समाचारं

युक्रेनदेशः प्रथमवारं सार्वजनिकरूपेण स्वीकृतवान् यत् सः सीमापारं रूसदेशे आक्रमणं कर्तुं अमेरिकानिर्मितशस्त्राणां उपयोगं कृतवान्

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रायटर्-पत्रिकायाः ​​अनुसारं २१ तमे स्थानीयसमये युक्रेनदेशेन उक्तं यत् युक्रेन-सेना कुर्स्क-क्षेत्रे युक्रेन-देशस्य आक्रमणस्य परिणामान् रक्षितुं रूस-पोण्टून-सेतुः नष्टुं अमेरिका-निर्मित-शस्त्राणां प्रयोगं कृतवती

समाचारानुसारं युक्रेनदेशस्य विशेषसेनाः तस्मिन् दिने सामाजिकमाध्यमेषु "कुर्स्कक्षेत्रे रूसीपोण्टूनसेतुः कुत्र 'अन्तर्धानं' अभवन्? अस्माकं संचालकाः... तान् समीचीनतया नष्टवन्तः।

अस्मिन् आक्रमणे अमेरिकननिर्मितानि "हैमास्" रॉकेट्-प्रक्षेपकानि प्रयुक्तानि इति अपि वक्तव्ये उक्तम् । सीमापार-आक्रमणे पाश्चात्त्यशस्त्राणां प्रयोगं कृतवान् इति कीव-नगरात् प्रथमं आधिकारिकं वक्तव्यम् आसीत् ।

सम्प्रति कुर्स्कक्षेत्रे युक्रेन-सेनायाः अमेरिकननिर्मितशस्त्राणां प्रयोगस्य विषये अमेरिकादेशः प्रत्यक्षं टिप्पणीं न कृतवान् । परन्तु अमेरिकीनीतिः न परिवर्तिता इति उक्तवान्, युक्रेनदेशः "रूसी-आक्रमणात् स्वस्य रक्षणं करोति" इति ।

युक्रेन-विशेषसेनाभिः प्रकाशितेन भिडियो-मध्ये कुर्स्क-क्षेत्रे अनेकेषु पोण्टून-पारस्थानेषु आक्रमणानि दृश्यन्ते । तत्र सीम्-नद्याः उपरि न्यूनातिन्यूनं त्रीणि सेतुः युक्रेनदेशेन नष्टाः इति रूस-देशेन उक्तम् ।

समाचारानुसारं अगस्तमासस्य ६ दिनाङ्के युक्रेन-सेना रूसस्य कुर्स्क-प्रदेशे आक्रमणं कृतवती, ततः राज्ये पक्षद्वयस्य मध्ये घोराः संघर्षाः अभवन्

स्रोतः चीन न्यूज नेटवर्क

प्रतिवेदन/प्रतिक्रिया