्यं च" विषये राष्ट्रियस्वास्थ्यआयोगेन आयोजितं पत्रकारसम्मेलनं पश्यन्तु (प्रतिलेखः)


स्रोतः- स्वस्थः चीनः, पीपुल्स डेली
सम्पादक: गीत Xiaoguang
प्रूफरीडिंग : ली युआन

अस्वीकरणम् |.मूलसामग्रीविशेषनिर्देशान् च विहाय पुशपाण्डुलिपिनां पाठः चित्राणि च अन्तर्जालतः प्रमुखमुख्यधारामाध्यमात् च आगच्छन्ति। प्रतिलिपिधर्मः मूललेखकस्य अस्ति । यदि भवान् मन्यते यत् सामग्री उल्लङ्घनम् अस्ति तर्हि तत् विलोपयितुं अस्मान् सम्पर्कयन्तु।

पूर्वं अनुशंसितम्

@Beijing Trade Union Member National Center for the Performing Arts इत्यनेन बीजिंग ट्रेड यूनियन 12351 "एकसहस्रं एकरात्रौ" तथा "हृदयस्य भाषणं" इत्यत्र निवसितम्...उच्चगुणवत्तायुक्तप्रदर्शनानां कृते अनन्य छूटः! न त्यक्तव्यं !
ग्रीष्मकालीन अवकाशे अपर्याप्तं संतुलनम्! बीजिंग-नगरे यात्रायाः नूतनं मार्गं अनलॉक् कुर्वन्तु तथा च तत्क्षणमेव स्वस्य मित्रमण्डले सर्वाधिकं सुन्दरः वयस्कः भवन्तु!
ऋतुभिः सह मिलितुं चन्द्रप्रकाशेन "सवारी" - बीजिंगस्य रात्रौ वर्णानाम् अन्वेषणार्थं अद्वितीययात्रा

यदि भवद्भ्यः रोचते तर्हि द्रष्टुं क्लिक् कुर्वन्तु!
प्रतिवेदन/प्रतिक्रिया