समाचारं

"Dream of Red Mansions" इत्यस्य रूपान्तरणं लघुवीडियोयुगे असह्यभारः अस्ति?

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२: "ए ड्रीम आफ् रेड मैनशन्स्" इति चलच्चित्रस्य प्रदर्शनस्य षड्दिनानन्तरं चलच्चित्रस्य सञ्चितबक्स् आफिसः ५० लक्षं युआन् इत्यस्मात् न्यूनः आसीत्, चलच्चित्रदर्शकानां कुलसंख्या च प्रायः १४०,००० आसीत् निराशाजनकविपण्यप्रतिक्रियायाः तुलने विभिन्नेषु सामाजिकमञ्चेषु विवादः अत्यधिकः अभवत् । ३: चेन् जिओक्सु इत्यनेन अभिनीतः लिन् दैयु इत्यस्य १९८७ तमे वर्षे संस्करणम् । मानचित्रण : ली जी

कास्टिंग्, स्क्रिप्ट्, सेटिंग्, वेषभूषा, स्पेशल इफेक्ट्स्, फिल्टर्स्... चलच्चित्रस्य पदार्पणमात्रेण प्रायः सर्वेषु पक्षेषु प्रश्नः दुर्लभः।

अगस्तमासस्य १६ दिनाङ्के "ए ड्रीम आफ् रेड मैनशन्स्: ए गुड् मैरिज्" (अतः परं "ए गुड् मैरिज्" इति उच्यते) इति चलच्चित्रं प्रदर्शितम् । षड्दिनानन्तरं चलच्चित्रस्य सञ्चितं बक्स् आफिसः ५० लक्षं युआन् इत्यस्मात् न्यूनः आसीत्, यत्र कुलम् प्रायः १४०,००० चलच्चित्रदर्शकाः आसन् । निराशाजनकविपण्यप्रतिक्रियायाः तुलने विभिन्नेषु सामाजिकमञ्चेषु विवादः अत्यधिकः अभवत् । एकतः नेटिजनाः "एकः दाई इव उत्तमः नास्ति" इति विषयस्य उपहासं कृत्वा उष्णसन्धानस्य अग्रे स्थानं प्राप्तवान्, येन चलच्चित्रस्य प्रतिष्ठा अत्यन्तं पतिता अपरतः चलच्चित्रस्य निर्देशकः हू मेइ इत्यनेन क long post इत्यनेन केषाञ्चन खातानां उपरि आरोपः कृतः यत् ते चलच्चित्रे जानी-बुझकर आक्रमणं कृतवन्तः इव AI इत्यस्य उपयोगेन सामूहिक-पोस्ट्-निर्माणं कृतवन्तः Comment.

शास्त्रीयशास्त्रीयग्रन्थानां चलच्चित्रस्य दूरदर्शनस्य च ट्रांसकोडिंग् इत्यस्य विषये यथा यथा अधिकं ध्यानं दीयते तथा तथा विवादः अधिकः भवति, विशेषतः "ड्रीम् आफ् रेड मैनशन्स्" इति । "पत्रं व्यर्थशब्दैः, मुष्टिभ्यां कटु-अश्रुभिः च परिपूर्णम् अस्ति । लेखिका उन्मत्तः अस्ति चेदपि अर्थं को अवगन्तुं शक्नोति?" ideas" इति कृत्वा युवानां मार्गदर्शनाय आधुनिकदृष्टिकोणस्य उपयोगं कर्तुं आशास्ति। चलचित्रस्य कारणेन ऑनलाइन-पीढी मूल-उपन्यासं पठितवती अस्ति। परन्तु अधुना, स्वादस्य व्याख्या कथं करणीयम्, अपि च "निर्विवादः" भवितुमर्हति वा इति, वर्तमान-अन्तर्जाल-विमर्शे महत्त्वपूर्णाः विषयाः अभवन् । केचन नेटिजनाः तीक्ष्णतया सूचितवन्तः यत् "अस्माभिः ध्यानार्थं लघु-वीडियो-लघु-श्रृङ्खलाभिः सह स्पर्धा कर्तव्या, परन्तु विखण्डनेन, उथले पठनेन च नेतृत्वं क्रियते। एतादृशः 'लघु'-सृष्टियुगः काओ गोङ्गस्य मूलकार्यस्य योग्यः नास्ति। ”

किं "Dream of Red Mansions" इत्यस्य रूपान्तरणं लघु-वीडियो-युगे वास्तवमेव असह्यभारः अस्ति?

