समाचारं

आकस्मिक! अन्यत् रूसीराज्यं युक्रेनदेशेन प्रविष्टम् अस्ति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युक्रेन-सेना अद्यैवमुख्यभूमिरूसदेशे कुर्स्क्-प्रान्तस्य आक्रमणम्, १९६८ ।युद्धं निरन्तरं वर्तते।२१ अगस्तदिनाङ्के, स्थानीयसमये, २.ब्रायनस्क ओब्लास्ट् मध्ये रूसी नामएकत्र अवरुद्धम्युक्रेनदेशस्य रूसीक्षेत्रे प्रवेशस्य प्रयासः ।

ब्रायनस्क ओब्लास्ट् मध्ये रूसी नामयुक्रेनी तोड़फोड़ टोही दल को पराजित करें

स्थानीयसमये २१ तमे दिनाङ्के रूसस्य ब्रायनस्कक्षेत्रस्य गवर्नर् बोगोमाज् इत्यनेन घोषितं यत् तस्मिन् दिने ब्रायनस्कक्षेत्रस्य क्लिमोव्स्कीमण्डले रूसीसङ्घस्य क्षेत्रे घुसपैठस्य युक्रेनदेशस्य प्रयासं रूसदेशः निवारितवान् युक्रेनदेशस्य तोड़फोड़-टोहीदलं रूसीसङ्घीयसुरक्षासेवायाः रक्षामन्त्रालयस्य च सैनिकैः प्रतिहृतं कृतम् अधुना अस्मिन् क्षेत्रे स्थितिः स्थिरः अस्ति

युक्रेनदेशेन अद्यापि प्रतिक्रिया न दत्ता।

वर्धमानस्य परिस्थितेः प्रतिक्रियारूपेणरूसदेशः त्रीणि नूतनानि सेनानि निर्मातुं घोषणां करोति

अधुना एव युक्रेनदेशस्य सैनिकाः रूसस्य मुख्यभूमिस्थे कुर्स्क्-प्रान्ते आक्रमणं कृतवन्तः । रूसी रक्षामन्त्रालयेन २१ तमे दिनाङ्के उक्तं यत् रूसीसेनाः युक्रेनसेनायाः उपरि आक्रमणानि निरन्तरं कुर्वन्ति स्म रूसी "उत्तर" सेना सेनाविमाननस्य तोपस्य अग्निशक्तेः च समर्थनेन युक्रेनदेशस्य कमाण्डोणां बहुविधवस्तौ आक्रमणं कर्तुं प्रयत्नाः विफलाः अभवन् कुर्स्क ओब्लास्ट।

युक्रेनदेशस्य वायुसेनासेनापतिः ओलेसिउक् तस्मिन् दिने एकं भिडियो प्रकाशितवान् यत् युक्रेनदेशस्य सेना कुर्स्क्-प्रान्तस्य रूसीसेनायाः स्थानानि, शस्त्राणि, उपकरणानि च आक्रमणं कर्तुं उच्चसटीकशस्त्राणां उपयोगं कृतवती

२० दिनाङ्के युक्रेनदेशस्य सीमायां स्थितेषु कुर्स्क्, बेल्गोरोड्, ब्रायन्स्क्-प्रदेशेषु वर्धमानस्य तनावस्य प्रतिक्रियारूपेण रूसस्य रक्षामन्त्रालयेन त्रयः नूतनाः सेनासमूहाः निर्मिताः इति घोषणा कृता तस्मिन् दिने रूसस्य रक्षामन्त्री बेलोसोव् इत्यनेन एकां समागमं कृत्वा उक्तं यत् सैन्यसुरक्षाविषयेषु निबद्धुं त्रयाणां सेनासमूहानां सेनापतयः, त्रयाणां प्रदेशानां मुख्यप्रशासकाः, रूसस्य रक्षामन्त्रालयस्य च मध्ये सर्वमौसमप्रत्यक्षसञ्चारमाध्यमाः स्थापिताः सन्ति सीमाक्षेत्रेषु ।

तदतिरिक्तं रूसस्य रक्षामन्त्रालयस्य अनुसारं २० दिनाङ्के सायंकालात् २१ तमे स्थानीयसमये प्रातःकाले यावत् रूसीवायुरक्षाव्यवस्था न्यूनातिन्यूनं ४५ युक्रेनदेशस्य ड्रोन्-विमानं बहुषु स्थानेषु अवरुद्ध्य निपातितवान् मास्कोनगरस्य मेयरः सोब्यनिन् इत्यनेन उक्तं यत् विगतवर्षद्वये युक्रेनदेशेन मास्कोनगरे कृतेषु बृहत्तमेषु ड्रोन्-आक्रमणेषु एतत् अन्यतमम् अस्ति।(सीसीटीवी सैन्यस्य अनुसारम्)

प्रतिवेदन/प्रतिक्रिया