समाचारं

“ग्रीन लेबल हाइब्रिड्स” उष्णतया विक्रीयन्ते, नवीन ऊर्जायाः अन्तः अद्यापि पेट्रोलम् अस्ति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आमुख

आमुख

नवीन ऊर्जावाहनविपण्यप्रवेशस्य दरः अर्धाधिकः अस्ति, परन्तु अद्यापि सुखस्य समयः नास्ति?

लेखक丨काओ जियाडोंग

प्रभारी सम्पादक丨दु युक्सिन

सम्पादक丨हे ज़ेन्ग्रोंग

अस्मिन् वर्षे प्रथमार्धे सम्पूर्णे वाहनविपण्ये कियत् अपि अराजकता अभवत्, मूल्ययुद्धैः जनमतयुद्धानि उलझितानि वा, तत्र संलग्नानाम् अनेकाः कष्टानि उत्पन्नानि वा, अथवा विपण्यां एव विकासस्य दराराः सर्वेषां गहनतया चिन्ताम् अकुर्वन् वा , एकं वस्तु अद्यापि अतीव स्पष्टम् अस्ति , यदा नूतनानां ऊर्जावाहनानां विपण्यप्रवेशस्य दरः निरन्तरं वर्धमानः अस्ति, तदा नूतनानां ऊर्जावाहनानां प्रति उपभोक्तृणां दृष्टिकोणेषु अपि बहु परिवर्तनं जातम्।

एतस्य च सर्वस्य घटनेन प्रायः जनाः निष्कर्षं गृह्णन्ति यत् विपण्यपरिवर्तनस्य प्रक्रिया अस्माभिः कल्पितवेगेन पूर्वमेव प्रगच्छति। विशेषतः चीनदेशे "नवीन ऊर्जावाहनानि भविष्यम्" इति स्वीकृतिः केवलं विपण्यपरिवर्तनस्य प्रत्येकं चक्रेण सह गभीरा भविष्यति ।

परन्तु अस्मिन् क्षणे यथा यथा सम्पूर्णं नूतनं ऊर्जावाहनविपण्यं विचलितुं आरभते तथा तथा अस्माभिः नूतनः प्रश्नः उत्थापितव्यः यदि शुद्धविद्युत्वाहनानि नूतनानां ऊर्जावाहनानां आकृतितः बहिः निष्कासितानि सन्ति तर्हि अस्मिन् गतिना एव कार्याणि निरन्तरं भविष्यन्ति वा?

सरलतया वक्तुं शक्यते यत् यद्यपि नूतनानां ऊर्जावाहनानां विपण्यप्रवेशस्य दरः वर्धमानः अस्ति तथापि शुद्धविद्युत्वाहनानां विक्रयवृद्धेः दरः एतया प्रवृत्त्या सह किञ्चित् अन्तरं धारयति बहूनां नूतनानां संकरवाहनानां उद्भवेन नूतन ऊर्जाविपण्ये उल्लासः उत्पन्नः, परन्तु तया बहिः जगति शुद्धविद्युत्वाहनानां भविष्यविकासस्य बाधाः अपि उपेक्षिताः इति भासते

विगतजुलाईमासे सम्पूर्णे चीनविपण्ये कुलम् ८७८,००० नूतनाः ऊर्जावाहनानि विक्रीताः, यत् वर्षे वर्षे ३६.९% वृद्धिः अभवत्, परन्तु समीपतः अवलोकनेन ज्ञायते यत् शुद्धविद्युत्वाहनानां विकासस्य दरः पश्चात्तापः अस्ति हरित-लेबल-संकर-वाहनानां पृष्ठतः एतेन एकां समस्यां दर्शयति यत् चीनस्य नूतनं ऊर्जा-विपण्यम् एतावत् उष्णम् अस्ति यत् तस्य स्वकीयानि लक्षणानि अतिबलवन्तः सन्ति । अस्य चकाचौंधपूर्णस्य प्रदर्शनस्य पृष्ठतः विपण्यस्य अधिकाधिकं यथार्थपरिवर्तनप्रक्रिया अस्माकं गहनचिन्तनस्य योग्या अस्ति।