कास्टिंग् : ज़ुयु प्रथमं, "बाओ दाई चाय" इत्यस्य नूतनपीढीयाः अद्यापि आवश्यकता अस्ति वा?

"द गोल्डन् मैरेज्" इत्यस्य विषये विवादः तस्य विमोचनेन एव न आरब्धः । एकवर्षपूर्वं बाओ दैचाई इत्यादीनां कास्टिंग्-चयनं प्रथमवारं चलच्चित्रस्य ट्रेलरे प्रकाशितम् आसीत्, तेषु प्रत्येकं केवलं द्वौ वा त्रीणि वा सेकेण्ड्-पर्यन्तं दृश्यते स्म, मञ्चे दृश्यमानमात्रेण तेषां उपहासः कृतः कथ्यते यत् प्रत्येकस्य पीढीयाः स्वकीयः सौन्दर्यरसः भवति, परन्तु एतत् वाक्यम् अद्यापि टिप्पणीक्षेत्रे प्रहारं करोति - "चेन् जिओक्सु इत्यनेन आकाशे, जगति लिन् दैयुः नास्ति। इदं कथनं सर्वथा सत्यम्, यत् च एतत् कथयति तत् द्वौ तथ्यौ - "ड्रीम आफ् रेड मैनशन्स्" इत्यस्य चलच्चित्रस्य दूरदर्शनरूपान्तरणस्य च प्रेक्षकाणां प्रमुखा अपेक्षा "ड्रीम आफ् रेड मैनशन्स्" इत्यस्य १९८७ तमे वर्षे निर्मितस्य संस्करणस्य प्रभावः अस्ति " कालान् जनान् च व्याप्नोति ।"

शाङ्घाई-सामान्यविश्वविद्यालयस्य गुआङ्गकी-चीनी-अध्ययन-संस्थायाः प्राध्यापकः झान्-दान् प्रथमवारं चलच्चित्रं दृष्टवान् । साक्षात्कारे सः बहुवारं उल्लेखितवान् यत् अभिनेतुः प्रतिबिम्बः स्वभावः च भूमिकायाः ​​सह अत्यन्तं सङ्गतः भवितुमर्हति यत् "लिन् दैयुः मूलकार्य्ये परलोकस्य महिला अस्ति। सा किरमिजी मोती अमरतृणस्य अवतारः अस्ति, तस्याः आभा च महती अस्ति appearance, "कोणद्वयं भ्रूभङ्गमिव दृश्यते किन्तु न। तस्याः भ्रूभङ्गः, अश्रुपूर्णाक्षः च, रोदिति किन्तु न रोदिति इव दृश्यते। तस्याः भावः शोकपूर्णः आसीत्, तस्याः सर्वं शरीरं सुकुमारम् आसीत् ." तस्याः सांस्कृतिकजीनेषु पाण्डित्यस्य लौकिकतायाः च वर्णद्वयं परस्परं सम्बद्धौ स्तः। तथापि प्रेक्षकाणां सीमितप्रतिक्रियायाः आधारेण लिन दैयुस्य बृहत्पर्दे संस्करणं "केवलं बेशिष्टं क्षुद्रं च" अस्ति तथा च "आभा नास्ति", अतः जनस्य अपेक्षाः जितुम् कठिनम् अस्ति

