समाचारं

यूके-देशे दङ्गान् प्रेरयितुं कीबोर्ड-पुरुषस्य गिरफ्तारी "स्वतन्त्रभाषणस्य" विषये चर्चां प्रेरयति: यूके-अमेरिका-देशयोः मध्ये महत् अन्तरम्

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षक डॉट कॉम लियू चेंगहुई]

अद्यतनकाले यूके-देशस्य अनेकस्थानानि प्रभावितानि हिंसकदङ्गानां मध्ये ब्रिटिशसर्वकारः न केवलं वीथिं गतानां आप्रवासविरोधिनां मुस्लिमविरोधिनां च समूहानां निवारणाय संघर्षं कुर्वन् अस्ति, अपितु "द्वेषभाषणम्" अपि दमनं कृतवान् । अन्तर्जालमाध्यमेन प्रकाशकान् दण्डितवन्तः च। परन्तु अमेरिकनजनानाम् एतत् अवगन्तुं कठिनं भवेत् ।

"वायव्य-इङ्ग्लैण्ड्-देशस्य ५३ वर्षीयायाः महिलायाः फेसबुक्-माध्यमेन मस्जिदानां विस्फोटनं कर्तुम् इच्छति इति उक्तवती, सा १५ मासानां कारावासं प्राप्तवती अस्ति।"

"शरणार्थीहोटेले अग्निप्रहारार्थं ऑनलाइन-प्रशंसकान् प्रेरितवान् ४५ वर्षीयः पुरुषः २० मासानां कारावासस्य दण्डं प्राप्तवान्।"

"५५ वर्षीयायाः महिलायाः पुलिसैः प्रश्नः कृतः यतः सा शङ्कितेः परिचयस्य विषये मिथ्यासूचनाः स्थापयित्वा तस्याः वायरल् अभवत्।"

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​अगस्त-मासस्य २१ दिनाङ्के एकः लेखः प्रकाशितः यत्, एकस्य ब्रिटिश-न्यायाधीशस्य वचनेषु, एते जनाः, "कीबोर्ड-योद्धा" इति नाम्ना प्रसिद्धाः, आप्रवास-विरोधी-दङ्गानां प्रेरणायै सामाजिक-माध्यम-मञ्चानां उपयोगं कर्तुं प्रयतन्ते इति यथा ब्रिटिशन्यायालयाः शतशः दङ्गानां सहभागिनां विरुद्धं कठोरदण्डं ददति तथा च सर्वकारेण ऑनलाइनसामग्रीणां नियमनं कठिनं कर्तुं आग्रहं कुर्वन्ति, केचन मन्यन्ते यत् देशः अतिदूरं गतः स्यात्, येन सम्भाव्यतया भाषणस्य व्यापकदमनं भवति।

केचन विश्लेषकाः अवलोकितवन्तः यत् "वाक्स्वतन्त्रता" इति विषये यूनाइटेड् किङ्ग्डम्-अमेरिका-देशयोः मध्ये महत्त्वपूर्णाः भेदाः सन्ति परन्तु केचन जनाः मन्यन्ते यत् ब्रिटिश-अमेरिकन-नियमैः "वाक्-स्वतन्त्रतायाः" उपचारे साम्यम् अस्ति यथा, एकदा तस्मिन् हिंसायाः प्रेरणा भवति चेत् "वाक्-स्वतन्त्रतायाः" सीमा स्पृश्यते

ब्रिटिशपुलिसः अवदत् यत् १८ दिनाङ्कपर्यन्तं तेषां कृते दङ्गानां सम्बद्धाः १,१६५ जनाः गृहीताः, ७०३ आरोपाः च कृताः । न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​मतं यत् ब्रिटिश-प्रधानमन्त्री स्टारमरस्य कृते सः नागरिकस्वतन्त्रतायाः अपेक्षया सार्वजनिकव्यवस्थायां ध्यानं दातुं प्रयतते । यदा स्टारमरः प्रधानमन्त्रिकार्यालये वार्तायै टेक् कार्यकारीणां आह्वानं इत्यादीनां प्रतीकात्मकानां कदमानां परिहारं कृतवान्, तदा