चिरकालात् वयं सर्वदा मन्यामहे यत् उद्योगस्य विद्युत्करणपरिवर्तनस्य तात्कालिकमागधायाः कारणात् चीनीयविद्युत्वाहननिर्मातृणां सामर्थ्यं पूर्वमेव विपण्यस्य शीर्षस्थानं प्राप्तवान्, विद्युत्वाहनानां विषये उपभोक्तृणां अवगमनं अन्यदेशेभ्यः दूरम् अतिक्रान्तम् अस्ति नूतनव्यापारस्वरूपाणां निर्माणेन चीनस्य नूतन ऊर्जावाहनविपणेन कृतं प्रत्येकं पदं सम्पूर्णस्य उद्योगस्य ध्यानं आकर्षयिष्यति।

इदानीं इदं प्रतीयते यत् अयं विपणः सम्भवतः केवलं चीनीयलक्षणैः सह विकासमार्गं अनुसृत्य वर्तते वा यथा वयं कल्पितवन्तः वैश्विकविपण्ये सम्यक् परिवर्तनस्य खाका भवितुम् अर्हति वा, तस्य विकासाय किञ्चित् समयः स्यात्।

विपण्यभेदः अधिकाधिकं स्पष्टः भवति

सम्प्रति चीनदेशस्य वाहनविपण्यं इञ्जिननिष्कासनवेगं त्वरयति, यत् अतीव स्पर्शप्रदम् अस्ति ।

ते सर्वे मन्यन्ते यत् यथा यथा वाहनविपण्यं नूतनानां ऊर्जावाहनानां तीव्रगत्या प्रवेशं प्रारभते तथा तथा विपण्यस्य आकारः २५०० तः अधिकानां वाहनानां वार्षिकविक्रयस्य स्तरं प्रति गच्छति, चीनस्य नूतनः ऊर्जा-उद्योगः च नूतनं चरणं प्रविष्टवान् यत् स्केल-पर्यन्तं अवलम्बते जय। विपण्यां यत् किमपि घटते तत् सर्वं वदति यत् वैश्विकवाहन-उद्योगस्य परिवर्तनकेन्द्रं चीनदेशे मूलं स्थापयति।

अन्यत् तु यदा प्रमुखाः स्वतन्त्राः कारकम्पनयः सर्वदा स्वकीयेन प्रकारेण घोषयन्ति यत् चीनीयकाराः स्थानीयकम्पनीभिः नियन्त्रिताः भविष्यन्ति, अपरपक्षे च तान् संयुक्तोद्यमब्राण्डान् बहिः निष्कासयितुं सैण्डेन् प्रौद्योगिक्याः बृहत्यष्ट्याः उपरि अवलम्बन्ते तदा अस्माकं वास्तविकरूपेण अस्ति नूतन ऊर्जा-उद्योगस्य विकासस्य विषये चिन्तायाः कारणं नास्ति।

गतवर्षे शङ्घाई-वाहनप्रदर्शनात् आरभ्य दृश्यते यत् अद्यापि सर्वाणि विदेशीयकारकम्पनयः चीनीयकारविपण्यस्य विकासस्य तालमेलं स्थापयितुं असमर्थाः सन्ति इति प्रायः कोऽपि न वदिष्यति यत् चीनीयकारानाम् भविष्यं पुनर्लेखनं न भविष्यति। परन्तु अद्य यदा सर्वं उत्तमं विकसितं भवति तदा अहं वास्तवतः न जानामि यत् नूतन ऊर्जावाहनविपण्यं पूर्णतया ग्रीन-लेबल-संकर-वाहनेषु अवलम्बितं पश्यन् कथं भवति इति |.

अवश्यं शुद्धविद्युत्वाहनविक्रये मन्दता सहसा न आगता ।

न वक्तव्यं यत् अस्मिन् वर्षे देशे विदेशे च विद्युत्वाहननिर्माणं कुर्वन्तः कति नूतनाः बलाः स्थगिताः अभवन्?टेस्ला, यतोहि तस्य विक्रयवृद्धिः २०२१ तः २०२३ पर्यन्तं प्रायः ९०% शिखरात् प्रायः ४०% यावत् न्यूनीभूता अस्ति, अस्मिन् वर्षे थाईलैण्ड्, मलेशिया इत्यादिषु स्थानेषु कारखानानां निर्माणं अन्यनिवेशं च क्रमशः रद्दं कृतवान् मेक्सिकोदेशे कारखानस्य निर्माणस्य अन्तिमरूपेण कृता इव योजनायाः कृते अपि टेस्ला अमेरिकीनिर्वाचनानन्तरं यावत् स्वनिर्णयं स्थगयिष्यति इति अवदत् ।

उद्योगस्य नेता इति नाम्ना टेस्ला अद्यापि एतादृशः अस्ति, अतः किं शुद्धाः विद्युत्कारनिर्मातारः सन्ति ये एकान्ते स्थातुं शक्नुवन्ति? अनुमानतः उत्तरं न भवितुमर्हति।