१९२४ तमे वर्षे मिन्क्सिन् फिल्म् कम्पनी मेई लान्फाङ्ग इत्यनेन अभिनीतपञ्च पेकिङ्ग् ओपेरा क्लिप्स् इत्यस्य शूटिंग् कृत्वा सम्पादनं कृत्वा द्विदीर्घतायाः कृष्णश्वेतस्य ओपेरा लघुचलच्चित्रे निर्मितवती तेषु एकं "दैयु बरीज फ्लावर्स" इति आसीत्, यत् प्रथमवारं "ड्रीम् आफ् रेड मैनशन्स्" इति आसीत् filmed. विगतशतवर्षेषु १९६२ तमे वर्षे जू युलान्, वाङ्ग वेन्जुआन् च अभिनीतस्य युए ओपेरा-चलच्चित्रस्य, १९८७ तमे वर्षे वाङ्ग-फुलिन्-इत्यनेन निर्देशितस्य सीसीटीवी-टीवी-श्रृङ्खलायाः, १९८९ तमे वर्षे ज़ी-तिएली-इत्यनेन निर्देशितस्य चलच्चित्रस्य श्रृङ्खलायाः च स्वकीयाः कलात्मकाः गुणाः सन्ति, तस्य लेशाः अपि त्यक्तवन्तः पुस्तिकानां हृदयानि। २०१० तमे वर्षे ली शाओहोङ्ग इत्यनेन निर्देशितं नाटकसंस्करणं प्रसारितम्, तस्य पात्रस्य "ताम्रमुद्राशिरः" इति रूपं विवादास्पदम् आसीत् ।

यतः अद्यतनदर्शकाः "A Dream of Red Mansions" इत्यस्य विषये वदन्ति तेषां १९८७ तमे संस्करणस्य उल्लेखः अवश्यं करणीयः, यत्र प्रथमं मोतीः जेडः च सन्ति, किं "बाओ दाई चाय" इत्यस्य नूतनपीढीयाः अद्यापि आवश्यकता अस्ति? चीनी साहित्यसमीक्षकसङ्घस्य नवीनमाध्यमसमितेः महासचिवः हू जियानली इत्यस्य उत्तरं हाँ अस्ति यत् "'बाओ दाई चाय' इत्यस्य कास्टिंग् विषये अस्माकं अवगमनं सर्वदा ८७ संस्करणे न निश्चयितुं शक्यते। अस्माकं वास्तवमेव नूतनानां मुखानाम् आवश्यकता वर्तते उत्प्लवते।"

कथनम् : लयः चिन्ताजनकः अस्ति, चलचित्रं च प्रसिद्धदृश्यानि एव मारयितुं शक्नोति?

एकदा हू मेइ इत्यनेन उक्तं यत् "A Good Marriage" इत्यस्य स्थितिः "युवा" इति । असंख्यपूर्वछायाभिः भव्यसंरचनायाः च सह मूलकार्यात् बाओ दाई इत्यस्य प्रेमं मुख्यरेखारूपेण निष्कासयितुं प्रयतते, यौवनप्रेमस्य वेदनायाः उपयोगेन सर्वविधसौन्दर्यस्य दुःखं प्रतिबिम्बयितुं प्रयतते, येषां युवानां प्रभावः कृतः इति कथ्यते दीर्घकालं यावत् टोमपठनं त्यक्तवान्।

अद्यतनदर्शकानां द्रुतगतिकथानां माङ्गल्या सह सम्बद्धतां प्राप्तुं मुख्यकथापङ्क्तिः "नवीनरूपेण" "जिआ लिनस्य धनस्य लोभी अस्ति" इति सेट् कृता अस्ति, लिन् रुहाई इत्यस्य विशालविरासतस्य उपयोगेन ग्राण्ड व्यू गार्डन् इत्यस्य निर्माणार्थं, ततः मण्डारिनं ताडयति बकैः षड्यंत्रं व्याप्तुम्। एषः विचारः असम्भवः न स्यात्, परन्तु चिह्नात् दूरं स्यात् ।

"ए गुड मैरिज" इत्यस्मिन् मुख्यकथां प्रथमेषु २० निमेषेषु परिभ्रमणद्वारवत् संकुचितं भवति, कतिपयानि कटसीनानि, कतिपयानि पङ्क्तयः च बहिः क्षिप्ताः भवन्ति । जिया-परिवारः किमर्थं लिन्-परिवारस्य सम्पत्तिं ग्रहीतुं प्रयत्नं कृतवान्, अनाथ-कन्यायाः विरुद्धं कथं षड्यंत्रं कृतवन्तः, अस्मिन् काले जिया-परिवारस्य सर्वेषां भिन्नाः मनोवृत्तयः काः आसन् इति च कथायाः उत्पत्तिः परिवर्तनं च सामञ्जस्यं कर्तुं कठिनम् अस्ति पेसिंग् चिन्तायां फसन् चलचित्रं २० निमेषेभ्यः परं मूलकार्यस्य "प्रसिद्धदृश्यानि" द्रष्टुं त्वरितम् अस्ति ।

