समाचारं

Xinmin Global |

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जापानस्य लिबरल् डेमोक्रेटिक पार्टी २० दिनाङ्के घोषितवान् यत् अग्रिमस्य राष्ट्रपतिनिर्वाचनस्य मतदानं २७ सितम्बर् दिनाङ्के भविष्यति। पूर्वं जापानदेशस्य प्रधानमन्त्री फुमियो किशिडा धावनं त्यक्ष्यामि इति उक्तवान् आसीत् ।

"कृष्णधन"-काण्डस्य उजागरितस्य अनन्तरं लिबरल्-डेमोक्रेटिक-पक्षेण आयोजितः प्रथमः राष्ट्रपतिनिर्वाचनः अयं निर्वाचनः सम्प्रति ११ जनाः दौडं सम्मिलितुं रुचिं लभन्ते ।

किशिदा स्वस्य उम्मीदवारीं किमर्थं त्यक्तवान् ? अस्य कदमस्य जापानस्य राजनैतिकस्थितौ किं प्रभावः भविष्यति ? वयं विशेषज्ञान् याचयामः यत् ते भवद्भ्यः विस्तरेण व्याख्यातुम्। --सम्पादक

जापानस्य प्रधानमन्त्री फुमियो किशिदा इत्यस्य लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अध्यक्षत्वेन कार्यकालः ३० सितम्बर् दिनाङ्के समाप्तः भविष्यति।लिबरल डेमोक्रेटिक पार्टी इत्यस्य कृते सर्वेषां निःश्वासः अभवत् यदा फुमियो किशिदा इत्यनेन राष्ट्रपतिनिर्वाचने भागं न ग्रहीतुं निर्णयः कृतः।

किशिडा-शासनस्य समर्थन-दरः मन्दः अस्ति, प्रायः एकवर्षात् "अल्प-उच्चतायां उड्डीयमानः" अस्ति यदि सः पुनः निर्वाचनं प्राप्तुं वर्तमान-प्रधानमन्त्री-पदस्य उपयोगं करोति तर्हि लिबरल्-डेमोक्रेटिक-पक्षस्य विजयः कठिनः भविष्यति अग्रिमनिर्वाचनं तस्य सम्भावना च निराशाजनकाः भविष्यन्ति। अतः यद्यपि किशिदा प्रेम्णा पतित्वा अस्य कृते विविधाः प्रयासाः अकरोत् तथापि दलस्य अन्तः निरन्तरं न्यूनकेन्द्रीयबलं जनसमर्थनस्य क्षयः च विपर्ययः कठिनः आसीत् अन्ते तस्य त्यजति इति दुःखेन घोषणा कर्तव्या आसीत् लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अध्यक्षत्वेन निर्वाचनं, तस्य त्रिवर्षीयं शासनकार्यं च समाप्तुं प्रवृत्तम् आसीत् ।

काण्डः शासकमूलं कम्पयति

किशिदायाः त्यागपत्रस्य कारणं मुख्यतया त्रीणि सन्ति । सर्वप्रथमं धन-प्रति-धन-व्यवहारस्य कारणेन जन-असन्तुष्टिः किशिदा-शासनस्य प्रभावं कृतवती अस्ति । लिबरल डेमोक्रेटिक पार्टी इत्यस्य वरिष्ठनेतृत्वं राजनैतिककोषविनियमनकानूनस्य उल्लङ्घनेन अनुचितं आयं प्राप्तुं सत्तायाः उपयोगेन च बृहत्प्रमाणेन घोटाले सम्मिलितम् अस्ति, येन जनानां मध्ये महत् आक्रोशः जातः यस्मिन् तेषां मूलभूतविश्वासः नष्टः अस्ति लिबरल डेमोक्रेटिक पार्टी तथा किशिडा शासनं, तथा च लिबरल डेमोक्रेटिक पार्टी इत्यस्य देशस्य दीर्घकालीनशासनस्य "अहंकारस्य" विषये स्वस्य नाराजगीं प्रकटितवन्तः, येन बेईमानं उन्मत्तं च धननिर्माणं पोषितं यत् एतत् न्यूनसमर्थनस्य प्रत्यक्षं कारणम् अस्ति किशिडामन्त्रिमण्डलस्य दरम् ।

