समाचारं

वैश्विक हिट् "ब्लैक मिथ्: वूकोङ्ग" इत्यस्य प्रथमः शिकारः अस्ति! प्रचुरं स्वेदं कृत्वा वमनमिव भावः...

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कृष्णा मिथ्या : वुकोंग》गतरात्रौ एतत् वायरल् अभवत्, तस्मिन् एव काले ऑनलाइन-जनानाम् संख्या २० लक्षं अधिका अभवत् ।


यदा सर्वे उत्साहेन एंकर्स् क्रीडां क्रीडन्ति स्म, तदा एकः लोकप्रियः गेम एंकरः वास्तवतः क्रीडन् "वमनं" कृतवान्! आम्, अक्षरशः "वमनम्" अभवत्, एतावत् यत् लंगरस्य लाइव प्रसारणं बाधित्वा अवदत् यत् "अहं गतिरोगस्य औषधं सेवित्वा पुनः युद्धं करिष्यामि" इति वेइबो इत्यत्र उष्णं अन्वेषणम् अपि अभवत्


स्रोतः : Weibo स्क्रीनशॉट्


अनेके क्रीडकाः अपि "खेलरोगः" इत्यस्य सदृशी स्थितिं अनुभवित्वा तस्य अनुभवं कृतवन्तः:


स्रोतः - अन्तर्जालस्य स्क्रीनशॉट्


केचन नेटिजनाः अपि विनोदं कृतवन्तः यत् "भवन्तः अस्य क्रीडायाः व्यसनं सर्वथा कर्तुं न शक्नुवन्ति। व्यसनं निवारयितुं सर्वथा शारीरिकम् अस्ति!"


Halo 3D game’s “physiological anti-addiction”, स्रोतः: गपशपस्य स्क्रीनशॉट्


भवन्तः बहवः जनाः श्रुतवन्तः स्यात् ये भवतः जीवने काररोगिणः, समुद्ररोगिणः, विमानरोगिणः च भवन्ति, परन्तु सङ्गणकस्य पुरतः उपविश्य क्रीडां क्रीडन् अपि किमर्थं चक्करः भवति? अद्य तस्य विषये विस्तरेण वदामः ।


किं क्रीडायाः कारणेन भवतः चक्रं वमनं च भवति ?


प्रथमं यत् निश्चितं तत् अस्ति यत् क्रीडाः विशेषतः 3D तथा VR क्रीडाः क्रीडन् वास्तवतः भवन्तं रोगी करिष्यति, तथा च गतिरोगात् समुद्ररोगात् च न्यूनं नास्ति। एतत् किम् इति ज्ञातुं परिचितेन गतिरोगेण आरभ्यताम् ।


गतिरोगः


यत् वयं प्रायः गतिरोगः, समुद्ररोगः, विमानरोगः च इति वदामः तत् गतिरोगः (गतिरोगः) २., तस्य कारणानि सम्बद्धानि सन्तिइन्द्रियविसंगतिःआसम्बद्ध।


यथा - यदा कश्चन जनः चलयाने उपविष्टः भवति तदा तस्य शरीरं वाहनं च तुल्यकालिकरूपेण स्थिरं भवति अतः याने स्थितानि वस्तूनि पश्यन् सः चलति इति अनुभवितुं न शक्नोति


परन्तु अस्माकं कर्णयोः वेस्टिबुलरतन्त्रं गतिं अपि ज्ञातुं शक्नोति, चलयाने वेस्टिबुलरतन्त्रं कम्पनं, त्वरणं, मन्दतां च अनुभवितुं शक्नोति


फलतः नेत्रैः संगृहीतसूचना वेस्टिबुलरतन्त्रेण संगृहीतसूचनाभिः सह न मेलति, यस्य परिणामेण विग्रहः भवति, चक्करः, उदरेण, वमनं च इत्यादीनि लक्षणानि भवन्ति


गैलरी प्रतिलिपिधर्मचित्रं, पुनर्मुद्रणं, उपयोगः च प्रतिलिपिधर्मविवादं जनयितुं शक्नोति


