समाचारं

मधुमेहस्य विपर्ययः वस्तुतः सुलभः नास्ति

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकस्मिन् दिने एकः गोल-मटोलः युवकः चिकित्सालये आगतः। ज्ञातयः मित्राणि च ते वदन्ति यत् बालकाः स्वच्छतायां कुशलाः न सन्ति, परन्तु ते प्रक्षालितुं न शक्यन्ते “अयं “विशेषः” रोगी १७३ सेन्टिमीटर् ऊर्ध्वं ९४ किलोग्रामं च भारं धारयति . यदा चिकित्सा-इतिहासस्य विषये पृष्टः तदा सः युवकः अवदत् यत् तस्य कण्ठः वर्षद्वयात् "कृष्णः" अभवत्, ततः क्रमेण सः अधिकः गुरुः, कृष्णवर्णः च अभवत् । सः हिमयुक्तानि पेयानि पिबितुं रोचते, यथा यथा अधिकं पिबति तथा तथा सः तृष्णां करोति , बहु मूत्रं करोति।


रोगी दृष्ट्वा वैद्यः परिवाराय अवदत् यत् बालस्य कण्ठे कृष्णवर्णीयः "मलः" अन्तःस्रावीविज्ञानविभागेषु सामान्यचिह्नेन सह अधिकं सङ्गतः अस्ति - acanthosis nigricans चिह्नम् वर्तमान लक्षणानाम् चिह्नानां च आधारेण इन्सुलिन प्रतिरोधं विचारयन्तु,उच्च रक्तशर्करासम्भावना अधिका अस्ति। तच्छ्रुत्वा माता उद्विग्नतया अवदत्- "बालस्य पितुः अस्ति।"मधुमेह, चिकित्सायै औषधं सेवमानः अस्ति। "मया श्रुतं यत् बालकस्य मधुमेहः भवितुमर्हति, माता च अत्यन्तं चिन्तिता चिन्तिता च आसीत्। अतः वैद्यः बालस्य विस्तृतप्रयोगशालापरीक्षां अग्रे कृतवान्। परिणामेषु ज्ञातं यत् उपवासस्य रक्तशर्करा 13.8 mmol/L, ग्लाइकेटेड् हीमोग्लोबिन् 10.9%, तथा रक्तस्निग्धानि, २.यूरिक अम्लमहत्त्वपूर्णतया उन्नतं, सामान्यं अग्नाशयस्य कार्यं, मधुमेहसम्बद्धम्प्रतिपिण्डःनकारात्मक। यथा इति विचार्यताम्प्रकार २ मधुमेह, अतिलिपिडेमिया, हाइपरयूरिक अम्ल, .स्थूलताएषः विशिष्टः चयापचयसिण्ड्रोमरोगः अस्ति ।

६ मासानां चिकित्सायाः अनन्तरं रोगी भारः प्रारम्भिकः ९४ किलोग्रामतः ८० किलोग्रामपर्यन्तं न्यूनीभूतः, विभिन्नानां वस्तूनाम् समीक्षा च कृता ।चयापचयम्सूचकाः सामान्यतां प्राप्तवन्तः, कण्ठे कृष्णकण्टकाः अपि अन्तर्धानं कृतवन्तः । अतः सर्वाणि हाइपोग्लाइसीमिकौषधानि स्थगितानि, रोगी केवलं आहारं व्यायामं च नियन्त्रितवान् ।रक्तशर्करास्तरः सर्वथा सामान्यः एव तिष्ठति। किं रोगी मधुमेहः विपर्यस्तः अभवत् ?

01
मधुमेहस्य विपर्ययः सम्भवति वा ?