राजनैतिकवित्तपोषणकाण्डस्य विशालप्रभावस्य सम्मुखे किशिदा "एकेन शिलेन त्रीणि पक्षिणः मारयितुं" रणनीतिं स्वीकृतवती । प्रथमं "बलिष्ठस्य पुरुषस्य कटिबन्धः" इति मनोवृत्त्या सः यस्य "होङ्गची काई" इत्यस्य अध्यक्षः आसीत् तस्य विघटने अग्रणीः अभवत्, ततः लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अन्येषां गुटानाम् अनुसरणं कर्तुं बाध्यः अभवत्, तस्मिन् एव काले च विघटितः अभवत् सः सम्बद्धानां उच्चस्तरीयकर्मचारिणः दलस्य अन्तः बहिश्च स्वपदात् राजीनामा दातुं पृष्टवान्, तथा च उदारप्रजातान्त्रिकपक्षस्य "राजनैतिकनवीकरणमुख्यालयः" स्थापितवान्, दुरुपयोगानाम् उन्मूलनार्थं जनानां दृढनिश्चयं दर्शयतु द्वितीयं तु लिबरल डेमोक्रेटिक पार्टी इत्यस्य बृहत्तमस्य गुटस्य अबे-गुटस्य उपरि आक्रमणं कर्तुं एतस्य उपयोगः, तृतीयः च अनिर्णयात्मकतायाः प्रतिबिम्बं परिवर्तयितुं प्रयत्नः परन्तु अस्मिन् क्रमे कठोरकर्मणां कारणात्, स्वस्य व्यक्तिगतनिर्णयशीलतां प्रकाशयितुं अतिशयेन इच्छायाः कारणात् सः न केवलं अन्येषां गुटानाम् आक्षेपं कृतवान्, अपितु महत्त्वपूर्णतया, तस्य शासनस्य संचालनस्य समर्थनं कुर्वतः "लोहत्रिकोणस्य" आधारं कम्पितवान् असो गुटस्य नेता तथा लिबरल डेमोक्रेटिक पार्टी इत्यस्य उपाध्यक्षः तारो आसो, मोटेगी गुटस्य प्रतिनिधिः लिबरल डेमोक्रेटिक पार्टी इत्यस्य महासचिवः च तोशिमित्सु मोटेगी च पूर्वसञ्चारं विना गुटस्य विघटनं कृत्वा किशिडा इत्यस्य विषये गभीरं असन्तुष्टौ आस्ताम्, तस्य परिणामः अभवत् किशिडायाः दलस्य अन्तः एकतायाः, केन्द्रीयबलस्य च अभावे। आन्तरिक-बाह्य-कठिनतानां मध्ये समर्थन-दरः चिरकालात् "खतरनाक-जलेषु" भ्रमति एकदा कार्यकालः समाप्तः जातः चेत् किशिडा-शासनस्य समाप्तिः भविष्यति ।

द्वितीयं किशिदा इत्यस्य मूलनीतयः सत्तानिर्वाहार्थं ठोसमूलं निर्मातुं असफलाः अभवन् । जापानदेशे दीर्घकालीनशासनं प्राप्तुं अस्माभिः दृढतया प्रभावी च आर्थिकनीतिषु अवलम्बितव्यम्। किशिदा इत्यनेन आरब्धः मूलनीतिप्रस्तावः तथाकथितः "नवपूँजीवादः" अस्ति, यः वृद्धेः वितरणस्य च सद्गुणयुक्तं चक्रं प्राप्तुं भवति । किशिडा-सर्वकारेण उच्च-प्रौद्योगिकी-विकासाय, प्रवर्तयितुं च नीति-उपायानां श्रृङ्खला कार्यान्विता अस्ति तथा च आर्थिक-विकासस्य अड़चनं भवति इति न्यूनजन्मदरस्य समस्यायाः निवारणं कृतम् अस्ति तत्सह वयं वृद्धेः वितरणस्य च सन्तुलनं प्रति अपि ध्यानं दद्मः, यथा कम्पनीभ्यः वेतनं समुचितं वर्धयितुं बहुवारं याचयामः परन्तु महामारी इत्यादीनां प्रतिकूलकारकाणां कारणात् मूल्यानां निरन्तरवृद्धिः च सामान्यनागरिकाणां लाभस्य कृशः भावः भवति । तदतिरिक्तं "नवपूँजीवादस्य" लक्ष्याणि स्पष्टानि न सन्ति, दृष्टौ च करिश्मा-अभावः अस्ति, येन जनानां कृते अस्पष्टतायाः भावः भवति ।

