समाचारं

"निर्माणस्य स्थाने क्रयणं, नूतनानां कृते पुरातनं व्यापारः" इति वाणिज्यिकगृहाणि सङ्गृह्य बहुषु स्थानेषु संगृह्यन्ते यत् तेषां उपयोगाय किफायती आवासरूपेण भवति

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मे-मासात् आरभ्य विभिन्नैः क्षेत्रैः सम्पत्ति-बाजारस्य कृते क्रमशः नूतनाः नीतयः आरब्धाः, यत्र माङ्ग-पक्षे पूर्व-भुगतानस्य न्यूनीकरणं, बंधक-व्याज-दरस्य निम्न-सीमायाः रद्दीकरणं, भविष्य-निधि-ऋण-व्याजदराणां न्यूनीकरणम् इत्यादयः सन्ति अद्यतनकाले विद्यमाननीतीनां दृष्ट्यागुआंगझौ, शेन्झेन् इत्यादिषु अनेकेषु नगरेषु किफायती आवासरूपेण उपयोगाय विद्यमानं वाणिज्यिकगृहं प्राप्तुं सर्वकारीयसार्वजनिकानुरोधानाम् अथवा स्थानीयराज्यस्वामित्वयुक्तानां उद्यमानाम् उपयोगः आरब्धः अस्ति

किफायती आवासरूपेण उपयोगाय विद्यमानं वाणिज्यिकगृहं प्राप्तुं "निर्माणस्य स्थाने क्रयणम्" इति अपि ज्ञायते । अगस्तमासपर्यन्तं देशे ६० तः अधिकेषु नगरेषु स्थानीयसरकारानाम् अथवा राज्यस्वामित्वयुक्तानां उद्यमानाम् कृते विद्यमानस्य आवासस्य भण्डारस्य अधिग्रहणं कृत्वा तस्य उपयोगाय किफायती आवासरूपेण नीतयः प्रवर्तन्ते अद्यतनकाले शेन्झेन्, बेइहाई, डालियान् इत्यादिषु स्थानेषु क्रमशः विद्यमानव्यापारिकगृहाणि किफायती आवासरूपेण उपयोगाय "क्रयणं भण्डारणं च" कर्तुं नीतयः जारीकृताः संवाददाता अवलोकितवान् यत् स्थानीयनीतीनां दृष्ट्या ७० वर्गमीटर् तः न्यूनक्षेत्रं विद्यमानाः लघुव्यापारिकगृहाणि "अधिग्रहणस्य भण्डारणस्य च" मुख्यशक्तिः अभवन्

उदाहरणार्थं, शेन्झेनस्य क्रय-भण्डारण-नीतिः स्पष्टा अस्ति, संग्रहणस्य समये, एतादृशानां भवनपरियोजनानां प्राथमिकता दीयते, ये सम्पूर्णस्य भवनस्य वा यूनिटस्य वा कृते अविक्रीताः सन्ति, येषां बन्दं प्रबन्धनं च कर्तुं शक्यते, तथा च वाणिज्यिक-आवासस्य तल-क्षेत्रस्य न्यूनता ६५ वर्गमीटर् प्राथमिकता भविष्यति; फोशान-नगरे स्पष्टतया अपेक्षा अस्ति यत् ये किफायती-भाडा-आवासस्य कृते प्रयुक्ताः सन्ति, ते मुख्यतया लघु-इकाईः भवेयुः, येषु एक-भवन-क्षेत्रं ७० वर्गमीटर्-अधिकं न भवेत्

राज्यपरिषदः विकाससंशोधनकेन्द्रस्य बाजार अर्थशास्त्रसंस्थायाः सहायकसंशोधकः वाङ्गरुइमिन् : १.एवं प्रकारेण न केवलं मूलभूतसुरक्षाआवश्यकतानां पूर्तये, अपितु सीमितवित्तीयबाधायां यथासम्भवं अधिकानि गृहाणि उत्थापयितुं लक्ष्यं प्राप्तुं शक्नोति सर्वकारीयदृष्ट्या निर्माणस्य स्थाने एतादृशं क्रयणं, ततः निवासिनः आवाससुरक्षायाः प्रवर्धनं च वस्तुतः व्यावहारिकं कुशलं च उपायम् अस्ति

