समाचारं

क्षियाओपेङ्ग् हानिम् न्यूनीकरोति, परन्तु कष्टात् बहिः दूरम् अस्ति

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



"कोर युक्तयः" ।
विक्रयवृद्धिः मन्दः आसीत्, वेई क्षियाओली "ली वेन्वेइ" इति परिवर्तनं कृतवान् । १० वर्षस्य नोड् इत्यत्र स्थित्वा किं Xiaopeng MONA M03 इत्यस्य बुद्धिमान् वाहनचालनस्य समानशक्तिस्य च उपरि अवलम्ब्य महत्त्वपूर्णं कूर्दनं कर्तुं शक्नोति?

लेखक | झू जिओयु

सम्पादयतु | ज़िंग युन

दशमवर्षम् आचरति एक्सपेङ्ग् इति संस्था गम्भीरसङ्केते स्थिता अस्ति ।

सम्प्रति विक्रयवृद्धिः मन्दः अस्ति, क्षियाओपेङ्गः च किञ्चित् निष्क्रियस्थितौ अस्ति । अस्मिन् वर्षे जनवरीतः जुलैमासपर्यन्तं एक्सपेङ्ग् इत्यनेन कुलम् ६३,००० वाहनानि विक्रीताः, केवलं पूर्णवर्षस्य लक्ष्यस्य २२.६% भागं सम्पन्नम्, प्रगतिः च आशावादी नास्ति "वेई क्षियाओली" इत्यस्य त्रयाणां नूतनानां बलप्रतिनिधिषु लिडेल् इत्यनेन तस्मिन् एव काले प्रायः २४०,००० वाहनानि विक्रीताः, वेइलाई इत्यनेन १०८,००० वाहनानि विक्रीताः, येन वर्षस्य क्रमशः ४२.९%, ४६.९% च वाहनानि प्राप्तानि

विक्रयणस्य दृष्ट्या एक्सपेङ्ग मोटर्स् अद्यापि अन्धकारमयक्षणं न गतः तया ग्रेट् वाल मोटर्स् इत्यस्य पूर्वाध्यक्षं वाङ्ग फेङ्गिंग् इत्येतत् बहिः आमन्त्रितं यत् सः विपणनव्यवस्थायाः परिवर्तनं आपूर्तिशृङ्खलासुधारं च कर्तुं शक्नोति, येन एक्सपेङ्ग मोटर्स् इत्यस्य बहिः गन्तुं साहाय्यं कृतम् "quagmire" इति किञ्चित्पर्यन्तं, परन्तु तत् कष्टात् बहिः दूरम् अस्ति

एतादृशेषु परिस्थितिषु वरिष्ठः भ्राता हे क्षियाओपेङ्गः अपि, यः सर्वदा निम्नस्तरीयः आसीत्, सः अपि व्यक्तिगतरूपेण लाइव-प्रसारणं आरब्धवान् । अगस्तमासस्य १३ दिनाङ्के Xpeng Motors इत्यस्य संस्थापकः He Xiaopeng इत्यनेन सार्वजनिकं Xpeng Motors इत्यस्य बुद्धिमान् चालनक्षमतां दर्शयितुं स्वस्य Douyin खाते प्रथमं लाइव प्रसारणं प्रारब्धवान् तथा च G6 photoelectric (यत् बैटरी शक्तिं उपयुज्यते) इत्यनेन बैटरी जीवनस्य परीक्षणं कृतवान्

विक्रयस्य वृद्धिः अपेक्षितापेक्षया न्यूना अभवत्, वित्तीयस्थितौ च सुधारः अभवत्, परन्तु समग्रस्थितिः दबावेन एव वर्तते ।२० अगस्त दिनाङ्के २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकवित्तीयप्रतिवेदनं Xpeng इत्यस्य कुलराजस्वं ८.११ अरब युआन् आसीत्, यत् वर्षे वर्षे ६०.२% वृद्धिः अभवत्, परन्तु द्वितीयत्रिमासे शुद्धहानिः आसीत् १.२८ अरब युआन्, यत् पूर्वत्रिमासिकस्य अपेक्षया उत्तमम् आसीत् ।

