समाचारं

मोदी पोलैण्ड्देशे "निकटकूटनीति" इति नीते बलं दत्तवान्, श्वः रेलयानेन युक्रेनदेशं "विचारं साझां कर्तुं" गमिष्यति।

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ग्लोबल नेटवर्क् इत्यस्य २१ अगस्तदिनाङ्के प्राप्तस्य प्रतिवेदनानुसारं भारतीयप्रधानमन्त्री मोदी तस्मिन् दिने सामाजिकमञ्चेषु उक्तवान् यत् सः पोलैण्ड्देशस्य वार्सानगरं प्रति गच्छति, पश्चात् युक्रेनदेशस्य राष्ट्रपतिस्य जेलेन्स्की इत्यस्य आमन्त्रणेन युक्रेनदेशं गमिष्यति इति। रूस-युक्रेनयोः द्वन्द्वस्य प्रारम्भात् परं मोदी-महोदयस्य युक्रेन-देशस्य प्रथमा यात्रा भविष्यति ।

भारतीयमाध्यमानां समाचारानुसारं अगस्तमासस्य २१ दिनाङ्के पोलैण्डदेशम् आगत्य मोदी स्थानीयभारतीयसमुदायं सम्बोधयन् स्थानीयस्मारकाणां दर्शनं च कृतवान् । २२ अगस्तदिनाङ्के मोदी पोलिशराष्ट्रपतिः दुदा, प्रधानमन्त्री टस्कः च सह वार्तालापं करिष्यति। मोदी इत्यस्य पोलैण्ड्-देशस्य यात्रा सुरक्षा-व्यापार-आदिक्षेत्रेषु केन्द्रीभूता भविष्यति इति समाचाराः सन्ति ।

पोलैण्ड्-देशस्य यात्रां समाप्तं कृत्वा मोदी अगस्त-मासस्य २३ दिनाङ्के युक्रेन-देशस्य "विद्युत्-भ्रमणं" करिष्यति, तस्य वासः च कतिपयानि घण्टानि यावत् स्थास्यति इति अपेक्षा अस्ति मोदी रूस-युक्रेन-समस्यायाः समाधानविषये युक्रेन-देशेन सह "विचारं साझां" करिष्यति इति अवदत् ।

पोलैण्ड्-देशस्य भ्रमणस्य केन्द्रं सुरक्षा-व्यापारः च अस्ति

२२ अगस्तदिनाङ्के भारतीयमाध्यमेषु प्रकाशितानां समाचारानुसारं ४५ वर्षेभ्यः परं भारतीयप्रधानमन्त्री पोलैण्डदेशस्य प्रथमयात्रा अस्ति एषा यात्रा भारतस्य पोलैण्डस्य च कूटनीतिकसम्बन्धस्य स्थापनायाः ७० वर्षाणि यावत् भवति।

एसोसिएटेड् प्रेस-पत्रिकायाः ​​समाचारः अस्ति यत् मोदी-महोदयस्य पोलैण्ड्-देशस्य भ्रमणकाले सः पोलैण्ड्-देशेन सह व्यापार-सुरक्षा-आदिषु विषयेषु वार्ताम् करिष्यति । पोलैण्ड्-देशम् आगमनात् पूर्वं मोदी विज्ञप्तौ उक्तवान् यत् मध्य-यूरोपे पोलैण्ड्-देशः भारतस्य मुख्यः आर्थिकः भागीदारः अस्ति ।

१९ अगस्त दिनाङ्के भारतीयविदेशमन्त्रालयेन उक्तं यत् पोलैण्ड्देशे भारतस्य वर्तमाननिवेशः प्रायः ३ अर्ब अमेरिकीडॉलर् (प्रायः २१.४ अरब आरएमबी) अस्ति, भारते पोलैण्डस्य निवेशः २०२३ तमे वर्षे द्विपक्षीयः द्वयोः देशयोः व्यापारः भविष्यति व्यापारस्य परिमाणं प्रायः ६ अर्ब अमेरिकीडॉलर् अस्ति ।

पोलैण्ड्देशम् आगत्य मोदी अगस्तमासस्य २१ दिनाङ्के वार्सानगरे भारतीयसमुदायस्य सदस्यान् सम्बोधितवान्। भारतीयमाध्यमानां समाचारानुसारं मोदी स्वभाषणे अवदत् यत् भारतस्य वर्तमानरणनीतिः पूर्वनीतेः "समानदूरता निर्वाहयितुम्" स्थाने सर्वैः देशैः सह "समानं निकटसम्बन्धं स्थापयितुं" अस्ति।

मोदी तस्मिन् एव दिने वार्सानगरे द्वितीयविश्वयुद्धस्य स्मारकस्य अपि दर्शनं कृतवान् । द्वितीयविश्वयुद्धकाले भारतस्य कोल्हापुरे, जामनगरे च ६,००० तः अधिकाः पोलिश-महिलाः बालकाः च शरणं प्राप्तवन्तः ।

पोलैण्ड्-देशम् आगत्य द्वितीयदिने मोदी पोलिश-राष्ट्रपति-दुडा-प्रधानमन्त्री टस्क-योः सह पृथक् पृथक् वार्तालापं करिष्यति, विशेषतः पोलैण्ड्-युक्रेन-देशयोः सीमान्तक्षेत्रेषु सुरक्षाविषयेषु तेषां ध्यानं भविष्यति