संवाददाता अवलोकितवान् यत् विभिन्नेषु स्थानेषु "अधिग्रहणं भण्डारणं च" इति नीतेः कार्यान्वयने राज्यस्वामित्वयुक्तैः उद्यमैः अविक्रीतानां नूतनानां गृहानाम् अधिग्रहणं भण्डारणं च महत्त्वपूर्णं प्रतिरूपं जातम्। डालियान् उदाहरणरूपेण गृहीत्वा "डालियन् राज्यस्वामित्वयुक्ता हाउसिंग मैनेजमेण्ट् ग्रुप् कम्पनी लिमिटेड् इति स्पष्टतया अधिग्रहणविषयत्वेन निर्दिष्टम् अस्ति । कुनमिंग्-नगरे नगरपालिका-राज्यस्वामित्वयुक्ताः उद्यमाः किफायती-आवासरूपेण उपयोगाय केषुचित् प्रशासनिकक्षेत्रेषु सम्पन्नं अविक्रीत-व्यापारिक-आवासं संग्रहयन्ति किफायती आवासरूपेण उपयोगाय उचितमूल्यानि।

राज्यपरिषदः विकाससंशोधनकेन्द्रस्य बाजार अर्थशास्त्रसंस्थायाः सहायकसंशोधकः वाङ्गरुइमिन् : १.अहं मन्ये यत् सर्वकारस्य पक्षतः राज्यस्वामित्वयुक्ताः उद्यमाः केचन विद्यमानाः गृहाः किफायती आवासरूपेण क्रियन्ते इति सर्वेषां पक्षानां कृते विजय-विजय-उपायः अस्ति |. प्रथमं विकासकानां निधिनिष्कासनं प्रवर्तयन्तु, येन तेषां तरलतायाः दबावः महत्त्वपूर्णतया न्यूनीकरिष्यते, विकासकेषु विश्वासः च प्रविशति। सर्वकारस्य कृते एतत् किफायती आवाससमस्यायाः समाधानं तुल्यकालिकरूपेण शीघ्रं तुल्यकालिकरूपेण न्यूनव्ययेन च कर्तुं शक्नोति । अपि च विद्यमानगृहाणां स्थानं तुल्यकालिकरूपेण श्रेष्ठम् अस्ति । निवासिनः कृते ते अपि तुल्यकालिकरूपेण शीघ्रमेव रक्षणं प्राप्तुं शक्नुवन्ति ।

उद्योगस्य अन्तःस्थजनाः अवदन् यत् वर्तमानकाले अविक्रीतव्यापारिकगृहाणि विभिन्नेषु स्थानेषु क्रीताः संगृहीताः च सन्ति, तथैव निवासिनः अधिकानि आवाससुरक्षां प्रदातुं शक्नुवन्ति, तथैव वर्तमानस्य अचलसम्पत्विपण्ये अधः गमनस्य दबावं न्यूनीकर्तुं च शक्नोति।

फूझौ- किफायती आवासस्य कृते प्रायः १०,००० यूनिट् वाणिज्यिक-आवासस्य अधिग्रहणं कृतम् अस्ति

फूझौ-नगरे सितम्बरमासस्य अन्ते प्रथमः गृहसमूहः जनसामान्यस्य किरायेण उपलभ्यते, अधुना आन्तरिकसज्जा च वर्धिता अस्ति

फूझौ-नगरस्य उत्तर-तृतीय-रिंग-मार्गस्य समीपे अस्मिन् समुदाये विद्यमान-गृहेभ्यः परिवर्तिताः ११० तः अधिकाः किफायती-भाडा-आवास-एककाः सन्ति संवाददाता घटनास्थले दृष्टवान् यत् एतेषु गृहेषु भित्ति-जल-विद्युत्-रेखा-द्वार-तल-आदीनां अलङ्कार-कार्यं सम्पन्नं कृत्वा शीघ्रमेव फर्निचर-विद्युत्-उपकरण-आदि-स्थापनं, विन्यासं च आरभ्यते |.

संवाददाता ज्ञातवान् यत् नवीनीकरणं कृतस्य किफायती-किफायती-आवासस्य प्रथमः समूहः मध्य-नगरे फूझौ-नगरे स्थितः अस्ति, एकजीवनस्य कृते उपयुक्ताः ४५ तः ६० वर्गमीटर्-पर्यन्तं यूनिट्-स्थानानि अपि सन्ति, अपि च ९० तः १०० वर्गमीटर्-पर्यन्तं यूनिट्-स्थानानि सन्ति, येषु क family These houses स्रोतः आगामिमासे जनसामान्यं भाडेन उपलभ्यते।

सम्प्रति फुझोउ-नगरे किफायती-आवासरूपेण उपयोगाय कुलम् ९,५०१-इकायिकाः वाणिज्यिक-आवासाः प्राप्ताः । यतो हि गृहाणां प्रथमः समूहः सार्वजनिकभाडायाः कृते उपलभ्यते, तस्मात् फूझौ-नगरं समर्पितानि मोबाईल-अनुप्रयोगाः लघु-कार्यक्रमाः च प्रारभ्यन्ते, येन किरायेदारेभ्यः न केवलं गृहाणि ऑनलाइन-रूपेण द्रष्टुं, अनुबन्धेषु ऑनलाइन-हस्ताक्षरं कर्तुं, अपितु अनुरक्षण-आदि-सहायक-सेवानां कृते अपि आवेदनं कर्तुं शक्यते, ऑनलाइन सफाई।