इलेक्ट्रॉनिक गतिरोग


गतशताब्द्याः मध्यभागे एव उड्डयन-अनुकरणयन्त्राणां जन्मनः पूर्वमेव जनाः आविष्कृतवन्तः यत् प्रशिक्षणार्थं विमान-अनुकरणयन्त्राणां उपयोगं कुर्वन् विमानचालकाः अनुकरण-रोगेण पीडिताः भविष्यन्ति


पश्चात् विसर्जनशील-वीडियो-क्रीडा-वी.आर.-उपकरणानाम् उद्भवेन तेषां कारणेन गति-रोगस्य सदृशाः परिस्थितयः अपि अभवन् ।इलेक्ट्रॉनिक गतिरोगसाइबररोगः), अथवा आभासी वास्तविकता गतिरोगः (आभासी वास्तविकता रोग)。


3D क्रीडां क्रीडन् चक्करः वमनं च इलेक्ट्रॉनिकगतिरोगरूपेण वर्गीकृतं भवति तस्य निर्माणं इन्द्रियविसंगतिः अपि सम्बद्धं भवति, परन्तु गतिरोगात् समुद्ररोगात् किञ्चित् भिन्ना भवति


3D क्रीडां क्रीडन्ते सति नेत्रैः दृष्टानि चित्राणि इलेक्ट्रॉनिकपर्दे आगच्छन्ति, अतः नेत्रैः मस्तिष्कं प्रति प्रेषितः संकेतः "वयं गच्छामः" इति परन्तु कर्णे वेस्टिबुलर-तन्त्रेण उद्धृतः संकेतः अस्ति यत् अस्माकं शरीरं सोफे निश्चलतया उपविष्टम् अस्ति ।


अस्मिन् समये नेत्रैः, वेस्टिबुलर-तन्त्रेण च प्रसारिता सूचना पुनः परस्परं विग्रहं करोति, येन इन्द्रिय-असङ्गतिः भवति, गति-रोगः, समुद्र-रोगः च इव लक्षणं भवति


अतः यदि भवतः मित्रं क्रीडां कुर्वन् वमनं करोति तर्हि तस्य अर्थः न भवति यत् क्रीडा मजेयः नास्ति, तस्य इलेक्ट्रॉनिकगतिरोगः भवितुम् अर्हति ।


किं इलेक्ट्रॉनिकगतिरोगस्य निवारणं कर्तुं शक्यते ?


यदि भवतः वा भवतः मित्राणां वा इलेक्ट्रॉनिकगतिरोगः अस्ति तथा च 3D अथवा VR क्रीडां क्रीडितुं इच्छति तर्हि किमपि राहतविधयः सन्ति वा? एतस्य आरम्भः तेभ्यः कारकेभ्यः भवति ये इलेक्ट्रॉनिकगतिरोगं प्रभावितयन्ति ।


दर्शनं विसर्जनं च


क्रीडां क्रीडति सति दृष्टिक्षेत्रं यथा बृहत् भवति तथा खिलाडयः विसर्जनस्य भावः उत्तमः भवति, "ब्लैक् वुकोङ्ग" इत्यस्य भूमिकायां स्वं स्थापयितुं सुकरं भविष्यतिपरन्तु एतादृशः विसर्जनभावना वस्तुतः इलेक्ट्रॉनिकगतिरोगस्य लक्षणं व्यापकं करिष्यति।


आरम्भे उल्लिखितस्य "क्रीडां कुर्वन् लंगरः वमनं कृतवान्" इति अनन्तरं केचन उत्साही नेटिजनाः लंगरानाम् स्मरणं कृतवन्तः यत् क्रीडायाः पूर्ण-आवृत्ति-विधिं विण्डो-मोड्-इत्यत्र परिवर्तयन्तु एतेन वस्तुतः दृष्टिक्षेत्रं संकुचितं भवति, एतस्य खलु निश्चितं भवितुम् अर्हति परिणाम।


