समाचारं

चेङ्गडुनगरे “पुराण-नव”-आवासस्य कृते वित्तीय-सहायतां उपभोक्तृ-वाउचरं च कथं प्राप्नुयात्? प्रश्नोत्तराणि आगच्छन्ति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कवर न्यूज रिपोर्टर याओ रुइपेङ्ग

अद्यैव चेङ्गडुनगरपालिका आवासः नगरीय-ग्रामीण-विकास-ब्यूरो-संस्थायाः सूचना जारीकृता यत् चेङ्गडु-नगरे "पुराण-आवासस्य प्रतिस्थापनं नूतनेन" कार्येण २०२४ तमस्य वर्षस्य अगस्त-मासस्य १६ दिनाङ्कात् कार्यान्वितं भविष्यति, तथा च "नवीनक्रयणेन प्रतिस्थापनम्" इति मञ्चस्य आधिकारिकतया आरम्भः भविष्यति on the 19 th. २१ दिनाङ्के चेङ्गडुनगरपालिका आवासनगरीयग्रामीणविकासब्यूरोतः संवाददाता ज्ञातवान् यत् नूतनप्रतिस्थापनमञ्चस्य प्रारम्भानन्तरं अनेकेषां गृहक्रेतृणां ध्यानं आकर्षितवान् अधुना उष्णपरामर्शप्रश्नाः व्यवस्थिताः सन्ति, उत्तराणि च यथा सन्ति अनुवर्तते- १.

1. "व्यापार-प्रवेश" कार्यक्रमे भागं गृह्णन्ति वाणिज्यिक-आवास-परियोजनानां विषये सूचनां कथं प्राप्तुं शक्यते?

उत्तरम्‌:चेङ्गडु रियल एस्टेट ब्रोकरेज एसोसिएशन चेंगडु आवास एण्ड रियल एस्टेट उद्योग संघ इत्यनेन सह मिलित्वा आवासस्य "नवीनक्रयणस्य प्रतिस्थापनम्" इति मञ्चं निर्मास्यति तथा च "नवीनक्रयणार्थं विक्रयणस्य प्राथमिकता" इति क्रियाकलापं करिष्यति। अचलसम्पत्विकासकम्पनयः दलाली एजेन्सी च अस्मिन् क्रियाकलापे भागं ग्रहीतुं सक्रियरूपेण पञ्जीकरणं कुर्वन्ति, तथा च गृहक्रेतारः आयोजनसम्बद्धसूचनानाम् विषये पृच्छितुं संघस्य आधिकारिकजालस्थले प्रवेशं कर्तुं शक्नुवन्ति।

2. सूचनायाः अनुच्छेद 4 मध्ये उल्लिखितानि वित्तीयसहायतां उपभोगवाउचरं च कथं प्राप्तव्यानि?

उत्तरम्‌:जिल्हेषु (नगरेषु) काउण्टीषु च "पुरानानि आवासस्य नूतनैः आवासैः प्रतिस्थापनं" प्रवर्धयितुं वित्तीयसहायता, उपभोक्तृवाउचरनिर्गमनम् इत्यादीनि उपायानि विकसितुं प्रोत्साहिताः भवन्ति प्रत्येकं मण्डलं (नगरं) तथा काउण्टी प्रासंगिकसूचनार्थं कृपया स्थानीयगृहनिर्माणविभागस्य परामर्शं कुर्वन्तु।

3. सूचनायाः अनुच्छेद 5 इत्यस्य अनुसारं केषु परिस्थितिषु प्रथमगृहऋणनीतिः भोक्तुं शक्यते?

