समाचारं

धारणा शाण्डोङ्ग रिपोर्टर टॉक्स् |

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मनुष्याणां साधारणं दैवं भवति, जगतः अन्ते सर्वत्र तृणानि सन्ति । सीसीटीवी, वुझौ संचार केन्द्र, बीजिंग परफेक्ट वर्ल्ड फिल्म एण्ड टेलिविजन कं, लिमिटेड, इत्यादि द्वारा निर्मित, संयुक्तरूपेण शेडोंग फिल्म एण्ड टेलिविजन मीडिया समूह, थॉर्न बर्ड कल्चर मीडिया (किंग्डाओ) कं, लिमिटेड, प्रचार विभाग द्वारा निर्मित चीनस्य साम्यवादीदलस्य प्रान्तीयसमितिः, शाण्डोङ्गप्रान्तीयरेडियोदूरदर्शनब्यूरो, चीनस्य साम्यवादीपक्षस्य जिनाननगरसमितिः प्रचारविभागेन तथा चीनस्य साम्यवादीपक्षस्य डेझौनगरसमितेः प्रचारविभागेन संयुक्तरूपेण निर्मितः, "सुखतृणम् " आधिकारिकतया ८ अगस्तदिनाङ्के २०:०० वादने सीसीटीवी-१ प्राइम टाइम थिएटर् इत्यत्र प्रसारितम् । सम्पूर्णे नेटवर्के iQiyi, Tencent Video, Mango TV इत्यत्र च एकत्रैव प्रीमियरं कृतम् नाटके चीनदेशात् समुद्रं पारं गत्वा विश्वं प्रति गत्वा अधिकाधिकदेशेषु मूलं कृत्वा "सुखस्य पुष्पाणि" प्रफुल्लितस्य लघु जुन्काओ-वनस्पतिस्य कथा अस्ति
"सुखतृणम्" चीनस्य कथां विश्वस्य च अनेकेषां देशानाम् एकेन लघु जुन्काओ-वनस्पतिद्वारा सम्बध्दयति, यत् दर्शयति यत् जुन्काओ-प्रौद्योगिकी चीनात् समुद्रस्य पारं गत्वा अधिकाधिकेषु देशेषु जडं कृतवती, "सुखस्य पुष्पं" पुष्पितवती अस्ति "क भव्यं चित्रम् । नाटके जुन्काओ न केवलं प्रौद्योगिक्याः प्रतीकं, अपितु भावस्य माध्यमम् अपि अस्ति । साधारणेन दृढेन च मनोवृत्त्या चीनीयविदेशसहायतादलस्य समूहचित्रं विदेशेषु च सामान्यजनानाम् संयोजनं करोति, साधारणजीवने तेषां महत्त्वं समर्पणं च दर्शयति। ली चांगहुआन् इत्यादीनां पात्राणां चित्रणद्वारा प्रेक्षकाः द्रष्टुं शक्नुवन्ति यत् यद्यपि ते पृथिवीविदारककार्यं न कुर्वन्ति तथापि ते चीनस्य उष्णतां बुद्धिं च सूक्ष्मतया मौनतया च जगति प्रसारयन्ति यथा मशरूमः तथा ते यत्र यत्र योगदानं ददति ते वर्धन्ते ।
"सुखतृणम्" कथने नवीनतायाः कृते प्रयतते, जनानां हृदयं च यथार्थभावनाभिः स्पृशति। नाटके न केवलं तीव्रनाट्यविग्रहाः, अपितु आरामदायकाः हास्यपूर्णाः च जीवनक्लिपाः अपि सन्ति, येन प्रेक्षकाः चीनीयविदेशीयसंस्कृतीनां टकरावं, एकीकरणं च शिथिले सुखदवातावरणे च अनुभवितुं शक्नुवन्ति, विश्वे प्रेमस्य शक्तिं च प्रशंसन्ति तत्सह, नाटकं विस्तरेषु अपि ध्यानं ददाति भवेत् तत् विदेशीयाः जुन्काओ-आधाराः, नगरीय-वीथीः, अथवा जीवन-दृश्यानि यथा दशसहस्र-एकर्-जुंकाओ-क्षेत्राणि, उच्चभूमि-तण्डुल-क्षेत्राणि इत्यादयः, एतत् वास्तविकतायाः पुनर्स्थापनार्थं प्रयतते तथा च प्रेक्षकाणां समक्षं विदेशीयं तथापि अभिगम्यमानं अनुभवं प्रस्तुतं कुर्वन्तु।
"हैप्पी ग्रास्" न केवलं टीवी-श्रृङ्खला, अपितु जुन्काओ-प्रौद्योगिक्याः उपयोगेन चीनस्य विदेशीय-सहायतायाः इतिहासं प्रतिबिम्बयति इति वृत्तचित्रम् अपि अस्ति । २००१ तमे वर्षे जुन्काओ-विदेशसहायतापरियोजनायाः आरम्भात् मम देशेन विश्वस्य १०० तः अधिकेषु देशेषु क्षेत्रेषु च जुन्काओ-प्रौद्योगिक्याः प्रचारः कृतः अस्य प्रौद्योगिक्याः सफलप्रयोगेन न केवलं स्थानीयजनानाम् आर्थिकलाभः भवति, अपितु चीनदेशस्य विश्वस्य अन्यदेशानां च मैत्रीसहकार्यं च प्रवर्धयति "हप्पीनेस् ग्रास्" इत्यस्य प्रसारणं निःसंदेहं जुन्काओ-प्रौद्योगिक्याः अन्तर्राष्ट्रीयप्रसारं अधिकं प्रवर्धयिष्यति तथा च अधिकाः जनाः चीनदेशं अवगन्तुं अवगन्तुं च शक्नुवन्ति।
शाण्डोङ्ग-चलच्चित्र-दूरदर्शन-समूहस्य प्रतिनिधि-कृतीनां मध्ये एकः इति नाम्ना "सुख-तृणं" लु-ओपेरा-इत्यस्य उत्तम-परम्परायाः उत्तराधिकारं प्राप्य अग्रे सारयति । शानयङ्गः बहुवर्षेभ्यः मुख्यविषयविषयाणां निर्माणस्य अन्वेषणार्थं प्रतिबद्धः अस्ति यत् सः भव्यविषयस्य पात्राणां विशिष्टभाग्येन सह निकटतया संयोजयितुं शक्नोति, येन प्रेक्षकाः कथायाः आनन्दं लभन्ते, तथा च भावनां कुर्वन्ति तस्य पृष्ठतः गहनः अर्थः।
"सुखतृणम्" इति टीवी-माला द्रष्टव्यम् । चीनस्य विश्वस्य च कथां कथयितुं माध्यमरूपेण लघुकवकस्य उपयोगं करोति, विश्वे प्रेमस्य सामर्थ्यं च दर्शयति । चुनौतीभिः अवसरैः च परिपूर्णे अस्मिन् युगे अस्य "सुखदतृणस्य" पुष्पीकरणस्य साक्षिणः भवितुं CCTV-1, iQiyi, Tencent Video, Mango TV इत्येतयोः प्राइम टाइम स्लॉट्-मध्ये ताडयामः! (पाठः/लिउ जिरुई) २.
प्रतिवेदन/प्रतिक्रिया