MONA M03, यत् प्रक्षेपणं कर्तुं प्रवृत्तम् अस्ति, तत् 135,900 युआन् इत्यस्मात् अधिकं न भवितुं प्रारम्भिकमूल्येन स्मार्ट-वाहनस्य सीमां न्यूनीकर्तुं प्रयतते, येन Xiaopeng इत्यस्य मार्केट-मान्यतां प्राप्तुं नूतना आशा भवति पूर्वं एक्सपेङ्ग मोटर्स् इत्यस्य दशमवर्षस्य सर्वकर्मचारिणां सभायां हे क्षियाओपेङ्ग् इत्यनेन प्रकटितं यत् मोना-आदेशाः अपेक्षां अतिक्रान्तवन्तः, तस्मिन् एव काले जी६-आदेशान् अतिक्रान्तवन्तः च पूर्वमेव स्थिराः आपूर्तिशृङ्खलाः सज्जीकृताः सन्ति, उत्पादनं च सज्जम् अस्ति ।

किं MONA M03 Xpeng इत्यस्मै महत्त्वपूर्णं कूर्दनं आनेतुं शक्नोति?प्रज्ञाविरुद्धं युद्धं कुर्वन् क्षियाओपेङ्गः कदा फलानां क्षणस्य आरम्भं करिष्यति?

1. विक्रयस्य मात्रा पृष्ठतः अस्ति, Xiaopeng चिन्तितः अस्ति

२०२२ तमस्य वर्षस्य प्रथमार्धे एक्स्पेङ्ग् मोटर्स् इति संस्था नूतनविद्युत्विक्रयस्य सूचीयां बहुवारं शीर्षस्थाने अस्ति । परन्तु तदनन्तरं क्षियाओपेङ्गः शिरःवायुस्थितौ प्रविष्टवान् ।

२० अगस्तदिनाङ्के सप्ताहस्य नवीनतमविक्रयदत्तांशः (अगस्तस्य १२ तः १८ अगस्तपर्यन्तं) प्रकाशितः, साप्ताहिकविक्रयमात्रायां १०,७०० यूनिट्-सहितं Xpeng अष्टमस्थानं प्राप्तवान्, Xiaomi Auto -इत्यस्मै च हारितवान् sales list, Xpeng Motors अपि शीर्षदशभ्यः बहिः पतितम् ।

यद्यपि नूतन ऊर्जावाहनवृत्ते साप्ताहिकविक्रयसूची अत्यन्तं विवादास्पदं भवति तथापि Xpeng Motors इत्यस्य विक्रयदुविधायाः एकः पक्षः अपि अस्ति । २०२४ तमे वर्षे एक्सपेङ्ग मोटर्स् इत्यस्य मासिकवितरणमात्रा १०,००० यूनिट् इत्यस्मात् अधः पुनः पतति यद्यपि परवर्तीकाले तस्य अधिकतमं विक्रयमात्रा मूलतः १०,००० यूनिट् इत्यत्र एव अस्ति । जुलैमासे Xpeng इत्यस्य वितरणस्य मात्रा ११,१०० यूनिट् आसीत्, Ideal तथा NIO इत्येतयोः ५१,००० यूनिट् तथा २५,००० यूनिट् इत्येतयोः तुलने Xpeng इत्यस्य पश्चात्तापः इति दृश्यते ।

प्रथमसप्तमासेषु एक्सपेङ्ग्-संस्थायाः कुलम् ६३,००० वाहनानि विक्रीताः, यत् वर्षे वर्षे २०% वृद्धिः अभवत् । इदं प्रतीयते यत् एतत् उत्तमं रिपोर्ट् कार्ड् अस्ति, न्यूनातिन्यूनं एतत् विक्रयवृद्धिं निर्वाहितवान् अस्ति वस्तुतः, Xiaopeng इत्यनेन निर्धारितस्य 280,000 यूनिट् इत्यस्य विक्रयलक्ष्यस्य तुलने।प्रथमसप्तमासेषु समाप्तिदरः ३०% तः न्यूनः आसीत् ।