दादी लियू इत्यस्याः ग्राण्ड् व्यू गार्डन् इत्यस्मिन् प्रवेशस्य चलच्चित्रस्य मुख्यकथानकेन सह अल्पः सम्बन्धः अस्ति इति भाति यत् अभिनेता केवलं "वृद्धः लियू, ओल्ड लियू, बैलवत् खादति" इति वक्तुं प्रादुर्भूतः गृहं, दैयुः ईर्ष्यालुः अभवत्, यत् केवलं बाओयुं प्रति शिकायतुं यत् "मम Huaerxueer इत्यनेन सह शीतलसुगन्धितगोल्यः निर्मातुं उत्तमः भ्राता नास्ति" इति युआन्चुन् इत्यस्य विवाहसमारोहस्य दृश्यं, युआन्चुन्, यः प्रारम्भे एव प्रादुर्भूतः the original book and started the plot of Grand View Garden, came belatedly in the movie... नेटिजन्स् विडम्बना अस्ति यत् एते खण्डाः ये किमपि कारणं वा परिणामं वा विना भग्नाः पुनर्गठिताः च सन्ति ते "विशेषबलानाम् मुष्टिप्रहारस्य" वर्तमानप्रवृत्त्या सह सङ्गताः सन्ति। .

सौन्दर्यशास्त्रम् : सन्दर्भस्य परिवर्तनेन सह किं “उन्नत” प्रौद्योगिकी एव शास्त्रीयसौन्दर्यं दूरीकृतवती अस्ति ?

It’s a phenomenon worth pondering. आरम्भबिन्दवः चत्वारः अपि शास्त्रीयशास्त्रीयाः सन्ति, परन्तु द्वयोः परिस्थितयः एतावन्तः भिन्नाः यत् केचन जनाः प्रत्यक्षतया न्याययन्ति यत् अद्यतनस्य अन्तर्जालसन्दर्भे शास्त्रीयसौन्दर्यस्य छायाचित्रणं न भवति

"A Good Match" इति चलच्चित्रस्य परियोजना २०१६ तमे वर्षे स्थापिता, २०१८ तमे वर्षे शूटिंग् आरब्धा, ततः परं २०२२ तमे वर्षे पुनः निर्मितः भविष्यति । अयं तुल्यकालिकः दीर्घः रचनात्मकः अनुभवः चीनीयचलच्चित्रेषु उष्णधनस्य उफानात् आरभ्य तर्कसंगततायाः पुनरागमनपर्यन्तं दृश्यप्रभावप्रौद्योगिक्याः पुनरावर्तनीयं उन्नयनपर्यन्तं च सम्यक् प्रक्रिया अस्ति

२०१६ तमे वर्षे यदा एषा परियोजना स्थापिता तदा चीनदेशस्य विपण्यां प्रथमक्रमाङ्कस्य बक्स् आफिसः "द मरमेड्" इति ३.३९ अरब युआन् इति चलच्चित्रं प्राप्तवान् " तथा "द ग्रेट् वॉल" इत्येतयोः सर्वेषां कृते अरब-युआन्-बक्स्-ऑफिसः अपि प्राप्तः । एषा चीनीशैली लोकप्रिय-काल्पनिक-ब्लॉकबस्टर-चलच्चित्रस्य युगम् अस्ति । हू मेई स्वयं न अङ्गीकुर्वति यत् तत्कालीनस्य सृजनात्मकवातावरणेन तस्याः कृते "ताई जू काल्पनिकता" इत्येतत् देवानां राक्षसानां च विषये ब्लॉकबस्टर-चलच्चित्रं कर्तुं साहसिकं विचारः दत्तः एषा धारणा २०२२ तमे वर्षे साकारं भविष्यति, यस्मिन् वर्षे प्रौद्योगिकी उड्डीयते । फलतः, ​​ताइसु काल्पनिकजगत्, यत् मूलतः रहस्यैः काव्यैः च परिपूर्णम् आसीत्, तत् चलच्चित्रे अत्यधिकं "प्रौद्योगिक्याः परिश्रमेण च" अतिशयोक्तिः कृता, ए.आइ.-इत्यस्य प्रबलभावना च अन्ततः मूलकार्यस्य ईथर-आकर्षणं नष्टवती