अस्मिन् वर्षे प्रथमार्धे शुद्धविद्युत्वाहनविपण्ये सर्वाधिकं दृष्टिगोचरं आयोजनं तस्मात् अधिकं किमपि नास्तिशाओमी कारप्रवेशः । तथाशाओमी SU7एतत् प्रक्षेपणमात्रेण उपभोक्तृणां लोकप्रियतां उत्तेजितवान्, येन एकदा नूतनानां कारानाम् वितरणं संघर्षः अभवत्, एतेन शुद्धविद्युत्कारविपण्यस्य उज्ज्वलभविष्यस्य विषये अस्माकं आकांक्षा अधिकं सुदृढा अभवत्

परन्तु यथा यथा दत्तांशः क्रमेण बहिः आगच्छति तथा तथा यदा वयं सम्पूर्णे विपण्ये परिवर्तनं तर्कसंगतरूपेण द्रष्टुं प्रयत्नशीलाः स्मः तदा वयं मन्यामहे यत् केवलं Xiaomi इत्यस्य उष्णविक्रयः एव अस्य विपण्यस्य विकासप्रवृत्तेः प्रतिनिधित्वार्थं पर्याप्तः नास्ति।

विगतसप्तमासेषु ये निर्मातारः केवलं शुद्धविद्युत्वाहनानि विक्रयन्ति, ते न केवलं "बृहद्विद्युत्वाहनक्रीडकानां" माङ्गल्याः मन्दतायाः दबावं गभीरतया अनुभूतवन्तः।जीएसी ऐनएतत् वर्तमानस्थित्याः, आदर्शस्य प्रथमवारं वाटरलू-इत्यनेन आहतस्य वास्तविकता, हुवावे-इत्यस्य श्रेणी-विस्तारित-संकर-वाहनानां शुद्ध-विद्युत्-वाहनानां च विभेदितं विपण्य-प्रदर्शनं, तथा च तथ्यं यत् हुवावे-कम्पनी गहनतया गन्तुं धमकीम् अयच्छत् इति च द्रष्टुं शक्यते शुद्धविद्युत्वाहनानि किन्तु स्पष्टं कृतवान् यत् आगामिवर्षे विद्युत्संकरं प्रमुखं मॉडलं प्रक्षेपयिष्यति।अतीव क्रिप्टोनियन, वस्तुतः एतत् अस्य विषयस्य अत्यन्तं यथार्थतया दृष्टान्तं ददाति।

किं शुद्धानि विद्युत्वाहनानि वास्तवमेव मृतानि सन्ति ? तत् न तु विगतकेषु वर्षेषु विद्युत्वाहनानां विक्रयणस्य तीव्रवृद्ध्या विद्युत्वाहनानां परितः निर्मिताः पारिस्थितिकलाभाः इत्यादयः वस्तुनिष्ठाः कारकाः अद्यापि विद्यन्ते अद्य। ।

अपि च, वर्तमानकाले कार-उपभोगस्य इच्छा अपि स्पष्टतया द्रष्टुं शक्यते । मूलतः न्यूनाः जनाः स्वकारं परिवर्तयितुं धनं व्ययितुं इच्छन्ति स्म यदा तेषां कृते वास्तवतः स्वकारं परिवर्तयितुं धनं भवति तदा शुद्धविद्युत्वाहनानां प्रति तेषां उत्साहस्य सन्तुलनं कथं करणीयम् तथा च हरितलेबलसंकरवाहनानां निहितलाभानां सन्तुलनं कथं करणीयम् इति उपयोक्तृणां वास्तविकपरीक्षा अस्ति बटुकानि।

हरित लेबल संकर "वास्तवमेव सुगन्धित"।

अस्य मासस्य आरम्भे यदा यात्रीकारसङ्घस्य आँकडाभिः ज्ञातं यत् चीनदेशे नूतनानां ऊर्जायात्रीवाहनानां खुदराविक्रयस्य विपण्यप्रवेशस्य दरः प्रथमवारं ५०% अतिक्रान्तवान्, ५१.१% यावत् अभवत्, वर्षे वर्षे च वृद्धिः अभवत् महत्त्वपूर्णतया वर्धितः आसीत्, उद्योगे बहवः जनाः अत्यन्तं उत्साहिताः आसन् . सर्वे बाहून् उत्थाप्य उद्घोषयन्ति यत् नूतन ऊर्जायानानां युगः सम्पूर्णतया आगतः इति।