परन्तु सः अगस्तमासस्य ९ दिनाङ्के मीडियाभ्यः अवदत् यत् दङ्गानां अनन्तरं यूके-देशेन "सामाजिकमाध्यमान् अधिकव्यापकरूपेण द्रष्टव्यं भविष्यति", अपि च सः जनानां ऑनलाइन-व्यवहारस्य विषये न्यायालयस्य निर्णयस्य अपि प्रशंसाम् अकरोत्

"एतत् सर्वेषां कृते स्मारकं यत् भवान् प्रत्यक्षतया वा दूरस्थरूपेण वा सम्बद्धः अस्ति वा, भवान् दोषी अस्ति" इति स्टारमरः अवदत् यत् यदि भवान् नियमं भङ्गयति तर्हि भवान् न्यायालयं नेष्यति।

वस्तुतः स्टारमरः एतां चेतावनीम् अङ्गीकृत्य पूर्वं ब्रिटिश-विज्ञान-नवाचार-प्रौद्योगिकी-मन्त्री पीटर केल् ६ अगस्त-दिनाङ्के टिकटोक्, मेटा, गूगल, एक्स-प्लेटफॉर्म-सहितानाम् सामाजिक-माध्यम-कम्पनीनां प्रतिनिधिभिः सह मिलित्वा तेषां सन्देशानां प्रसारं रोधयितुं गतिं कर्तुं पृष्टवान् जातिद्वेषः हिंसायाः प्रेरणा च। ब्रिटिशसर्वकारः अपि अवदत् यत् सः सामाजिकमाध्यममञ्चैः सह कार्यं करिष्यति यत् गलतसूचनाः, मिथ्यासूचनाः च दूरीकृताः भवेयुः इति।

एक्स मञ्चस्य स्वामी मस्कः ब्रिटिशसर्वकारस्य विविधकार्यस्य उग्रतमः आलोचकः अस्ति ।

यदा सुदूरदक्षिणपक्षीयसमूहाः X मञ्चे मिथ्यासूचनाः प्रसारयन्ति स्म, हिंसकदङ्गान् च प्रेरयन्ति स्म तदा एकदा मस्कः "ब्रिटिशगृहयुद्धम् अपरिहार्यम्" इति स्पष्टतया अवदत् तस्मिन् समये ब्रिटिशप्रधानमन्त्रीकार्यालयेन "एतादृशं टिप्पणीं कर्तुं कारणं नास्ति" इति खण्डनं कृत्वा आपराधिकसामग्रीविलोपनस्य दायित्वं सामाजिकमाध्यमानां अस्ति इति च अवदत्

अगस्तमासस्य ९ दिनाङ्के लण्डन्-महानगरीयपुलिस-आयुक्तः मार्क-रोले-इत्यनेन चेतावनी दत्ता यत् ये विदेशिनः ऑनलाइन-रूपेण “द्वेषं प्रेरयन्ति” तेषां विरुद्धं आरोपः क्रियते, मस्क-इत्यस्य नामकरणं कृत्वा—“मस्क-सदृशाः जनाः ” अन्वेषणस्य सम्भाव्यं लक्ष्यं भवितुम् अर्हन्ति

परन्तु मस्कः अद्यापि एक्स-मञ्चे बहूनां समीक्षात्मक-पोष्ट्-प्रकाशनं पुनः पोस्ट्-करणं च करोति, अपि च प्रसिद्धस्य लेखकस्य जार्ज-ओर्वेल्-महोदयस्य "१९८४" इत्यस्मिन् वर्णितस्य "सर्वाधिकार-तानाशाही" इति ब्रिटिश-सर्वकारस्य प्रत्यक्षतया व्यङ्ग्यं करोति