तदतिरिक्तं, भवन्तः पर्दातः अधिकं दूरं उपविश्य कक्षे केचन वस्तूनि स्वस्य दृष्टिक्षेत्रे समावेशयितुं शक्नुवन्ति येन क्रीडापट्टिकायाः ​​अनुपातः न्यूनीकरोति तस्मिन् एव काले भवन्तः कक्षे प्रकाशं प्रज्वलितुं शक्नुवन्ति परितः वातावरणम्।

संक्षेपेण एवभवतः शान्ततायाः भावः न्यूनीकरोतु तथा च भवतः मस्तिष्कं अवगच्छतु यत् भवतः BOSS इत्यनेन सह युद्धं न भवति, अपितु कुर्सिषु आरामेन उपविष्टः अस्ति

तदतिरिक्तं यदि भवान् तीव्र-इलेक्ट्रॉनिक-गति-रोगेण पीडितः अस्ति तर्हि क्रीडा-पर्दे स्थापिते सति केषाञ्चन क्रीडाणां फ्रेम-दरं समुचितरूपेण न्यूनीकर्तुं शक्नोति । यद्यपि एतेन क्रीडायाः पटलः न्यूनः स्निग्धः दृश्यते तथापि एतेन भवतः एतावत् शीघ्रं चक्करः, उदरेण च भावः न भवति ।

तथापि, एतत् पक्षतः पुष्टिं करोति इव दृश्यते यत् "ब्लैक मिथ्: वुकोङ्ग" इत्यस्य क्रीडायाः चित्राणि विसर्जनं च अद्यापि अत्यन्तं उत्तमम् अस्ति।

स्रोतः : "ब्लैक मिथक: वुकोङ्ग" इत्यस्य आधिकारिकवेइबो इत्यस्य स्क्रीनशॉट्।


दृशीक


केषुचित् अध्ययनेषु ज्ञातं यत् वी.आर.-यन्त्राणां उपयोगेन क्रीडाणां कृते खिलाडयः दृष्टिकोणः इलेक्ट्रॉनिक-गति-रोगस्य लक्षणं अपि प्रभावितं कर्तुं शक्नोति ।


यदि भवान् क्रीडां कुर्वन् क्षैतिजदिशि पश्यति तर्हि चक्करः तुल्यकालिकरूपेण उत्तमः भविष्यति, परन्तु यदि भवान् क्रीडां कुर्वन् ३% समयं पादयोः अधः पश्यन् व्ययति तर्हि चक्करः महत्त्वपूर्णतया दुर्बलः भविष्यति


अतः,यदि भवान् इलेक्ट्रॉनिक-गति-रोगेण पीडितः अस्ति तर्हि VR-क्रीडां क्रीडन् शिरः अधः कृत्वा अधः पश्यन् इति क्रियां न्यूनीकर्तुं प्रयतस्व ।


अन्येन अध्ययनेन ज्ञायते यत् वाहनचालन-अनुकरण-VR-क्रीडासु "चालकस्य दृष्टिकोणस्य" "यात्रिकस्य दृष्टिकोणस्य" च उपयोगेन उत्पद्यमानस्य इलेक्ट्रॉनिक-गति-रोगस्य तीव्रता अपि भिन्ना भवति, चालकस्य प्रथम-व्यक्ति-दृष्टिकोणस्य कारणेन च लक्षणं अधिकं तीव्रं भवति


अस्मात् दृष्ट्या "ब्लैक् मिथ्: वुकोङ्ग" इत्यत्र वीआर-उपकरणस्य उपयोगः न भवति, अपि च स्वीकृतः दृष्टिकोणः तृतीय-व्यक्ति-दृष्टिकोणः अपि अस्ति, यः "गति-रोग-अनुकूलः" इति मन्यते


खेल अवधि


क्रीडां क्रीडने यः समयः व्यतीतः सः गतिरोगस्य लक्षणं प्रभावितं करिष्यति ।


एतत् सुलभतया अवगन्तुं शक्यते । अतः यदि भवन्तः चक्करः अनुभवन्ति, क्रीडां कुर्वन् वमनं कर्तुम् इच्छन्ति तर्हि भवन्तः स्थगित्वा विश्रामं कुर्वन्तु।


किं गतिरोगस्य औषधं सेवनेन सहायता भवति ?


