समाचारं

टेस्ला इत्यस्य उपरि धोखाधड़ीयाः आरोपः आसीत्, विक्रयकर्मचारिभिः आदेशं दातुं प्रेरयितुं च भण्डारप्रबन्धकः प्रतिक्रियाम् अददात् यत् अतिप्रतिज्ञा नासीत्, प्रौढाः स्वनिर्णयाः कर्तव्याः ।

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव केचन उपभोक्तारः अवदन्टेस्लाविक्रेतुना प्रतिज्ञातं कारक्रयणसहायतां पूर्णं कर्तुं न शक्तवती, तस्मिन् धोखाधड़ी, प्रेरितादेशाः च सन्ति इति ते आक्रोशितवन्तः ।

२१ अगस्तदिनाङ्के शान्क्सी-उपभोक्ता याङ्ग किन् जिउपाई-न्यूज-सञ्चारमाध्यमेन अवदत् यत्, चेङ्गडु-मण्डलस्य चेन्घुआ-मण्डलस्य लोङ्गटान्-मन्दिरस्य टेस्ला-अनुभव-केन्द्रे एकः विक्रेता तस्मै स्पष्टतया सूचितवान् यत् १०,००० युआन्-राज्यस्य अनुदानं, ४,००० युआन्-रूप्यकाणि च भविष्यति युआन यिनचुआन अनुदान। परदिने यिनचुआन् टेस्ला-संस्थायाः विक्रय-उत्तर-कर्मचारिभिः अहं आहूतः यत् सप्ताहपूर्वं अनुदानस्य समाप्तिः अभवत् इति। वञ्चितं अनुभवन्ती याङ्गमहोदया टेस्ला-इत्यस्मै १,००० युआन्-निक्षेपं प्रतिदातुं पृष्टवती, परन्तु तत् प्रतिदातुं न शक्यते इति उक्तवती ।

(उपभोक्तृणां टेस्ला-विक्रयकर्मचारिणां च मध्ये गपशप-इतिहासस्य स्क्रीनशॉट्, स्रोतः: साक्षात्कारिणा प्रदत्तः)

अनेके उपभोक्तारः अपि Black Cat Complaints इत्यादिषु मञ्चेषु एतादृशी शिकायतां आरब्धवन्तः ।

अस्मिन् विषये चेङ्गडु-लोङ्गटन-मन्दिरस्य टेस्ला-अनुभव-केन्द्रस्य भण्डार-प्रबन्धकः जिउपाई-वित्त-सम्वादकानां कृते प्रतिक्रियाम् अददात् यत् तेषां भण्डारस्य विक्रय-कर्मचारिणः कदापि न वदिष्यन्ति यत् शतप्रतिशतम् अनुदानं प्रदत्तम् इति। सर्वकारीयसहायतां टेस्लाद्वारा न प्रदत्ता, परन्तु उपभोक्तृभिः एव अनुदानस्य विषये अधिकं चिन्ता कर्तव्या । "वयं सर्वे प्रौढाः स्मः, केवलं एकस्य विक्रेतुः वचनस्य आधारेण निर्णयः न कर्तव्यः।"

जिउपाई न्यूज इत्यस्य एकः संवाददाता टेस्ला इत्यस्य जनसम्पर्कविभागं अस्य विषये पृष्टवान्, परन्तु प्रेससमयपर्यन्तं तस्य उत्तरं न प्राप्तम् ।

आदेशं रद्दीकर्तुं आग्रहं कृतवान् याङ्ग किन् इत्यनेन १२३१५ इत्यस्मै औद्योगिकव्यापारिकब्यूरो इत्यस्य च सम्बन्धितविभागेभ्यः उपर्युक्तस्थितेः शिकायतां कृत्वा Xiaohongshu मञ्चे टेस्लाविक्रयणं धोखाधड़ीपूर्णम् इति पोस्ट् कृत्वा निक्षेपस्य धनवापसीयाः आग्रहः कृतः

(उपभोक्तृणां टेस्ला-विक्रयकर्मचारिणां च मध्ये गपशप-इतिहासस्य स्क्रीनशॉट्, स्रोतः: साक्षात्कारिणा प्रदत्तः)

उपर्युक्तः भण्डारप्रबन्धकः अतिप्रतिज्ञा अस्ति इति अङ्गीकृतवान्, तथा च विश्वासं कृतवान् यत् विक्रेता केवलं ग्राहकानाम् कृते प्रासंगिकसहायतानीतिं सूचयति, ग्राहकाः अन्ते अनुदानं प्राप्नुयुः इति प्रतिज्ञां न करोति इति "सरकारी अनुदानं कारक्रयणं विहाय अन्ये सर्वाणि कार्याणि सन्ति। सर्वकारेण दत्तस्य धनस्य विक्रयणेन सह किमपि सम्बन्धः नास्ति।"

टेस्ला चेङ्गडु ग्राहकसेवाकेन्द्रस्य कर्मचारिणः जिउपाई-सञ्चारकर्तृभ्यः प्रतिक्रियाम् अददुः यत्, "पूर्वं वास्तवमेव एतत् जोखिमम् आसीत् यत् आदेशं दत्त्वा सर्वकारस्य अनुदानं क्षीणं भविष्यति, अतः अस्माभिः ग्राहकानाम् कृते स्पष्टं कर्तव्यम्। प्रत्येकस्य टेस्ला-माडलस्य प्रतीक्षाकालः अपि भिन्नम् अस्ति।

याङ्ग किन् इत्यनेन उपर्युक्तं पोस्ट् पोस्ट् कृत्वा टिप्पणीक्षेत्रे अनेके नेटिजनाः अवदन् यत् तेषां अपि एतादृशाः अनुभवाः सन्ति। अनेके उपभोक्तारः अवदन् यत् विक्रेता केवलं क्रयणसमये एव अनुदानं प्रवर्तयति स्म, अनुदानं सर्वथा न भवेत् इति न उक्तवान्

अस्मिन् विषये एकः विक्रेता जिउपाई-सञ्चारकर्तृभ्यः अवदत् यत्, "अगस्तमासे पुरातनकारस्य स्क्रैपिंग-प्रतिस्थापनस्य अनुदानं स्थाने स्थाने भिन्नं भवति । उदाहरणार्थं शीनिङ्ग्-चोङ्गकिङ्ग्-नगरयोः २०,००० युआन्-रूप्यकाणि नगदरूपेण सन्ति, परन्तु विवरणं न घोषितम्, वुहान-नगरे च घोषितम् अस्ति ७,००० युआन् नकदरूपेण १५०० युआन् च उपभोक्तृवाउचररूपेण तथापि केषुचित् क्षेत्रेषु अनुदानस्य राशिः अतीव शीघ्रं उपभोक्तव्यः भवति तथा च आवेदनार्थं भवन्तः क्लाउड् क्विक इत्यादिषु मञ्चेषु केषाञ्चन अनुदाननिधिपूलानां अवशिष्टां राशिं पश्यितुं शक्नुवन्ति उत्तीर्णः।"

(साक्षात्कारस्य अनुरोधेन याङ्ग किन् इति लेखस्य छद्मनाम अस्ति)

जिउपाई वित्तीय संवाददाता जिया वेन्की

प्रशिक्षु वांग रुओलान्

[स्रोतः जिउपाई न्यूज]