"ब्रिटेनदेशः पुलिसराज्ये परिणमति।" यतो हि अस्य दङ्गानां दौरस्य परिणामः अस्ति यत् सहस्राधिकाः जनाः गृहीताः, अतः ब्रिटिशकारागाराः अतिसङ्ख्यायुक्ताः सन्ति अतः कारागारेषु अतिरिक्तस्थानानि न भवन्ति तावत् यावत् शङ्कितान् अस्थायीरूपेण पुलिस-अभिरक्षणकोष्ठकेषु निरोधयितुं पुलिसैः आपत्कालीन-उपायाः कर्तव्याः आसन्

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​मतं यत् मस्कः स्वयमेव "'स्वतन्त्रभाषण' निरपेक्षवादी" इति वदति, ब्रिटिश-सर्वकारस्य सम्मुखीकरणाय तस्य पर्याप्ताः व्यापारिक-कानूनी-प्रेरणाः सन्ति इति परन्तु तस्य आलोचनायां भाषणस्य रक्षणस्य आवश्यकतायाः विषये ब्रिटिश-अमेरिका-देशयोः वास्तविकभेदाः अपि प्रतिबिम्बिताः सन्ति ।

एतेषु विषयेषु देशद्वयस्य चिरकालात् मतभेदः अस्ति । यद्यपि यूके-देशः यूरोपीयमानवाधिकारसन्धिस्य सदस्यः अस्ति, यस्मिन् "वाक्स्वतन्त्रतायाः" गारण्टीं दत्ताः प्रावधानाः सन्ति तथापि यूके-देशे संयुक्तराज्यसंस्थायाः इव "वाक्स्वतन्त्रतां" पवित्रं कुर्वन् संविधाने प्रथमसंशोधनं नास्ति

"अमेरिकनानां कृते सामाजिकमाध्यमेषु किमपि पोस्ट् कृत्वा कारागारे प्रेषणं सहितुं कठिनम् अस्ति।" भाषणम्‌।'

गुड्विन् इत्यस्य मतं यत् स्टारमर-सर्वकारः "सामाजिकमाध्यमेषु दङ्गानां विरोधानां च दोषं ददाति" तस्य कारणं अस्ति यत् एतत् सर्वकारं आप्रवासनीतिं परितः गहनतरसामाजिकविषयान् पार्श्वे स्थापयितुं शक्नोति

इङ्ग्लैण्ड्देशस्य साउथ्पोर्ट्-नगरे छूरेण आक्रमणस्य अनन्तरं लिवरपूल्-नगरस्य न्यायाधीशः अद्यापि १८ वर्षाणाम् अधः एव आसीत् चेदपि तस्य नाम एक्सेल् रुडाकुबाना इति प्रकाशयितुं असामान्यं पदानि स्वीकृतवान् न्यायाधीशः अवदत् यत् सः सामाजिकमाध्यमेषु आक्रमणस्य विषये दुर्सूचनानां जलप्लावनं निवारयितुं कार्यं कुर्वन् अस्ति। रुडाकुबाना यूके-देशस्य रवाण्डा-देशस्य ईसाई-परिवारे वर्धितः, परन्तु घटनायाः आरम्भे तस्य "मुस्लिम-शरणार्थी" इति विषये मिथ्या-सूचना वायरल् अभवत्, येन सुदूर-दक्षिणपक्षीय-समूहाः क्रुद्धाः अभवन्, हिंसकाः दङ्गाः च प्रेरिताः ये पश्चात्... यूके।

"मस्कः अतीव अमेरिकनदार्शनिकप्रवृत्तेः प्रतिनिधित्वं करोति एव।" भिन्नः।"