व्यापकरूपेण एतस्य प्रवृत्तेः खण्डनं कर्तुं कोऽपि न चिन्तयिष्यति । किन्तु वाहन-उद्योगस्य परिवर्तनं सर्वैः स्वीकृतं तथ्यम् अस्ति । परन्तु अस्मिन् वर्षे विपण्यप्रवृत्तीनां पश्चात् पश्यन् यथा नूतन ऊर्जावाहनविपण्ये मुख्यबलं हरितलेबलसंकरवाहनानि जातम्, तथैव शुद्धविद्युत्वाहनानां विकासस्य अटङ्कानां सामना अधिकाधिकं जातम्।

न केवलं, भवद्भिः चिन्तनीयं यत् एषा स्थितिः केवलं अस्थायी एव, परन्तु वास्तविकता अस्मान् बहुवारं वदति यत् यदि वयं नूतनानि प्लग-इन्-संकर-अथवा विस्तारित-परिधि-संकर-काराः न निर्मामः तर्हि बहवः ब्राण्ड्-समूहाः बहु लाभं नष्टं करिष्यन्ति, अपि च जीवितुं योग्यतां नष्टं कुर्वन्ति .

इञ्जिनयुक्तानि नवीन ऊर्जायानानि कियत् लोकप्रियाः सन्ति ? पश्यन्तु, प्रतिसप्ताहं मुक्तानाम् नूतनानां बलानां विक्रयसूचिकातः भवन्तः द्रष्टुं शक्नुवन्ति, व्यतिरिक्तम्NIOतदतिरिक्तं अधिकांशः ब्राण्ड् विस्तारित-परिधि-संकरवाहनेषु अवलम्बते । आदर्शः,जगत् पृच्छतु, श्यामनीला, २.लन्टु...एकैकं कृत्वा एतादृशे मॉडले निवेशः प्रथमस्तरस्य अवश्यमेव भवति।

प्रायः पञ्चवर्षेभ्यः विपण्यपाचनस्य अनन्तरं उपभोक्तारः वस्तुतः अवगतवन्तः यत् यतः समर्थननीतिषु कोऽपि अन्तरः नास्ति, अतः शुद्धविद्युत्वाहनेषु लम्बितुं अपेक्षया एतादृशप्रकारस्य नूतनशक्तिवाहनस्य चयनं दूरतरं व्यावहारिकं भवति

सम्भवतः, ऊर्जापूरकव्यवस्थायां अधिकं सुधारः कृतः अस्ति तथा च चार्जिंग-ढेराः विशाले क्षेत्रे प्रसारिताः सन्ति इति आधारेण शुद्धविद्युत्वाहनानां हानिः बहु लघुः भविष्यति तदतिरिक्तं त्रि-विद्युत्-प्रौद्योगिक्याः बहुवारं पुनरावृत्तिः तेषां क्रूजिंग-परिधिं बहुधा सुधारयिष्यति . परन्तु कारकम्पनीनां दृष्ट्या एकदा विपण्यं यथा कल्पितं जीवनशक्तिं सामर्थ्यं च न दर्शयति तदा तान्त्रिकमार्गः सर्वदा परिवर्तयितुं शक्यते।

यात्रीकारसङ्घः अपि सूचयितुं शक्नोति यत् चीनीयकारकम्पनीभिः प्लग-इन्-संकरप्रौद्योगिक्याः अभिनवविकासस्य कारणात् एव तेषां संकीर्णप्लग-इन्-संकर-विस्तारित-परिधि-माडलयोः प्रौद्योगिकी-सफलताः प्राप्ताः, तथा च, तस्मिन् सफलतां प्राप्तवन्तः चीनस्य प्लग-इन् संकरः विश्वस्य प्लग-इन् संकरविपण्यस्य ७८% भागं धारयति लाभाः ।

यः कोऽपि OEM केवलं शुद्धविद्युत्वाहनैः स्वस्य विकासं सन्तुष्टुं न शक्नोति, तस्य कृते इञ्जिनयुक्तानां नूतनानां ऊर्जावाहनानां शोधः वास्तवतः समीचीनः समयः स्थानं च भवति।