यद्यपि विक्रयः पुनः उत्थितः अस्ति तथापि समग्रतया मन्दवृद्ध्या Xpeng इत्यस्य वित्तीयप्रदर्शने अपि प्रत्यक्षतया प्रभावः अभवत् ।

२०२४ तमे वर्षे द्वितीयत्रिमासे एक्सपेङ्गस्य वाहनविक्रयात् ६.८२ अरब युआन् राजस्वं प्राप्तम्, वर्षे वर्षे ५४.१% वृद्धिः, मासे मासे २३.०% वृद्धिः च अभवत् कुलराजस्वं ८.११ अरब युआन्, शुद्धहानिः १.२८ अरब युआन्, समायोजितशुद्धहानिः १.२२ अरब युआन् च अभवत् ।

२०२४ तमे वर्षे Xpeng इत्यस्य कृते अद्यापि ५ मासाः अवशिष्टाः सन्ति यदि सः स्वलक्ष्यं प्राप्तुम् इच्छति तर्हि प्रतिमासं ४३,४०० यूनिट्-वितरणं सम्पन्नं करिष्यति । विक्रयस्य प्रतिपूर्तिः कथं कर्तव्या इति क्षियाओपेङ्गस्य सर्वोच्चप्राथमिकता अभवत् ।

२०२२ तमस्य वर्षस्य सितम्बरमासे एक्सपेङ्ग् इत्यनेन प्रथमवारं उच्चस्तरीयं जी९ इत्येतत् प्रक्षेपणं कृतम्, परन्तु अपेक्षितं परिणामं न प्राप्तम् । ततः शीघ्रमेव वाङ्ग फेङ्गिङ्ग्, यः प्रायः ३० वर्षाणि यावत् ग्रेट् वाल मोटर्स् इत्यत्र कार्यं कृतवान्, बहिः जगति ग्रेट् वाल इत्यस्य “द्वितीयक्रमाङ्कः” इति गण्यते स्म, सः एक्सपेङ्ग् इत्यत्र सम्मिलितः

Wang Fengying इत्यस्य सम्मिलितेन Xpeng इत्यस्य आन्तरिकसङ्गठनसंरचनायाः समायोजनं, आपूर्तिशृङ्खलाप्रबन्धनं, चैनलपरिवर्तनं च इत्यादीनां व्यय-कमीकरणस्य, दक्षता-वर्धनस्य च उपायानां श्रृङ्खला आरब्धा विशेषतः बृहस्पतियोजनया प्रतिनिधित्वेन विक्रयसंरचनायाः परिवर्तनेन अकुशलप्रत्यक्षसञ्चालितभण्डाराः समाप्ताः, तस्य स्थाने विक्रेतारः आलिंगिताः । २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते एक्स्पेङ्ग् मोटर्स् इत्यस्य भौतिकविक्रयजालस्य ६११ भण्डाराः सञ्चिताः सन्ति । एतेषु प्रायः सप्त विक्रेताभण्डाराः सन्ति ।

अस्मिन् वर्षे जनवरीमासे फरवरीमासे च विक्रयस्य न्यूनता निरन्तरं जातः ततः परं एक्सपेङ्ग मोटर्स् इत्यनेन चैनल् इत्यस्य दृष्ट्या नूतनाः कदमाः कृताः यत् एक्सपेङ्ग् मोटर्स् इत्यनेन प्रतिमासे विक्रेतृभ्यः इन्वेण्ट्री न्यूनीकर्तुं लक्ष्यविक्रयस्य आर्धं क्रयणं च करणीयम् इति। एक्सपेङ्ग मोटर्स् इत्यनेन अपि एतस्य वार्तायाः पुष्टिः कृता यत्, शीघ्रं वितरितुं, कार्यक्षमतायाः उन्नयनार्थं च विक्रेतारः सूचीं "दबाव" कर्तुं प्रवृत्ताः सन्ति ।

