समाचारं

"एकदा बियान्शुई इत्यनेन" इति शब्दान् किमर्थं न अवगन्तुं शक्नोमि? युन्नान् विद्वांसः टीवी-श्रृङ्खलानां कृते नूतना भाषा निर्मान्ति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शो कृते नूतना भाषा निर्मातुं कल्पयितुं शक्नुथ वा? गुओ किलिन्, वु झेनु च सह अभिनीता "वन्स अपॉन ए टाइम" इति टीवी-श्रृङ्खला सम्प्रति प्रसारिता अस्ति यत् प्रेक्षकाणां जिज्ञासां जनयति यत् टीवी-श्रृङ्खलायां रहस्यमयः दृश्यः कुतः आगतः? सः वस्तुतः शीशुआङ्गबन्ना, युन्नान् इत्यस्य भूमिः अस्ति, या नाटके संसिआन्पो इति परिणता - काल्पनिकसीमानगरम्।

"त्रिप्रस्तर" क्षेत्रस्य विषये जिज्ञासुः भवितुं अतिरिक्तं नाटके सर्वाधिकं छायाचित्रं गृहीता रेखा - "वसली" अपि लोकप्रियः अस्ति । संवाददाता ज्ञातवान् यत् "वसाली" विश्वस्य "त्रिप्रस्तराः" निर्मातुं "बियान्शुई अतीत" इत्यनेन व्यवस्थितरूपेण निर्मितायाः नूतनायाः भाषायाः आगतः - बोमो भाषा, यस्य अर्थः "शुभं सौभाग्यं च" इति, "त्रिप्रवणाः" इति । स्थानीयजनाः मिलित्वा विदां कुर्वन्तः यत् भाषा प्रयुञ्जते। "बोमो" चीनदेशे प्रथमा नूतना भाषा अपि अस्ति या नाटकश्रृङ्खलायाः कृते व्यवस्थितरूपेण निर्मिता अस्ति ।

यदा "सन्बियाङ्गपो" इत्यत्र स्थानीयजनाः मिलित्वा विदां कुर्वन्ति तदा ते "वसली" (शुभं शुभकामना च) इत्यनेन परस्परं अभिवादनं करिष्यन्ति।

"वन्स अपॉन ए टाइम इन बियान्शुई" एकं जटिलं विदेशीयं च विश्वं काल्पनिकं करोति - शेन् ज़िंग् (गुओ किलिन् इत्यनेन अभिनीतः), एकः युवा श्रमिकः यः आकस्मिकतया अत्र निवसति, सः चाचा कै (वू झेन्य्यू इत्यनेन अभिनीतः) इत्यनेन सह मिलति, यः एकः रहस्यमयः मालिकः अस्ति यः तस्य मध्ये भ्रमति अनेकाः बलाः।

"इदं नाटकं वस्तुतः विचारणीयम् अस्ति। यथासम्भवं विदेशीयबनावटं दर्शयितुं चालकदलः विशेषतया जनान् भाषायाः आविष्कारं कर्तुं पृष्टवान्। बोमोभाषायां १७ प्रारम्भिकाः व्यंजनाः, ७ अन्तिमाः, ४ स्वराः च सन्ति इति कथ्यते । टीवी-श्रृङ्खलायाः कलाकारानां, दलस्य च अनुवाददले समाविष्टः भाषाविशेषज्ञः यान वेङ्कनः १० वर्षाणि यावत् अध्यापन-अनुवादयोः कार्ये संलग्नः अस्ति, सम्प्रति सांस्कृतिकसंशोधने संलग्नः अस्ति अनेन अनुभवेन सः भाषाविज्ञानस्य व्यापकप्रयोगानाम् अवगमनं कृतवान् । "अनन्तरं यत् सोपानं मया ध्यानं दातव्यं तत् भाषायाः वैज्ञानिकनिर्माणस्य पद्धतिः अस्ति।"

व्यवस्थितरूपेण नूतनभाषायाः निर्माणं विशालं जटिलं च कार्यम् अस्ति पूर्वं घरेलुदर्शकाः केवलं "अवतार", "ड्यून्", "लॉर्ड आफ् द रिंग्स्" इत्यादिषु "हॉलीवुड् ब्लॉकबस्टर"-चलच्चित्रेषु एव दृष्टवन्तः आसन् "वन्स अपॉन ए टाइम इन बियान्शुई" इत्यस्य निर्देशकस्य लाओ सुआन् इत्यस्य मते बोमो भाषा न निर्मितवती, अपितु भाषासिद्धान्ताधारिता एकदम नूतना भाषाव्यवस्था अपि अस्ति

"बोमोभाषायाः पिता" इति नाम्ना यान्वेङ्कन् सप्तभाषासु प्रवीणः अस्ति, भाषाणां संरचना, विकासः, उपयोगः च इति विषये विस्तृतं शोधं कृतवान् अस्ति । यानवेङ्कनस्य मते नूतनभाषायाः निर्माणस्य अर्थः अस्ति यत् उच्चारणं, शब्दावली, व्याकरणिकनियमाः इत्यादयः पक्षाः सन्ति, यत्र न केवलं शोधकार्यं, डिजाइनं च बहुकालं ऊर्जां च निवेशयितुं आवश्यकं भवति, अपितु एतत् सुनिश्चितं करणीयम् यत् The internal तर्कः भाषायाः बाह्यव्यञ्जकता च आदर्शावस्थां प्राप्तवती अस्ति ।

बोमोभाषायाः निर्माणप्रक्रियायां न केवलं भाषायाः प्रामाणिकता एव विचारिता, अपितु अभिनेतानां कृते शिक्षणसुलभतायाः अपि विचारः कृतः । प्रारम्भिकव्यञ्जनानां अन्तिमानां च परिकल्पने यान्वेङ्कन् इत्यनेन एतादृशाः ध्वनयः चयनिताः येषां उच्चारणं देशीयचीनीभाषिणां कृते सुलभं भवति, येषु १७ प्रारम्भिकव्यञ्जनानि ७ अन्तिमानि च सन्ति स्वरस्य दृष्ट्या बोमो भाषायाः चत्वारः स्वराः परिकल्पिताः सन्ति, ये मण्डारिनभाषायाः सदृशाः सन्ति । प्रादेशिक-उच्चारणेन बोमो-भाषां वक्तुं अभिनेतानां केवलं एकस्यां धुनस्य निपुणता आवश्यकी भवति ।

अभिनेतारः "बोमो भाषा" शीघ्रं ज्ञातुं साहाय्यं कर्तुं यान् वेङ्कन् विशेषभाषापाठ्यक्रमाः, शिक्षणसामग्री च निर्मितवान् । तस्य मते अभिनेतारः अतीव परिश्रमं कृतवन्तः ते न केवलं बोमोभाषायाः उच्चारणं व्याकरणं च ज्ञातवन्तः, अपितु भाषायाः पृष्ठतः सांस्कृतिकं अभिप्रायं अपि गभीरं अवगच्छन्ति स्म । चलच्चित्रनिर्माणकाले यान्वेङ्कन् इत्यस्य प्रतिदिनं अभिनेतृभिः सह अध्यापन-अन्तर्क्रियाः भवितुम् अर्हन्ति स्म, अभिनेतृणां उच्चारणस्य सम्यक्करणं, प्रतिक्रियाः च दातव्याः आसन् ।

(स्रोतः : जिनिउ न्यूज लेखकः झाङ्ग नान)

प्रतिवेदन/प्रतिक्रिया