समाचारं

यूरोपीयआयोगेन चीनीयविद्युत्वाहनानां करवृद्धेः विषये सूचनाः प्रकटिताः, येन यूरोपीयानां चिन्ता, आलोचना च उत्पन्ना

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी न्यूज इत्यस्य अनुसारं २१ अगस्तदिनाङ्के यूरोपीयआयोगेन चीनदेशे विद्युत्वाहनानां अनुदानविरोधी अन्वेषणस्य अन्तिमनिर्णयसूचनायाः प्रारम्भिकप्रकाशनं प्रकाशितम्, यत्र चीनदेशे यूरोपीयसङ्घेन च उत्पादितानां शुद्धविद्युत्वाहनानां करं ग्रहीतव्यम् इति अनुशंसितम् ५ वर्षाणां अवधिपर्यन्तं १७% तः ३६.३% पर्यन्तं प्रतिशुल्कं भवति । तस्मिन् एव काले वाणिज्यमन्त्रालयस्य जालपुटे २१ अगस्तदिनाङ्के समाचारानुसारं चीनदेशेन यूरोपीयसङ्घतः उत्पद्यमानानां केषाञ्चन दुग्धजन्यपदार्थानाम् विषये प्रतिकारात्मकं अन्वेषणं आरब्धम् अस्ति अस्मिन् अन्वेषणे यूरोपीयसङ्घस्य सदस्यराज्यानां च २० अनुदानपरियोजनानि सन्ति।

चीन-यूरोपयोः व्यापारविवादेन यूरोपीयसङ्घस्य विदेशकार्याणां सुरक्षानीतिविषये च उच्चप्रतिनिधिः जोसेफ् बोरेल् चीन-यूरोपयोः मध्ये "व्यापारयुद्धस्य" प्रारम्भस्य विषये चिन्ता उत्पन्ना अस्ति

दक्षिणचाइना मॉर्निङ्ग पोस्ट् इत्यस्य प्रतिवेदनानुसारं २१ अगस्तदिनाङ्के स्पेनदेशे एकस्मिन् कार्यक्रमे चीन-यूरोपयोः व्यापारघर्षणस्य विषये बोरेल् चिन्ताम् अव्यक्तवान्, तथा च चीन-यूरोपयोः वर्तमानव्यापार-तनावः न केवलं उभयपक्षयोः आर्थिकविकासं प्रभावितं करिष्यति इति च अवदत् वैश्विक आपूर्तिशृङ्खलायाः अनिश्चिततां अधिकं वर्धयितुं शक्नोति। चीन-यूरोपयोः मध्ये "व्यापारयुद्धम्" "अपरिहार्यं" भवेत् इति सः चिन्तयति ।

परन्तु सः इदमपि आग्रहं कृतवान् यत् यूरोपीयसङ्घस्य "चीनस्य उदयं नियन्त्रयितुं" अभिप्रायः नास्ति, ततः सः अपि अवदत् यत् "वयं चीनेन सह व्यवस्थितरूपेण सम्मुखीकरणं कर्तुं न शक्नुमः" इति ।

यूरोपीयसङ्घस्य चीनीयवाणिज्यसङ्घः अपि 22 अगस्तदिनाङ्के सामाजिकमञ्चेषु एकं वक्तव्यं प्रकाशितवान्, यत्र चीनीयविद्युत्वाहनेषु अतिरिक्तशुल्कं आरोपयितुं यूरोपीयआयोगस्य प्रस्तावस्य प्रति प्रबलं असन्तुष्टिः, दृढविरोधः च प्रकटितः electric vehicles are competitive is not अनुदानस्य कारणात् उद्योगस्य स्केलः, व्यापकः आपूर्तिशृङ्खलालाभः, भयंकरः विपण्यप्रतिस्पर्धा च इत्यादिभिः कारकैः चालितः भवति वक्तव्ये यूरोपीयसङ्घः अपि आग्रहं कृतवान् यत् सः मुक्तव्यापारस्य प्रवर्धनं करोतु तथा च चीनीयविद्युत्वाहनानां प्रतिकारशुल्कं समाप्तं कृत्वा वैश्विकहरितसंक्रमणस्य समर्थनं करोतु, येन जलवायुपरिवर्तनस्य वैश्विकप्रतिक्रियायां सकारात्मकं योगदानं भविष्यति।

सीसीटीवी न्यूज इत्यनेन प्रकाशितेन टिप्पणीलेखेन सूचितं यत् चीनीयविद्युत्वाहनानां विषये यूरोपीयसङ्घस्य प्रतिकारात्मकं अन्वेषणं यूरोपीयआयोगेन एव गतवर्षस्य अक्टोबर् मासे आरब्धम् आसीत्, तस्मिन् यूरोपीयसङ्घस्य उद्योगस्य अनुप्रयोगस्य अभावः आसीत्, स्पष्टतया विपण्यइच्छा उल्लङ्घितवान्, अनुपालनं च अभवत् तथा च संचालनप्रक्रियायां अस्पष्टताविषयाणि . यद्यपि यूरोपीयपक्षेण अन्तिमनिर्णये केषाञ्चन चीनीयकारकम्पनीनां प्रस्तावितानां करदराणां किञ्चित् न्यूनीकरणं कृतम् तथापि तस्य मूलस्थानं न परिवर्तितम् अस्ति तथा च सः उच्चशुल्कस्य वकालतम् अग्रे करोति।

