समाचारं

जर्मन "वीजल" टङ्कः रूसस्य कुर्स्क्-नगरे दृश्यते श्कोल्ज् : युक्रेन-विरुद्धस्य अभियानस्य विषये पूर्वमेव न जानाति स्म

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जर्मन चान्सलर Scholz. दृश्य चीन मानचित्र
"सन्दर्भसमाचारः" अगस्तमासस्य २२ दिनाङ्के रायटर्-पत्रिकायाः ​​उद्धृत्य अवदत् यत् जर्मनी-देशस्य चान्सलरः श्कोल्ज्-इत्यनेन २१ दिनाङ्के उक्तं यत् युक्रेन-देशः ६ अगस्त-दिनाङ्के रूस-देशस्य कुर्स्क-नगरे आकस्मिक-आक्रमणस्य विषये बर्लिन-नगरस्य परामर्शं न कृतवान् ।सः अपेक्षितवान् यत् एतत् सैन्य-कार्यक्रमं यावत् It will be limited in time and space .
चिशिनाउनगरे मोल्दोवादेशस्य राष्ट्रपतिना माजा साण्डु इत्यनेन सह वार्तालापानन्तरं श्कोल्ज् इत्यनेन पत्रकारसम्मेलने उक्तं यत् जर्मनीदेशः अस्मिन् घटनायां अधिकविकासानां विषये निकटतया ध्यानं ददाति।
अस्मिन् मासे ६ दिनाङ्के युक्रेन-सेना रूसस्य कुर्स्क-प्रान्ते आक्रमणं कृतवती, ततः राज्ये पक्षद्वयस्य मध्ये घोराः संघर्षाः अभवन् अगस्तमासस्य ८ दिनाङ्के ब्रिटिश-माध्यमानां समाचारानुसारं प्रासंगिक-वीडियो-सत्यापनानन्तरं अमेरिकन-"स्ट्राइकर"-टङ्कः, जर्मन-देशस्य "मार्डर्"-टङ्कः च अस्मिन् युद्धे रूसदेशे प्रादुर्भूताः इति पुष्टिः कृता अस्ति तस्मिन् समये जर्मनीदेशः तस्य पुष्टिं न कृतवान्, केवलं जर्मनीदेशः युक्रेनदेशस्य रूसदेशे आक्रमणस्य समर्थनं करोति इति एव अवदत् । अमेरिकीविदेशविभागस्य प्रवक्ता मिलरः अवदत् यत् युक्रेनदेशस्य पाश्चात्यसाधनानाम् उपयोगस्य अधिकारः अस्ति तथा च अमेरिकीनीतिः परिवर्तनं न जातम्। तदतिरिक्तं अमेरिकादेशः पूर्वं आक्रमणस्य विषये अवगतः नासीत्, अतः कीव-देशः अधिकविवरणं दातुं प्रार्थयिष्यति ।
श्कोल्ज् इत्यनेन अपि २१ दिनाङ्के प्रतिक्रिया दत्ता यत् जर्मनीदेशस्य सीमापार-अभियानस्य विषये किमपि ज्ञानं नास्ति इति "एतत् अतीव सीमितं शल्यक्रिया अस्ति।"
श्कोल्ज् इत्यनेन एतत् वक्तव्यं दातुं पूर्वमेव जर्मनी-युक्रेन-देशयोः सम्बन्धः आव्हानं प्राप्नोति स्म । एकतः केचन माध्यमाः अगस्तमासस्य १४ दिनाङ्के वार्ताम् अङ्गीकृतवन्तः यत् युक्रेन-सशस्त्रसेनायाः पूर्व-प्रमुखः ज़ालुज्नी नोर्ड् स्ट्रीम्-पाइपलाइन-विस्फोटस्य दोषी अस्ति इति २० अगस्त दिनाङ्के स्थानीयसमये संयुक्तराष्ट्रसङ्घस्य रूसीस्थायिमिशनस्य प्रभारी दिमित्री पोल्यान्स्की जर्मनीदेशं नोर्ड् स्ट्रीमपाइपलाइनस्य क्षतिविषये स्वस्य अन्वेषणं साझां कर्तुं आह्वानं कृतवान् पोल्यान्स्की पुनः एकवारं युक्रेनदेशस्य एकः गिरोहः नोर्ड् स्ट्रीम्-पाइप्-लाइनस्य विध्वंसं कृतवान् इति समाचारेषु संशयं प्रकटितवान्, तत् "हॉलीवुड्-ब्लॉकबस्टरस्य योग्यं कथानकं" इति उक्तवान्
यद्यपि पश्चात् युक्रेन-देशस्य अधिकारिणः अवदन् यत् यूक्रेनस्य नोर्ड् स्ट्रीम्-पाइपलाइन-विस्फोटेन सह किमपि सम्बन्धः नास्ति तथापि अन्वेषणस्य परिणामैः परिचितः एकः वरिष्ठः जर्मन-अधिकारी अवदत् यत् "एतादृशः बृहत्-प्रमाणेन आक्रमणः नाटो-सङ्घस्य सामूहिक-रक्षा-खण्डस्य प्रवर्तनार्थं पर्याप्तः अस्ति । अस्माकं महत्त्वपूर्ण-अन्तर्गत-संरचनायाः च नाशं कर्तुं च , परन्तु अयं देशः अस्मात् बहु शस्त्राणि, कोटिकोटिरूप्यकाणि च नगदसाहाय्यं प्राप्नोति” इति ।
जर्मनीदेशे श्कोल्ज् इत्यस्य नेतृत्वे त्रिपक्षीयगठबन्धनः बजटविषयेषु सम्झौतां कर्तुं प्रयतते, आगामिवर्षे सहायतायाः अर्धं न्यूनीकरणस्य योजना च अस्ति। जर्मनीसर्वकारस्य मतं यत् सप्तदेशसमूहात् युक्रेनदेशस्य कृते ५० अरब डॉलरस्य ऋणयोजनया वित्तपोषणस्य अन्तरं पूरितं भविष्यति।
२१ दिनाङ्के श्कोल्ज् इत्यस्य भाषणेन एषः संशयः समाप्तः । सः अवदत् यत् जर्मनीदेशः यूरोपे युक्रेनदेशस्य बृहत्तमः समर्थकः भविष्यति। जमेन रूसीसम्पत्त्याः आयस्य उपयोगेन ऋणं प्रदातुं जी-७ योजना "तकनीकीदृष्ट्या आग्रही किन्तु राजनैतिकदृष्ट्या स्पष्टा" अस्ति तथा च युक्रेनस्य समर्थनं महत्त्वपूर्णतया वर्धयिष्यति।
एतत् ५० अरब डॉलरं, विभिन्नैः देशैः प्रदत्तं धनं च युक्रेनदेशेन अद्यावधि प्राप्तं समर्थनं अतिक्रमयिष्यति इति श्कोल्ज् अवदत्।
द पेपर रिपोर्टर नान बोयी
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया