समाचारं

रूसीक्षेत्रे पाश्चात्त्यशस्त्राणां प्रयोगः? बोरेल् सार्वजनिकरूपेण समर्थनं प्रकटितवान्

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः सन्दर्भ समाचारजालम्
सन्दर्भसमाचारसंजालेन अगस्तमासस्य २२ दिनाङ्के वृत्तान्तःजर्मनीदेशस्य साप्ताहिकस्य Die Zeit इति जालपुटे अगस्तमासस्य २२ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं कुर्स्कनगरे युक्रेनदेशस्य आक्रमणं दृष्ट्वा यूरोपीयसङ्घस्य विदेशकार्याणां सुरक्षानीतेः च उच्चप्रतिनिधिः जोसेफ् बोरेल् रूसीक्षेत्रे पाश्चात्त्यशस्त्राणां उपयोगस्य समर्थनं सार्वजनिकरूपेण प्रकटितवान् सः सामाजिकमञ्चे X इत्यत्र लिखितवान् यत् एतेन युक्रेनदेशस्य आत्मरक्षाक्षमता सुदृढा भविष्यति, प्राणानां रक्षणं च भविष्यति।
समाचारानुसारं युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की पुनः एकवारं रूसस्य उन्नतिं निवारयितुं शस्त्रप्रयोगे प्रतिबन्धान् उत्थापयितुं आह्वानं कृतवान्। मीडिया-सञ्चारमाध्यमानां समाचारानुसारं युक्रेन-सेना कुर्स्क-नगरे ब्रिटिश-टङ्क-प्रयोगं कृतवती अस्ति, ब्रिटिश-रक्षा-मन्त्रालयेन अपि एतत् अन्तर्राष्ट्रीय-कायदानुरूपम् इति उक्तम् अधुना अमेरिका-जर्मनी-देशयोः युक्रेनदेशः अपि रूसीक्षेत्रे शस्त्राणां प्रयोगं कर्तुं अनुमतिं ददति, परन्तु केवलं खार्किव्-प्रदेशेन सह रूसस्य सीमाक्षेत्रेषु लक्ष्याणां विरुद्धं एव ।
आगामिसप्ताहे यूरोपीयसङ्घस्य विदेशमन्त्रिणः रक्षामन्त्रिणः च प्रतिबन्धात्मकपरिहाराः उत्थापयितुं शक्नुवन्ति वा इति चर्चां करिष्यन्ति, युक्रेनदेशस्य विदेशमन्त्री दिमित्री कुलेबा अपि प्रासंगिकसमागमेषु भागं गृह्णीयात् इति अपेक्षा अस्ति। परन्तु अन्तिमनिर्णयः प्रत्येकस्य सदस्यराज्यस्य उपरि एव भवति । (संकलित/Nie Litao) २.
प्रतिवेदन/प्रतिक्रिया