तथापि किं केवलं “उन्नत” प्रौद्योगिकी एव शास्त्रीयसौन्दर्यं दूरीकृतवती? न तु वस्तुतः। निर्देशकः चलच्चित्रस्य आरम्भात् पूर्वं कलायां वेषभूषेषु च सर्वा सावधानी कृता इति बोधयति स्म तथापि चलच्चित्रस्य प्रदर्शनानन्तरं प्रेक्षकाः केवलं मेजस्य उपरि सम्पूर्णदुग्धशूकराणां सम्पूर्णकङ्कणानां च चकाचौंधं जनयन्ति स्म इति कल्पयितुं कठिनम् आसीत् कुलीनकुटुम्बस्य महिला तत् खादति स्म विवरणानि क्षणमात्रेण नष्टानि भवन्ति स्म। दैयुः पुष्पदफनक्षेत्रं ऑनलाइन-शिकायतानां कृते सर्वाधिकं प्रभावितं क्षेत्रम् आसीत् यद्यपि स्थले एव चलच्चित्रनिर्माणार्थं तिब्बत-देशस्य लिन्झी-नगरं गतः, यदा प्रेक्षकाः दूरतः हिम-पर्वताः सह आड़ू-वनं दृष्टवन्तः, तथा च गुलाबी-आड़ू-वनं दृष्टवन्तः, अनेकेषां स्तरानाम् अनन्तरम् of filters, it turned out to be a Bao color, horse color, etc. कैरोन् वर्णयोजनया सह, इदं न आश्चर्यं यत् हास्यं गच्छति “दैयुः आड़ूपुष्पाणि त्रयः जीवनानि त्रीणि जीवनानि च दफनवान्” इति "ए ड्रीम आफ् रेड मेन्सन्स्" इत्यस्मिन् सूक्ष्मतमपात्राणां विषये "ए ड्रीम आफ् रेड मैनशन्स्" इत्यस्मिन् ते अधिकं हास्यास्पदाः सन्ति । लिन् दैयुः एकः विशालः शिशुः अभवत् यः अन्येषां कृते कठिनं करोति, बाओयुः बालिकानां कृते दयां कुर्वन् स्मार्टः व्यक्तिः तैलयुवकः इति परिणतः, बाओयुः दैयुः च तादृशी मैत्रीं समानविचारं च अस्ति यत् प्रेम्णः भवितुम् अर्हति, परन्तु ते सन्ति यथार्थतः उन्मत्तः, मूर्खः, अभिमानी च केवलं अन्तर्जालमाध्यमेन वार्तालापं कर्तुं।

शृङ्गारः मग्नः अस्ति वा ? केचन विद्वांसः स्पष्टतया अवदन् यत् द्रुतगतिना जीवनेन, विखण्डितपठनेन च नूतनमाध्यमयुगे सांस्कृतिकस्वागतसन्दर्भः खलु पुनः स्थापितः, परन्तु अस्य अर्थः न भवति यत् शास्त्रीयसाहित्यस्य अनुकूलनार्थं युवानां पीढीयाः अपेक्षाः केवलं "घटतरप्रतिलिपानि निर्मातुं" एव स्थगयन्ति कृशतराः" इति । प्रत्युत अस्मिन् समये यत्किमपि अधिकं निर्मातृणां "नवसौन्दर्यस्य भोजनं करणीयम्" इति मिथ्याप्रस्तावात् पलायितुं, "कृशतः" "स्थूलस्य" अर्थं गृहीतुं, प्रेक्षकाणां एतस्य पीढीयाः नेतृत्वं कर्तुं च आवश्यकता वर्तते (वाङ्ग यान ज़ैंग युन्जी) २.

(वेन वेइ पो) ९.

प्रतिवेदन/प्रतिक्रिया