वुक्सी : वाणिज्यिक आवासस्य कृते स्थलात् बहिः "पुराण-नव" नीतेः प्रथमं प्रारम्भम्

"निर्माणस्य स्थाने क्रयणस्य" अतिरिक्तं, अद्यतनकाले विभिन्नेषु स्थानेषु "पुराण-नव" वाणिज्यिक-आवासस्य अपि सक्रियरूपेण प्रचारः भवति । जियांग्सु-नगरे स्थानीयसर्वकारेण अद्यैव स्वस्य "पुराण-नव-"-नीतिः अद्यतनं कृतम्, अन्येषु स्थानेषु वाणिज्यिक-आवासस्य कृते प्रथम-राष्ट्रव्यापी-नव-नीतिः आरब्धा, नागरिकाः सूझोउ-चाङ्गझौ-नगरयोः सेकेण्ड-हैण्ड्-गृहाणां आदान-प्रदानं कर्तुं शक्नुवन्ति वुशीनगरे नवीनगृहाणि।

गुओ महोदयः वुक्सी-नगरे कार्यं करोति तस्य गृहं च सूझोउ-नगरे अस्ति ।

वुक्सी-नगरस्य नागरिकः गुओमहोदयः : १.यतः मम गृहं सुझौ-नगरे अस्ति, अतः अहं केवलं वुक्सी-नगरे गृहेण सह विनिमयं कर्तुं शक्नोमि, अतः मम भागं ग्रहीतुं कोऽपि उपायः नास्ति, अधुना तस्य विस्तारः कृतः, अस्मिन् सन्दर्भे, एतत् अधिकं उपयुक्तम् अस्ति मम कृते, अहं च सुझोउ-नगरे गृहस्य आदान-प्रदानं कर्तुं शक्नोमि गृहं वुक्सी-नगरं परिवर्तयतु।

अस्मिन् समये प्रवर्तिता पार-नगरीयः "नवस्य कृते पुरातनः" नीतिः राष्ट्रव्यापी प्रथमः प्रयासः अस्ति याङ्गत्से नदी डेल्टा इत्यस्य । सेकेण्ड हैण्ड गृहानाम् मूल्यस्य मूल्याङ्कनं कथं करणीयम् इति विषये अन्येषां च प्रमुखविषयाणां विषये येषां विषये सर्वेषां चिन्ता वर्तते, स्थानीयसर्वकारेण प्रतिस्थापनपक्षस्य चयनस्य सुविधायै तृतीयपक्षव्यावसायिकमूल्यांकनसंस्था प्रवर्तते।

संवाददाता ज्ञातवान् यत् आवासव्यापारस्य विस्तारिते अधिग्रहणव्याप्तेः मध्ये न केवलं द्वितीयहस्तव्यापारिकआवासः अपि अन्तर्भवति, अपितु अपार्टमेण्ट्-दुकानानां च अधिग्रहणं वर्धयिष्यति। नवीनसौदानां प्रवर्तनानन्तरं इच्छुकग्राहकानाम् संख्यायां महती वृद्धिः अभवत् ।

एतावता प्रायः १४० स्थानीयव्यापारिक-आवास- "व्यापार-"-व्यवहाराः सम्पन्नाः सन्ति, यत्र प्रायः १४,००० वर्गमीटर्-परिधिः सेकेण्ड-हैण्ड्-गृहाणि क्रीताः, प्रायः १७,००० वर्गमीटर्-परिमितं नूतनगृहाणि विक्रीताः च

जियांग्नान् विश्वविद्यालयस्य व्यापारविद्यालये सहायकप्रोफेसरः झाङ्ग हुआन्योङ्गः : १.प्रथमं, अचलसम्पत्विक्रयणं उत्तेजयित्वा प्रवाहस्य दरं वर्धयिष्यति। द्वितीयः लाभः अस्ति यत् प्रतिभाः आकर्षयितुं सम्भाव्यगृहक्रेतारः वर्धयितुं च शक्नोति। तदतिरिक्तं वुक्सी-नगरस्य मुख्यधारा-उद्योगैः सह निकटतया सम्बद्धं भवेत्, यत् उद्योगस्य विकासाय लाभप्रदम् अस्ति ।

(सीसीटीवी संवाददाता याङ्ग जिओ, तान जेन्हुआ, वी मिंग तथा ली जिओ)