अस्य प्रकरणस्य माध्यमेन भवन्तः चिन्तयन्ति यत् मधुमेहस्य विपर्ययः सुलभः अस्ति वा सर्वान् मधुमेहान् विपर्ययितुं शक्यन्ते वा? उत्तरं न इति । ये स्थूलवृद्धाः अतिभारयुक्ताः वा सन्ति ते एव द्वितीयप्रकारस्य मधुमेहस्य विपर्ययः प्राप्तुं शक्नुवन्ति । अस्माभिः नैदानिकनिरीक्षणेषु ज्ञातं यत् मधुमेहविपर्ययः प्रभावितं कुर्वन्तः मुख्यकारकाः निम्नलिखितम् अन्तर्भवन्ति ।

◎अनुपालनतथाकथितं अनुपालनं चिकित्साप्रक्रियायाः कालखण्डे रोगी वैद्यस्य निर्देशान् कठोररूपेण कार्यान्वितुं शक्नोति वा इति निर्दिशति । रोगी यथा यथा कठोररूपेण वैद्यस्य चिकित्सायोजनायाः पालनम् करोति तथा तथा मधुमेहस्य क्षमायाः सम्भावना अधिका भवति तथा च ये वैद्यस्य निर्देशान् कठोररूपेण अनुसरणं कर्तुं न शक्नुवन्ति तेषां कृते क्षमायाः सम्भावना न्यूना भवति

◎रोगस्य क्रमःमधुमेहस्य अवधिः यथा अल्पः भवति तथा तथा विपर्ययस्य सम्भावना अधिका भवति । अस्माभिः अवलोकितं यत् द्वितीयप्रकारस्य मधुमेहस्य मोटापेन च नवनिदानं प्राप्तानां रोगिणां कृते, उचितेन मानकीकृतेन च उपचारेण मधुमेहस्य क्षमायाः सम्भावना मधुमेहस्य अवधिस्य प्रत्येकं अतिरिक्तवर्षस्य कृते ७०% अधिका भवितुम् अर्हति, मधुमेहस्य क्षमाया: सम्भावना प्रायः १० न्यूनीभवति % मधुमेहः >५ वर्षाणां रोगस्य अवधिः येषां जनानां कृते मधुमेहस्य क्षमायाः सम्भावना १०% तः न्यूना भवति । मधुमेहस्य निवृत्त्यर्थं रोगस्य क्रमः महत्त्वपूर्णः इति द्रष्टुं शक्यते ।

◎वयःअतः वयसा सह अग्नाशयस्य बीटाकोशिकानां कार्यं वर्षे वर्षे न्यूनं भवति अतः भवतः अग्नाशयस्य कार्यं तावत् दुर्बलं भवति, मधुमेहस्य विपर्ययस्य सम्भावना अपि न्यूना भवति । वयं पश्यामः यत् मधुमेहविपर्ययः प्राप्तेषु रोगिषु १८ तः ३० वर्षाणि यावत् आयुषः जनाः ५०% अधिकं, ३० तः ३५ वर्षाणि यावत् आयुषः जनाः प्रायः ३०%, ३५ तः ४५ वर्षाणि यावत् आयुषः जनाः प्रायः १०% भवन्ति > ४५ वर्षाणि यावत् नवनिदानितस्य मधुमेहस्य अपि विपर्ययस्य सम्भावना न्यूना भवति ।

◎मूल वजनआधारभारस्य निकटसम्बन्धः मधुमेहस्य विपर्ययः कर्तुं शक्यते वा इति, यतः आधारभारः यथा अधिकः भवति तथा वजनक्षयस्य स्थानं अधिकं भवति । अस्माभिः ज्ञातं यत् यदा मधुमेहस्य निदानं भवति तदा २५ तः २८ पर्यन्तं शरीरस्य द्रव्यमानसूचकाङ्कस्य (BMI) मधुमेहस्य क्षमायाः सम्भावना प्रायः ३०% भवति; ५०%;शरीरद्रव्यमानसूचकाङ्कः > ३० वर्षाधिकानां रोगिणां कृते मधुमेहस्य क्षमायाः सम्भावना प्रायः ६०% भवति ।