पूर्वं, प्रमुखानि नवीन ऊर्जाकारकम्पनयः विहाय, ये अस्मिन् पटले सट्टेबाजीं कुर्वन्तिलीप कार, सर्वे वास्तविकप्रदर्शनेन सिद्धवन्तः यत् यदि वयं शुद्धविद्युत्वाहनानां विक्रयं कर्तुं असमर्थत्वस्य क्षयः विपर्ययितुं इच्छामः तर्हि एतादृशं उत्पादं एव एतत् उत्पादं कल्पयितुं एकमात्रं मार्गम् अस्ति। इतः परं पुरतः विपण्यलाभांशः अस्ति चेदपि कोऽपि दूरस्थः इति अभिनयं कर्तुं न शक्नोति ।

गतदिनद्वये विशिष्टप्रतिनिधित्वेनअवितातया स्वकीयं नूतनं कारं Avita 07 इति कुन्लुन्-परिधि-विस्तार-प्रौद्योगिक्याः विपण्यं प्रति प्रक्षेपणं कृतम्, सर्वेषां च तत् अवलोकितम् ।

उत्पादस्य लाभं परिष्कृत्य कियत् अपि तकनीकीप्रचारस्य उपयोगः न भवति, अस्य कारस्य उद्भवस्य अर्थः अस्ति यत् अद्यतनस्य चीनस्य नूतन ऊर्जावाहनविपण्ये उद्योगस्य विद्युत्करणपरिवर्तनं त्वरयितुं अधिकानि "हरितब्राण्ड् संकरवाहनानि" आवश्यकानि सन्ति, चीनीयग्राहकानाम् अपि This type of model शुद्धविद्युत्शक्त्या सह दीर्घकालं बैटरीजीवनं संयोजयति तथा च रेन्जचिन्तां निवारयति।

संक्षेपेण, यथा इदानीं वस्तुनि सन्ति, तत् मा पश्यन्तु त्रिविद्युत्प्रौद्योगिक्याः महती प्रगतेः कारणात् चीनीयकाराः वैश्विकवाहन-उद्योगस्य प्रतिमानं विकासदिशां च उत्तेजितुं अवसरं प्राप्तवन्तः | विस्फोटं, चीनीय उपभोक्तारः अधिकं इच्छन्ति, इच्छन्ति च शुद्धविद्युतस्य लाभस्य कारणात् सम्झौतां न करिष्यति, अपितु प्रौद्योगिक्याः एकीकरणेन पुनः नवीनतायाः च सह अधिकं यथार्थतां प्राप्स्यति।

एतस्याः पृष्ठभूमिस्य आधारेण प्रथमवारं अर्धाधिकं नूतन ऊर्जाविपण्यप्रवेशदरेण आनयितस्य उद्योगविश्वासस्य तुलने, ग्रीनलेबलसंकरवाहनानां बहूनां संख्यायाः कारणेन शुद्धविद्युत्वाहनानां विक्रयः मन्दः अभवत् इति कारणम् भविष्ये सम्पूर्णस्य उद्योगस्य गम्भीरविचारस्य, सावधानीपूर्वकं विचारस्य च अधिकं योग्यः अस्ति इति निःसंदेहम्।

"यदि कस्यचित् उद्यमस्य रक्तनिर्माणक्षमता नास्ति तर्हि सः दूरं न गमिष्यति यदि सः लाभं कर्तुं न शक्नोति; पूंजी केवलं कथाः अवधारणाः च वक्तुं न शक्नोति, अपितु लाभं प्राप्तुं शक्नोति; चीनीयकारकम्पनयः स्वयमेव चिन्तनीयाः, "आवृत्तेः" दुष्टस्पर्धां निवारयितव्याः, निर्वाहनीयाः औद्योगिकस्पर्धायाः क्रमं, कठिनतया प्राप्तानि औद्योगिकसाधनानि च निर्वाहयन्ति” इति ।

चार्जिंग-ढेरस्य विकासेन डुबनेन च प्लग-इन्-संकर-विस्तारित-परिधिः च संकर-प्रणाल्याः एव दोषान् सहजतया पूरयितुं शक्नुवन्ति, यत् पेट्रोल-विद्युत्-संकरस्य इव कुशलं नास्ति तथा च भारी-महत्त्वपूर्ण-बैटरी-वाहनं करोति, केवलं क कतिपय नैमित्तिकचार्जाः प्लग-इन् चार्जिंग्-अभ्यासः केवलं अधिकं सामान्यः भविष्यति ।

विद्युत्वाहनविपण्ये मन्दतायाः तुलने संकरविद्युत्वाहनानि (HEV) मृदुसंकरवाहनानि (मृदुसंकरवाहनानि) च विपणेन अधिकतया मान्यतां प्राप्नुवन्ति