कटवाला इत्यनेन उक्तं यत् ब्रिटिशसर्वकारः अमेरिकनजनानाम् अपेक्षया यत् "प्रकोपात्मकसामग्री" इति मन्यते तस्य प्रकाशकानां विरुद्धं मुकदमान् कर्तुं अधिकं इच्छुकः अस्ति। एकस्य सर्वेक्षणस्य परिणामान् उद्धृत्य सः दर्शितवान् यत् अधिकांशः ब्रिटिशजनाः "द्वेषभाषणस्य" प्रसारस्य विषये चिन्तिताः सन्ति, तेषां मतं च यत् सामाजिकमाध्यममञ्चाः द्वेषभाषणस्य प्रसारस्य तदनन्तरं हिंसायाः च उत्तरदायी भवेयुः इति।

ब्रिटिश-जालस्थले YouGov इत्यनेन अद्यतनसर्वक्षणेन ज्ञातं यत् सकारात्मकस्य (१७%) अपेक्षया प्रायः चतुर्गुणाः ब्रिटिश-जनानाम् मस्क-विषये नकारात्मकदृष्टिकोणः (६४%) अस्ति । अधिकांशः ब्रिटिश-उपयोक्तारः अवदन् यत् X-मञ्चे "हानिकारक-आक्षेपार्ह-सामग्री"-विषये अत्यल्पाः प्रतिबन्धाः सन्ति ।

दक्षिणपक्षीय आलोचकाः अवदन् यत् एते दङ्गाः ब्रिटिशसर्वकाराय "स्वतन्त्रवाक्यानां" अधिकं दमनार्थं बहानानि दातुं शक्नुवन्ति। ते अवदन् यत् केचन लेबर-संसदाः गतवर्षे कन्जर्वटिव-सर्वकारेण पारितस्य ऑनलाइन-सुरक्षा-विधेयकस्य सुदृढीकरणस्य विषये चर्चां कृतवन्तः। विधेयकेन सामाजिकमाध्यमेन पर्यवेक्षणं सुदृढं कर्तुं, बालकानां प्रौढानां च कृते हानिकारकसामग्रीम् अपसारयितुं अपेक्षितं यत् एकदा सामाजिकमाध्यममञ्चाः नियमानाम् उल्लङ्घनं कुर्वन्ति, यथा हिंसां वा आतङ्कवादं वा प्रेरयति सामग्रीं नियमितुं असफलाः भवन्ति, तदा तेषां वैश्विककारोबारस्य १०% पर्यन्तं दण्डः भविष्यति। कार्यकारीणां सहितम्।

अपरपक्षे यूनाइटेड् किङ्ग्डम्-अमेरिका-देशयोः सांस्कृतिकभेदानाम् अभावेऽपि विधिविद्वांसः सूचितवन्तः यत् ब्रिटिश-छुरी-आक्रमणस्य अनन्तरं परिस्थित्याः आधारेण न्याय्यं चेत् "वाक्-स्वतन्त्रता" इति विषये आङ्ग्ल-अमेरिका-देशयोः स्थितियोः भेदः यथा नास्ति यथा दृश्यते तथा बृहत्।

"'वाक्स्वतन्त्रता' एकवारं जनान् हिंसां कर्तुं प्रेरयति चेत् रेखां लङ्घयति, एषा च परम्परा उभयदेशानां नियमैः साझीकृता अस्ति, ब्रिटिश सर्वोच्चन्यायालयस्य पूर्वन्यायाधीशः जोनाथन् सुम्पशनः अवदत् यत् एषः सिद्धान्तः प्रवर्तते अङ्कीयजगत् तथा वास्तविकजगत्। “अन्तर्जालमाध्यमेन टिप्पणीं कृत्वा क्रुद्धजनसमूहस्य पुरतः कफतः बहिः वक्तुं च भेदः न अवगच्छामि।”

परन्तु सैम्पसनः अपि अवदत् यत् सांस्कृतिककारणात् अमेरिकीन्यायालयाः ब्रिटिशन्यायालयेभ्यः भिन्नरूपेण निर्णयं कर्तुं शक्नुवन्ति। "परिणामस्य बहुभागः निर्णायकमण्डलस्य कथं भवति इति विषये निर्भरं भवति, यत् अमेरिकादेशे भिन्नं भवितुम् अर्हति।"

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।