◎वजन घटने का स्केलवजनं यथा यथा उत्तमं भवति तथा मधुमेहस्य क्षमायाः सम्भावना अधिका भवति । साहित्यानुसारं ० तः ५ किलोग्रामपर्यन्तं वजनं न्यूनीकृत्य मधुमेहस्य क्षमायाः दरः ५ तः १० किलोग्रामपर्यन्तं भवति, मधुमेहस्य क्षयस्य दरः प्रायः ३४% भवति; मधुमेहस्य क्षमायाः दरः ५७%, तथा च वजनस्य न्यूनता >१५ किलोग्रामः, मधुमेहस्य क्षमाया: दरः ८६% भवति ।

◎उपचार प्रक्रियायथा यथा मानकीकृतं चिकित्सा भवति तथा तथा मधुमेहस्य विपर्ययस्य सम्भावना अधिका भवति । यथा लेखस्य आरम्भे स्थिते प्रकरणे रोगी मधुमेहरोगस्य निदानानन्तरं मानकीकृताहारनियन्त्रणस्य व्यायामस्य च आधारेण प्रथमं प्रयुक्तवान्इन्सुलिन१ मासस्य चिकित्सायाः अनन्तरं इन्सुलिन्-विच्छेदं कृत्वा सः हाइपोग्लाइसीमिक-औषधानां प्रयोगं कुर्वन् आसीत्, अन्ततः मधुमेहस्य विपर्ययः प्राप्तवान् । अस्माकं अवलोकनेषु अस्माभिः ज्ञातं यत् द्वितीयप्रकारस्य मधुमेहस्य मोटापे च नवनिदानं प्राप्तानां रोगिणां २ तः ४ सप्ताहपर्यन्तं गहनं इन्सुलिन-उपचारः (इन्सुलिन-पम्पः, इन्सुलिन-चर्म-अन्तर्गत-इञ्जेक्शन् इत्यादयः) प्राप्यते and weight-loss treatments , मधुमेहस्य विपर्ययस्य सम्भावना ८०% तः अधिका अपि प्राप्तुं शक्नोति । मानकीकृतचिकित्सां विना विशेषतः रोगस्य आरम्भात् परं ये रोगिणः इन्सुलिन् इत्यस्मात् भयभीताः सन्ति, इन्सुलिन् इत्यस्य अस्वीकारं कुर्वन्ति, तेषां मधुमेहविपर्ययस्य सम्भावना बहु न्यूनीभवति

02
मधुमेहस्य विपर्ययप्रक्रियायां के दुर्बोधाः सन्ति ?

◎मिथ्या १: आहारनियन्त्रणं यत्किमपि कठोरं भवति तत् उत्तमम्

आहारः यथा यथा कठोरः न भवति तथा मधुमेहरोगस्य विपर्ययार्थं केचन मधुमेहरोगिणः स्वस्य आहारस्य अतिनियन्त्रणं कुर्वन्ति तथा च जानी-बुझकर कार्बोहाइड्रेट् न्यूनीकरोति ।प्रोटीनसेवनं कृत्वा केचन जनाः शून्यकार्बनजलं वा कटितकार्बनजलं वा अत्यन्तभोजनपद्धतिं अपि स्वीकुर्वन्ति, येन प्रायः अपर्याप्तकैलोरीसेवनं, असन्तुलितं पोषणं च भवति, बुभुक्षायाः कीटोसिसः, कुपोषणम् इत्यादयः भवन्ति यद्यपि रक्तशर्करा सुनियन्त्रिता आसीत् तथापि तया अन्याः जटिलताः आगताः, येषां लाभस्य योग्यता नासीत् । अपि च, दीर्घकालीन कठोर आहारनियन्त्रणेन अपर्याप्तकैलोरीसेवनेन च शरीरं प्रोटीनस्य विघटनं कृत्वा ऊर्जां प्रदास्यति, येन मांसपेशीक्षयस्य जोखिमः वर्धते अतः सन्तुलितं आहारं अवश्यं खादन्तु, कदापि चरमपर्यन्तं न गच्छन्तु ।

