समाचारं

"तेजी तथा कुशल दावा निपटान, गर्मजोशी एवं विचारणीय सेवा" - पीआईसीसी जीवन बीमा Liaoyuan शाखा के दावा निपटान कहानी

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव पीआईसीसी जीवनबीमायाः लियाओयुआन्-नगरस्य शाखायाः कृते "शीघ्रं कुशलं च दावानां निपटनं, उष्णं विचारणीयं च सेवा" इति सन्देशेन सह एकेन गम्भीररोगदावाग्राहकेन व्यक्तिगतरूपेण प्रस्तुतं पेनन्ट् प्राप्तम्, यत्र कम्पनीयाः कुशलविचारणीयदावासेवानां कृते हार्दिकं कृतज्ञतां प्रकटयति .
अवगम्यते यत् २०१७ तमस्य वर्षस्य एप्रिलमासे झाङ्गमहोदयेन चीनजीवनबीमाकम्पन्योः लियाओयुआननगरशाखायाः नगरीयमुख्यालये चिन्तारहितं जीवनगम्भीररोगबीमा क्रीतवान्, यस्य बीमाराशिः १,००,००० युआन्, वार्षिकप्रीमियमः ५,०४० युआन्, तथा २० वर्षाणां भुक्तिकालः। २०२४ तमस्य वर्षस्य मे-मासे शारीरिक-असुविधायाः कारणात् जिलिन्-विश्वविद्यालयस्य चीन-जापान-मैत्री-अस्पताले झाङ्ग-झिन्शेङ्ग-इत्यस्य न्यूरोएन्डोक्राइन-ट्यूमरस्य निदानं जातम् । एकस्मिन् गम्भीरे क्षणे ग्राहकः पीआईसीसी जीवनबीमातः क्रीतस्य गम्भीररोगबीमायाः स्मरणं कृतवान् २०२४ तमस्य वर्षस्य जुलैमासस्य १६ दिनाङ्के ग्राहकः कम्पनीं प्रति दावानुरोधं प्रदत्तवान् ।
आवेदनपत्रं प्राप्य अस्माकं कम्पनीयाः दावाकर्मचारिणः शीघ्रं प्रतिक्रियां दत्त्वा द्रुतदावाप्रक्रियाम् आरब्धवन्तः। दावाविशेषज्ञः ग्राहकेन सह यथाशीघ्रं सम्पर्कं कृत्वा स्थितिं चिकित्सां च अधिकं ज्ञातुं शक्नोति, तथा च ग्राहकं प्रासंगिकदावासामग्री सज्जीकर्तुं मार्गदर्शनं करिष्यति। सावधानीपूर्वकं समीक्षां कृत्वा कम्पनी शीघ्रमेव क्षतिपूर्तिनिर्णयं कृत्वा तस्मिन् एव दिने ग्राहकाय एकलक्षं युआन् क्षतिपूर्तिरूपेण सफलतया दत्तवती दावानां समये एव एतत् निपटनं न केवलं ग्राहकस्य आर्थिकदबावस्य प्रभावीरूपेण निवारणं कृतवान्, अपितु तस्य अनन्तरं उपचारस्य दृढं गारण्टीं अपि प्रदत्तवान् ग्राहकः उत्साहेन अवदत् - "दावानां निपटनं एतावत् सुचारुरूपेण भविष्यति इति मया अपेक्षितं नासीत्। मया एतावत् शीघ्रं क्षतिपूर्तिः प्राप्ता। अहं PICC इत्यस्य कृते अतीव कृतज्ञः अस्मि!
कम्पनीं प्रति कृतज्ञतां प्रकटयितुं ग्राहकः विशेषतया स्वपरिवारं कृतज्ञतां प्रकटयितुं बैनरं प्रेषयितुं न्यस्तवान् । कम्पनीयाः प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् - "वयं सर्वदा अस्माकं ग्राहकानाम् हितं प्रथमं स्थापयामः तथा च ग्राहकानाम् कृते कुशलं सुलभं च दावानां सेवां प्रदातुं प्रतिबद्धाः स्मः। ग्राहकसन्तुष्टिः अस्माकं सर्वाधिकं अन्वेषणं प्रेरणा च अस्ति।
इयं दावानिपटानघटना पुनः अस्माकं PICC जीवनबीमाकम्पन्योः "ग्राहककेन्द्रित" सेवा अवधारणां प्रदर्शयति तथा च अस्माकं ग्राहकानाम् विश्वासं प्रशंसां च प्राप्तवती अस्ति। भविष्ये अपि अस्माकं ग्राहकानाम् उत्तमबीमासंरक्षणसेवाः प्रदातुं कम्पनी अखण्डतायाः व्यावसायिकतायाः च सिद्धान्तानां पालनम् निरन्तरं करिष्यति।
बीमा रामबाणं न भवति, केवलं मूलभूतं वित्तीयसाधनं यदि निवेशः शस्त्रः अस्ति तर्हि बीमायाः सर्वाधिकं महत्त्वं भवति यत् यदा जोखिमाः आगच्छन्ति तदा अस्माकं आर्थिकहानिः न्यूनीकरोति।
प्रतिवेदन/प्रतिक्रिया