किशिदा इत्यस्य “गुड शो” इत्यनेन केवलं अंकाः एव नष्टाः

तृतीयम्, किशिदा इत्यस्य "विशेषक्रीडा" इत्यनेन अंकाः न प्राप्ताः, परन्तु तस्य विपरीतप्रभावः अभवत् । किशिदा एकदा अबे प्रशासने विदेशमन्त्रीरूपेण कार्यं कृतवान्, सत्तायाः वर्षत्रयस्य कालखण्डे कूटनीति-सुरक्षाक्षेत्रेषु स्वस्य प्रदर्शनस्य विषये सः अत्यन्तं गर्वितः अस्ति सुरक्षाक्षेत्रे गतवर्षस्य दिसम्बरमासे किशिडा-सर्वकारेण "राष्ट्रीयसुरक्षारणनीतिः", "राष्ट्रीयरक्षारणनीतिः" "रक्षाबलस्य सज्जतायोजना" इत्यादीनि तथाकथितानि "त्रयः सुरक्षादस्तावेजाः" आधिकारिकतया निर्गताः । . तस्मिन् एव काले सैन्यव्ययः पञ्चवर्षेषु दुगुणं भविष्यति, येन सकलघरेलूत्पादस्य (GDP) २% भागः भविष्यति । किशिदा इत्यस्य अधिकांशः कूटनीतिकप्रयत्नाः अमेरिकादेशेन प्रवर्धितायाः “इण्डो-पैसिफिक-रणनीत्याः” अनुरूपाः सन्ति ।

किशिदा इत्यस्य आत्मतुष्टं कूटनीतिः सुरक्षा च न्यूनातिन्यूनं त्रयेषु पक्षेषु राजनैतिकविफलता च तस्य राजीनामस्य कारणेषु अन्यतमम् आसीत् प्रथमं, सुरक्षासंकल्पनाः उपायाः च शान्तिसंविधानस्य भावनायाः विरुद्धाः सन्ति, किञ्चित्पर्यन्तं च जापानस्य राष्ट्रियमूलाधारं कम्पितवान् इति वक्तुं शक्यते किशिदा इत्यस्य सुरक्षारणनीतिः जनमतस्य विरुद्धं गच्छति, अतः अनिवार्यतया जनानां परित्यागः भविष्यति। द्वितीयं, जापानस्य अन्तर्राष्ट्रीयवातावरणे परिवर्तनस्य जानी-बुझकर अतिशयोक्तिः, विशेषतः चीनस्य काल्पनिकशत्रुरूपेण उपयोगः, न वस्तुनिष्ठं न च बुद्धिमान्, जापानस्य दीर्घकालीनराष्ट्रीयहितैः सह न सङ्गतम्। तृतीयम् अस्ति यत् अल्पकालीनरूपेण सैन्यव्ययस्य महती वृद्धिः करणीयः, विशेषतः यदा देशः बहु ऋणग्रस्तः भवति, येन निःसंदेहं जनानां भारं वर्धयिष्यति, प्रबलं असन्तुष्टिं च जनयिष्यति यद्यपि किशिदा-सुरक्षा-उपायाः उष्ट्रस्य पृष्ठं भङ्गयन्तः अन्तिमः तृणः न सन्ति तथापि ते एव तस्य निष्कासनस्य प्रेरणाशक्तिः इति निःसंदेहम्

"क्रीडानियमेषु" परिवर्तनं रोमाञ्चं जनयति

जापानस्य लिबरल् डेमोक्रेटिक पार्टी इत्यस्य राष्ट्रपतिनिर्वाचनस्य प्रचारघोषणा १२ सितम्बर् दिनाङ्के प्रकाशिता भविष्यति, मतदानं च २७ दिनाङ्के भविष्यति। १५ दिवसीयः प्रचारकालः इतिहासे सर्वाधिकं दीर्घः अस्ति, तथा च लिबरल् डेमोक्रेटिक पार्टी इत्यस्य उद्देश्यं प्रचारकालस्य विस्तारं कृत्वा अधिकं जनसमर्थनं प्राप्तुं वर्तते

वर्तमानकाले निर्वाचनार्थं रुचिं विद्यमानानाम् जनानां मध्ये पूर्वलिबरल डेमोक्रेटिकपक्षस्य महासचिवः शिगेरु इशिबा, वर्तमानः आर्थिकसुरक्षामन्त्री ताकाइची सनाए, मुख्यमन्त्रिमण्डलसचिवः हयाशी मासारुः, डिजिटलमन्त्री तारो कोनो, विदेशमन्त्री योको कामिकावा, अर्थव्यवस्था, व्यापारः, उद्योगः च मन्त्री ताकेरु सैटो, च लिबरल डेमोक्रेटिक पार्टी महासचिवः तोशिमित्सु मोटेगी इत्यादयः ।