◎मिथक 2: वजनं यावत् शीघ्रं न्यूनीकरोति तावत् उत्तमम्

मधुमेहस्य विपर्ययार्थं केचन जनाः अन्धरूपेण वजनक्षयस्य वेगं अनुसृत्य गच्छन्ति, येन पश्चात् कालखण्डे मांसपेशीक्षयः वर्धते, प्रायः श्रान्तता, सहनशक्तिः, श्रान्तता, अवसादः, यौनविकारः इत्यादयः संयुक्तलक्षणाः अपि भवन्ति मधुमेहस्य विपर्ययप्रक्रियायां प्रथमेषु ३ मासेषु वजनक्षयः मूलभूतभारस्य १०% अधिकं न भवेत्, तथा च ६ मासेषु वजनक्षयः मूलभूतभारस्य २०% अधिकं न भवेत्, तस्मिन् एव काले वजननियन्त्रणस्य प्रक्रिया, प्रोटीनस्य सेवनं समुचितरूपेण वर्धनीयं, शक्तिप्रशिक्षणं (विशेषतः एरोबिकव्यायामं प्रतिरोधव्यायामं च) ध्यानं दातव्यं, विश्रामं निद्रां च सुनिश्चितं कुर्वन्तु, मांसपेशीनां हानिः न्यूनीकरोति च।

◎मिथ्या ३: रक्तशर्करा यथा न्यूना भवति तावत् उत्तमम्

अधिकांशमधुमेहरोगिणां प्रथमं मधुमेहरोगस्य निदानानन्तरं ते रक्तशर्करानियन्त्रणपरिणामानां अत्यधिकं अनुसरणं कुर्वन्ति, अङ्गुलीयशिर्करायाः रक्तशर्करायाः बहुधा मापनं कृत्वा रक्तशर्करायाः निरीक्षणं कुर्वन्ति, अथवा गतिशीलं रक्तशर्करानिरीक्षकं अपि धारयन्ति यदा रक्तशर्करायाः स्तरः वर्धते तदा ते अवस्थां दर्शयिष्यन्ति चिन्ताम् । अत्यधिकं कठोरं रक्तशर्करानियन्त्रणं हाइपोग्लाइसीमिया-रोगस्य जोखिमं वर्धयिष्यति, अपि च लक्ष्य-अङ्ग-इस्कीमिया-हाइपोक्सिया-इत्येतयोः कारणं भवति, येन चक्करः, क्लान्तता, क्लान्तिः, स्मृतिक्षयः, दुर्निद्रा इत्यादयः भवन्ति अतः रक्तशर्करानियन्त्रणस्य परिणामं अन्धरूपेण मा अनुसृत्य पदे पदे उपायं स्वीकुर्वन्तु ।

संक्षेपेण मधुमेहस्य विपर्ययः सुलभः न भवति, विपर्ययप्रक्रियायां महत् प्रयत्नः करणीयः, तथा च दुर्बोधाः परिहरितुं सावधानाः भवेयुः

कृपया पुनर्मुद्रणस्य स्रोतः सूचयन्तु: Health Care Times WeChat official account
अस्य लेखस्य आवरणचित्रं पाठान्तरचित्रं च प्रतिलिपिधर्मसङ्ग्रहालयात् अस्ति
लेखक || Huang Qingxian, अंतःस्रावी विज्ञान विभाग, Shandong विश्वविद्यालय Qilu अस्पताल (Qingdao), चीनी निवारक चिकित्सा सोसायटी के मधुमेह निवारण एवं नियन्त्रण समिति के सदस्य, He Lanjie, मुख्य चिकित्सक, अंतःस्रावी विज्ञान विभाग, Shandong विश्वविद्यालय Qilu अस्पताल (Qingdao)
सम्पादक ||