रूस-युक्रेनयोः मध्ये द्वन्द्वस्य प्रारम्भानन्तरं मोदी २०२२ तमस्य वर्षस्य मार्चमासे दुडा-सहितं दूरभाषं कृतवान्, यत्र पोलैण्ड्-देशाय धन्यवादं दत्तवान् यत् सः युक्रेन-देशात् भारतीय-नागरिकाणां निष्कासनकाले आवश्यक-सहायताम् अयच्छत्, तथा च द्वन्द्व-क्षेत्रात्... देशः। ।

तस्मिन् समये ४,००० तः अधिकाः भारतीयाः छात्राः पोलैण्ड्देशात् गतवन्तः, द्वन्द्वक्षेत्रं त्यक्त्वा । तदतिरिक्तं मोदी चतुर्वारं टस्क इत्यनेन सह मिलितवान्, टस्कः पूर्वं यूरोपीयपरिषदः अध्यक्षः आसीत् ।

युक्रेनदेशस्य विद्युत् भ्रमणं, उज्बेकिस्तानेन सह "दृश्यानि साझां कर्तुं" योजना

टाइम्स् आफ् इण्डिया इति वृत्तपत्रे उक्तं यत् यूक्रेनदेशं गतानां अन्येषां नेतारणाम् इव मोदी पोलैण्ड्-देशस्य यात्रां समाप्त्वा पोलैण्ड्-युक्रेन-सीमायाः प्रजेमिस्ल्-नगरात् कीव-नगरं प्रति रेलयानेन गमिष्यति इति।

यात्रा कतिपयानि घण्टानि यावत् स्थास्यति इति सूचनां विहाय भारतीयमाध्यमेन उक्तं यत् भारतीयाधिकारिणः मूलतः मोदी इत्यस्य युक्रेनयात्रायाः विशिष्टविवरणं न प्रकटितवन्तः।

युक्रेन-देशस्य भ्रमणात् पूर्वं मोदी वार्सा-नगरस्य भारतीयसमुदायस्य समक्षं अवदत् यत् भारतं कूटनीति-संवाद-द्वारा रूस-युक्रेन-सङ्घर्षस्य समाधानं कर्तुं आशास्ति ।

मोदी अवदत् यत्, द्विपक्षीयसहकार्यस्य सुदृढीकरणविषये अस्माकं पूर्वसंवादस्य आधारेण रूस-युक्रेन-सङ्घर्षस्य शान्तिपूर्णनिराकरणविषये राष्ट्रपति-जेलेन्स्की-सहितं विचारान् साझां कर्तुं अवसरं प्रतीक्षामि।

समाचारानुसारम् अस्मिन् वर्षे जुलैमासे मोदी रूसदेशं गतः, येन ज़ेलेन्स्की इत्यस्य विषये असन्तुष्टिः उत्पन्ना ।

तस्मिन् समये मोदी इत्यस्य रूसदेशस्य द्विदिवसीययात्रा जूनमासे तृतीयवारं प्रधानमन्त्रीरूपेण शपथग्रहणात् परं मोदी इत्यस्य प्रथमा विदेशयात्रा आसीत् । तत्कालीनाः पर्यवेक्षकाः सूचितवन्तः यत् निर्वाचनं जित्वा पूर्वपरिजनस्य समीपस्थेषु देशेषु भ्रमणस्य तुलने मोदी पुनः निर्वाचितः सन् रूसदेशस्य प्रथमं भ्रमणं निर्धारितवान् यत् भारतस्य महत्त्वं प्रकाशयति इति "पारम्परिकम्" भ्रमणम् इति वर्णयितुं शक्यते रूसदेशेन सह सम्बन्धः।

केचन भारतीयविश्लेषकाः अवदन् यत् मोदी इत्यस्य युक्रेनदेशस्य संक्षिप्तयात्रा रूसयात्रायाः कारणेन तस्य क्षतिं नियन्त्रयितुं आसीत्, अपि च यदा भारतस्य पश्चिमैः सह निकटसम्बन्धः अस्ति तस्मिन् समये गृहीतः सामरिकसन्तुलनकार्यम् अपि अस्ति।

केचन भारतीयकूटनीतिज्ञाः उपर्युक्तमतस्य खण्डनं कृतवन्तः यत् रूस-युक्रेन-देशयोः सह भारतस्य सम्बन्धः परस्परं स्वतन्त्रः इति । तेषां मतं यत् मोदी इत्यस्य युक्रेन-यात्रा भारत-युक्रेन-योः मध्ये क्षेत्रान्तर-अन्तर्क्रियायाः आधारेण अस्ति ।

रूस-युक्रेन-सङ्घर्षस्य आरम्भात् आरभ्य भारतीय-शोधकर्तृभिः सस्तां रूसी-कच्चा-तैलं गृहीतुं रूस-देशः भारतस्य बृहत्तमः तैल-आपूर्तिकर्ता अभवत् । तस्मिन् एव काले भारतं युक्रेनदेशेन सह सम्पर्कं कुर्वन् अस्ति, अस्मिन् वर्षे जूनमासे जी-७ शिखरसम्मेलने मोदी इत्यनेन सह जेलेन्स्की इत्यनेन सह मिलितवान्, ततः परं द्वन्द्वस्य प्रारम्भात् परं बहुवारं दूरभाषेण वार्तालापं कृतवन्तौ।

समाचारानुसारं यद्यपि एकदा बाह्यजगत् युद्धस्य समाप्त्यर्थं रूस-युक्रेन-सङ्घर्षे भारतस्य मध्यस्थत्वेन कार्यं कर्तुं अभिप्रायः इति मन्यते स्म तथापि भारतीयाधिकारिणः केवलं उक्तवन्तः यत् ते शान्तिपूर्वकं द्वन्द्वस्य समाधानार्थं किमपि समर्थनं दातुं इच्छन्ति।