इदं लिबरल् डेमोक्रेटिक पार्टी राष्ट्रपतिनिर्वाचनं पूर्वाद् भिन्नं नूतनं रूपं गृह्णीयात्। पूर्वनिर्वाचनेषु गुटराजनीतेः महत्त्वपूर्णां वा महत्त्वपूर्णां वा भूमिकां निर्वहति स्म अधुना यदा राजनैतिकवित्तपोषणकाण्डेन लिबरल डेमोक्रेटिकपार्टीगुटानाम् उपरि प्रहारः कृतः तदा सदनस्य सदस्यानां मतदानकामनासु अधिका स्वतन्त्रता भविष्यति। “क्रीडायाः नियमाः” राजनैतिकगतिशीलता च परिवर्तनं निर्वाचने अधिकं रोमाञ्चं जनयिष्यति ।

विशेषतः शिगेरु इशिबा बहुवारं राष्ट्रपतिपदस्य दौडं कृतवान् यद्यपि साधारणजनानाम् मध्ये लिबरल डेमोक्रेटिक पार्टी इत्यस्य तृणमूलसदस्यानां च मध्ये उच्चा स्वरः अस्ति तथापि दलस्य अन्तः गुटराजनीतिषु तस्य एकान्तस्थानस्य कारणात् सः प्रतिवारं असफलः अभवत् अस्मिन् समये गुटस्य विघटनेन शिगेरु इशिबा इत्यस्य विजयस्य सम्भावना वर्धयितुं शक्नोति। परन्तु शतपदः कदापि न म्रियते यत् दलस्य अन्तः गुटराजनीतेः छाया अद्यापि वर्तते, इशिबा इत्यस्याः आव्हानं च अद्यापि दलस्य संसदीयमतात् आगमिष्यति। शिगेरु इशिबा इत्यस्य विपरीतम्, वर्तमानस्य लिबरल डेमोक्रेटिक पार्टी इत्यस्य महासचिवस्य तोशिमित्सु मोटेगी इत्यस्य दलस्य अन्तः तुल्यकालिकरूपेण सुदृढः आधारः अस्ति, परन्तु जनानां मध्ये तस्य लोकप्रियतायाः अभावः तस्य दोषः अस्ति यदि सः मतदानस्य द्वितीयचक्रस्य प्रवेशं कर्तुं शक्नोति तर्हि सः अपि कृतवान् स्यात् विजयस्य अधिका सम्भावना।

कामिकावा योको इत्यस्य निश्चितः अवसरः इति मन्यते, अबे इत्यस्य समर्थनं विना ताकाइची सनाए इत्यस्य भविष्यं अनिश्चितम् अस्ति । यदि तारो कोनो, शिन्जिरो कोइजुमी इत्यादयः युवानः पीढीयाः सदस्याः पदार्थं धावन्ति तर्हि अनुभवसञ्चयः तेषां मुख्यं आकर्षणं भवितुम् अर्हति । लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अन्तः राजनैतिकपारिस्थितिकीयां परिवर्तनस्य कारणात् अद्यापि अस्पष्टं यत् कृष्णाश्वः उद्भवति वा इति ।

यावत् जापानस्य आन्तरिकराजनैतिकपारिस्थितिकीविषये अस्य निर्वाचनस्य परिणामेषु मौलिकपरिवर्तनं न भविष्यति । परन्तु लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अन्तः राजनैतिकशक्तयः पुनर्गठनस्य नूतनः प्रतिमानः अस्मिन् निर्वाचनेन स्पष्टः भविष्यति, यस्य भविष्ये जापानीराजनीत्यां कूटनीतिं च प्रमुखः प्रभावः भविष्यति। भावि-जापानी-प्रधानमन्त्री चीन-जापान-सम्बन्धान् कथं सम्पादयति इति न केवलं जापानस्य आन्तरिक-राजनैतिक-आवश्यकतानां उपरि निर्भरं भविष्यति, अपितु तदनन्तरं अमेरिकी-निर्वाचनस्य परिणामेण सह अपि निकटतया सम्बद्धं भविष्यति

हू लिङ्ग्युआन् फुडान् विश्वविद्यालये जापानी अध्ययनकेन्द्रस्य निदेशकः अस्ति ।