यूरोपीयसङ्घस्य शुल्कं आरोपयितुं निर्णयस्य प्रतिक्रियारूपेण चीनस्य विदेशमन्त्रालयः वाणिज्यमन्त्रालयः च शीघ्रमेव प्रतिक्रियां दत्तवन्तौ, यूरोपीयसङ्घस्य एकपक्षीयव्यापारसंरक्षणवादस्य दृढविरोधं प्रकटितवन्तौ विदेशमन्त्रालयस्य प्रवक्ता इत्यनेन बोधितं यत् यूरोपीयसङ्घस्य एतत् कदमः व्यापारसंरक्षणवादी कार्यम् अस्ति यत् चीन-यूरोपीयसङ्घयोः सामान्य-आर्थिक-व्यापार-सम्बन्धानां क्षतिं करोति, अन्ततः यूरोपीय-सङ्घस्य एव प्रतिकूल-प्रभावः भविष्यति |. चीनदेशः सर्वदा संवादेन परामर्शेन च व्यापारविवादानाम् समाधानार्थं प्रतिबद्धः अस्ति, परन्तु चीनीयकम्पनीनां वैधाधिकारस्य हितस्य च रक्षणार्थं आवश्यकानि उपायानि अपि करिष्यति। वाणिज्यमन्त्रालयेन दर्शितं यत् चीनदेशः चीनीयकम्पनीनां वैधाधिकारस्य हितस्य च रक्षणार्थं सर्वान् आवश्यकान् उपायान् करिष्यति, यूरोपीयसङ्घस्य विद्युत्वाहनानां अस्थायीप्रतिकारपरिहाराय च विश्वव्यापारसंस्थायाः विवादनिराकरणतन्त्रस्य आश्रयं कृतवान्।

21 दिनाङ्के वाणिज्यमन्त्रालयस्य व्यापारनिवारण-अनुसन्धान-ब्यूरो-प्रमुखेन यूरोपीयसङ्घतः उत्पन्नस्य आयातित-दुग्ध-उत्पादानाम् प्रतिकार-अनुसन्धानस्य आरम्भसम्बद्धानां संवाददातृणां प्रश्नानाम् उत्तरं दत्तम् सः अवदत् यत् एतत् अन्वेषणं यूरोपीयसङ्घस्य प्रतिक्रियारूपेण आरब्धम् application of the domestic dairy industry समीक्षायाः अनन्तरं वाणिज्यमन्त्रालयस्य मतं यत् प्रतिकारात्मकं अन्वेषणं उद्घाटयितुं शर्ताः पूर्यन्ते तथा च औपचारिकरूपेण अन्वेषणं आरभ्यत इति निर्णयः कृतः। वाणिज्यमन्त्रालयेन उक्तं यत् अन्वेषणं कानूनानुसारं भविष्यति, सर्वेषां इच्छुकपक्षस्य अधिकारस्य पूर्णतया रक्षणं कृत्वा, अन्वेषणपरिणामानां आधारेण वस्तुनिष्ठं न्याय्यं च निर्णयं भविष्यति।

चीनदेशस्य विद्युत्वाहनानां उपरि यूरोपीयसङ्घस्य शुल्कस्य आरोपणं यूरोपीयसङ्घस्य सदस्यराज्यानां अन्तः अपि आलोचनां आकर्षितवती अस्ति । जर्मन-सङ्घीय-आर्थिक-विकास-विदेश-व्यापार-सङ्घस्य अध्यक्षः माइकल-शुमानः अगस्त-मासस्य २२ दिनाङ्के पीपुल्स-डेली-पत्रिकायां लेखं लिखितवान् यत् चीनीय-विद्युत्-वाहनेषु कर-वर्धनस्य यूरोपीय-सङ्घस्य निर्णयः गलतः अस्ति, यूरोपस्य न्यून- कार्बनरूपान्तरणस्य कारणात् जर्मनीदेशस्य अर्थव्यवस्थायां अपि नकारात्मकः प्रभावः भवितुम् अर्हति । शुमानः यूरोपीयसङ्घं व्यापारसंरक्षणवादं परित्यज्य जलवायुपरिवर्तनस्य ऊर्जासंक्रमणस्य च चुनौतीनां संयुक्तरूपेण निवारणाय चीनदेशेन सह सहकार्यं सुदृढं कर्तुं आह्वानं कृतवान्।

सीसीटीवी-टिप्पणीलेखेन सूचितं यत् यूरोपीयपक्षेण आन्तरिकस्वरस्य सावधानीपूर्वकं श्रोतुं, पक्षपातानां तौलनं कर्तुं, चीनेन सह समुचितसमाधानविषये चर्चां त्वरितुं, व्यापारघर्षणस्य वर्धनं परिहरितुं, चीन-यूरोपयोः परस्परविश्वासं सहकार्यं च प्रभावितं कर्तुं परिहरितुं च आवश्यकता वर्तते। अन्यथा यूरोपीयपक्षस्य लाभात् अधिकं हानिः भविष्यति।