पूर्वविधिव्यतिरिक्तं .गतिरोगस्य समुद्ररोगस्य च औषधं सेवनेन इलेक्ट्रॉनिकगतिरोगस्य लक्षणं अपि निवारयितुं शक्यते ।


परन्तु ज्ञातव्यं यत् यदि भवान् औषधं सेवितुं इच्छति तर्हि तस्य सेवनात् पूर्वं वैद्यस्य परामर्शः करणीयः । प्रथमपीढीयाः एंटीहिस्टामाइन् यथा प्रोमेथाजिन्, डाइमेन्हाइड्रेट्, डाइफेनहाइड्रामाइन् इत्यादीनां कृते ३० निमेषतः २ घण्टापर्यन्तं पूर्वं सेवनं कर्तव्यं यदि भवान् मूर्च्छितः न भवति तावत् प्रतीक्षते तर्हि अतीव विलम्बः भविष्यति


अन्ते सर्वेभ्यः स्मारयितुं आवश्यकं यत् यदि भवतः इलेक्ट्रॉनिकगतिरोगस्य लक्षणं दृश्यते तर्हि गतिरोगस्य गोल्यः सेवनं क्रीडां च न कृत्वा विश्रामं प्रति ध्यानं दातव्यम्। किन्तु अस्माकं सामान्यजनानाम् कृते क्रीडां मनोरञ्जनाय, आरामाय च भवति ।



सन्दर्भाः

[1] लिन जे जे डब्ल्यू, दुह एच बी एल, पार्कर डी ई, एट अल। आभासी वातावरणे उपस्थितिः, आनन्दः, स्मृतिः, अनुकरणीयरोगः च इति क्षेत्रस्य प्रभावाः[C]//Proceedings ieee virtual reality 2002. IEEE, 2002: 164-171.

[2] कोर्टेसिस् पी, कोलिना एस, डौमास एलएए, एट अल। आभासीयवास्तविकता तंत्रिकाविज्ञानप्रश्नावलीयाः प्रमाणीकरणं: प्रासंगिकप्रतिकूललक्षणविज्ञानस्य उपस्थितिं विना विसर्जनशीलवास्तविकवास्तविकतासत्रस्य अधिकतमावधिः[J मानव तंत्रिका विज्ञान में सीमाएँ, 2019, 13: 417.

[3] सीए ए एफ, क्रुम डी एम, होजेस एल, एट अल। सिम्युलेटररोगः उच्चदृश्यक्षेत्र-आभासीवातावरणे उपस्थितिः च[C]//CHI'02 कम्प्यूटिंग-प्रणालीषु मानवीयकारकाणां विषये सारं विस्तारितवती । 2002: 784-785.

[4] Ruddle R A. आभासी वातावरणरोगस्य स्तरेषु पर्यावरणविशेषतानां तथा उपयोक्तृपरस्परक्रियायाः प्रभावः[C]//IEEE Virtual Reality 2004. IEEE, 2004: 141-285


योजना तथा उत्पादन

लेखक丨Tian Dawei, लोकप्रिय विज्ञान निर्माता

समीक्षा丨तांग किन्चीनी चिकित्सासङ्घस्य विज्ञानलोकप्रियीकरणविभागस्य मुख्यसंशोधकः राष्ट्रीय स्वास्थ्य विज्ञान विशेषज्ञ

योजना丨लिन लिन

सम्पादक丨लिन लिन

समीक्षक丨Xu Lai


अस्य लेखस्य आवरणचित्रं पाठान्तरचित्रं च प्रतिलिपिधर्मसङ्ग्रहालयात् अस्ति


"पश्यन्" प्रकाशयतु।

मिलित्वा ज्ञानं वर्धयन्तु !