उत्तरम्‌:"व्यक्तिगत-आवास-ऋणेषु आवास-एककानां संख्यां निर्धारयितुं मानकानां अनुकूलनविषये आवास-नगरीय-ग्रामीण-विकास-मन्त्रालयस्य तथा च चीनस्य वित्तीय-निरीक्षणस्य राज्य-प्रशासनस्य सूचना" (जियानफाङ्ग [2023] सं 52), गृहस्य आवेदनस्य अथवा प्राधिकरणस्य आधारेण आवास-इकायानां संख्या निर्धारिता भविष्यति।

यदि कश्चन गृहक्रेता अस्याः सूचनायाः कार्यान्वयनस्य तिथ्याः आरभ्य (दाखिलीकरणसमयस्य अधीनम्) नवनिर्मितं वाणिज्यिकगृहं क्रयति, नूतनगृहस्य क्रयणात् पूर्वं १८० दिवसेषु स्वस्य गृहं विक्रयति च तर्हि प्रथमा गृहबन्धकऋणनीतिः कार्यान्वितुं शक्यते . वित्तीयसंस्थाः आवासनिर्माणविभागेन प्रदत्तस्य अन्तरफलकस्य माध्यमेन दाखिलसूचनाः पृच्छितुं शक्नुवन्ति।

4. भविष्यनिधिऋणस्य शर्ताः कथं अवगन्तुं शक्यन्ते?

उत्तरम्‌:गृहक्रेतारः अस्याः सूचनायाः कार्यान्वयनदिनाङ्कात् ३१ दिसम्बर् २०२४ (दाखिलीकरणसमयस्य अधीनम्) मध्ये नूतनं वाणिज्यिकं आवासं क्रियन्ते तथा च आवासभविष्यनिधिऋणार्थम् आवेदनं कुर्वन्ति, यदि तेषां नूतनव्यापारिकआवासस्य क्रयणात् पूर्वं १८० दिवसेषु स्वकीयानि गृहाणि विक्रीताः सन्ति ( अचलसम्पत् स्थानान्तरणपञ्जीकरणस्य समयस्य आधारेण द्वयदेयगृहेषु अधिकतमऋणसीमा ९००,००० युआन् इति समायोजितं भवति, एकदेयगृहेषु अधिकतमऋणसीमा ५००,००० युआन् इति समायोजितं भवति

यदि भवान् उपर्युक्तशर्ताः पूरयति तथा च आवास-भविष्य-निधि-ऋणस्य आवेदनं कृतवान् यत् न वितरितम् अस्ति, तर्हि ऋण-दातृ-बैङ्केन सह सम्पर्कं कृत्वा ऋणस्य पुनः आवेदनं कर्तुं शक्नोति

5. चेङ्गडु सम्प्रति "सुरक्षानिक्षेपेण सह स्थानान्तरणम्"कार्यन्वयनं कथं गच्छति ?

उत्तरम्‌:चेङ्गडु-नगरेण "सुरक्षासहितं स्थानान्तरणम्" इत्यस्य अधिकसुधारार्थं विद्यमानस्य आवासव्यवहारऋणनिधिनिधिनिरीक्षणसेवानां नगरस्य कार्यान्वयनविषये सूचना आधिकारिकतया २०२४ तमस्य वर्षस्य जुलैमासस्य ५ दिनाङ्के कार्यान्वितम् अस्ति, तथा च देशे प्रथमः अस्ति यः बङ्केषु "सुरक्षासहितं स्थानान्तरणं" कार्यान्वितवान् , आवश्यकतानां पूर्तिः भविष्यनिधिऋणानि, वाणिज्यिकऋणानि, पोर्टफोलियोऋणानि च अन्यऋणमाडलं विद्यमानानाम् आवासनिधिनां पर्यवेक्षणं च "सुरक्षासहितं स्थानान्तरणं" आवश्यकं भवति स्थानान्तरणं, लेनदेनसमयं लघुकरणं, पूंजीव्ययस्य न्यूनीकरणं च। वर्तमान समये चेङ्गडु उच्चप्रौद्योगिकीक्षेत्रे, जिन्जियाङ्गमण्डले, किङ्ग्याङ्गमण्डले, जिन्निउमण्डले, वुहोउमण्डले, चेन्घुआमण्डले च पायलटकार्यं कृतम् अस्ति, भविष्ये च क्रमेण अन्यजिल्हेषु (नगरेषु) काउण्टीषु च विस्तारितं भविष्यति