परन्तु आन्तरिककर्मचारिणां तीव्रपरिवर्तनस्य कारणात् एक्सपेङ्गस्य थोकमाडलम् अपि अस्थायीरूपेण अलमार्यां स्थापितं अस्ति । जिमियन न्यूज इत्यनेन ज्ञापितं यत् आन्तरिकचिन्तानां, विक्रेतृणां प्रतिरोधस्य च कारणात् एतावता थोकविक्रयप्रतिरूपस्य परीक्षणं केवलं लघुपरिमाणे एव कृतम्, राष्ट्रव्यापिरूपेण तस्य प्रचारः कठिनः अस्ति

यद्यपि विक्रेतृणां उपरि अवलम्ब्य विक्रयजालस्य शीघ्रं विस्तारं कर्तुं शक्यते तथापि विभिन्नेषु क्षेत्रेषु विविधछूटानाम् अन्तर्गतं Xpeng टर्मिनल् मूल्यव्यवस्थायां भ्रमः अपि उत्पद्यते, यत् एकीकृतं पारदर्शकं च मूल्यचिह्नं भङ्गयति यत् नूतनशक्तयः मुख्याधारः अस्ति विषमविक्रेतादलेन अनेकेषां उपयोक्तृणां क्षियाओपेङ्गस्य च विश्वाससंकटः अपि उत्पन्नः अस्ति ।

Xpeng Motors इत्यस्य विक्रयः जून-जुलाई-मासेषु पुनः आगतः, परन्तु अतीव...विपणनव्यवस्थायाः सुधारेण प्रभावः अभवत् वा, अथवा विपण्यं पुनः जितुम् न्यूनमूल्यविक्रयरणनीतिषु अधिकं अवलम्बते वा इति वक्तुं कठिनम्।

2. युवानां कृते प्रथमं AI स्मार्ट-ड्राइविंग-यन्त्रं Xiaopeng-इत्येतत् उड्डयनं कर्तुं समर्थं करिष्यति वा?

सम्प्रति अगस्तमासस्य अन्ते प्रक्षेपणं भविष्यति MONA M03 इति Xpeng Motors इत्यस्य कृते मार्केटविक्रयविस्तारस्य नूतना आशा अभवत् ।

वित्तीयप्रतिवेदने हे क्षियाओपेङ्ग् इत्यनेन उक्तं यत् अगस्तमासे MONA M03 इत्यस्य प्रक्षेपणात् आरभ्य क्षियाओपेङ्गः सशक्तं उत्पादचक्रं प्रविष्टुं प्रवृत्तः अस्ति।आगामिषु वर्षत्रयेषु बहूनां नूतनानां संशोधितानां च आदर्शानां विपण्यां प्रक्षेपणं भविष्यति, "मम विश्वासः अस्ति यत् एकस्य सशक्तस्य उत्पादचक्रस्य अधिकदक्षविपणनस्य च माध्यमेन कृत्रिमबुद्धेः क्षेत्रे अस्माकं दीर्घकालीनसञ्चितप्रौद्योगिकीलाभाः, सफलताः च विक्रयवृद्धौ परिणमिताः भविष्यन्ति।

MONA इत्यस्य पूर्णं आङ्ग्लनाम "Made Of New AI" इति अस्ति तथा च विश्वे AI स्मार्टड्राइविंग् कारानाम् लोकप्रियतां प्राप्तुं स्थितिः अस्ति। विक्रयबिन्दुप्रचारस्य दृष्ट्या उन्नतबुद्धिमान् प्रौद्योगिकी अस्य कारस्य लेबलम् अस्ति, यत् Xpeng Motors इत्यस्य नवीनतमेन बुद्धिमान् चालनसहायताप्रणाल्या सुसज्जितं भविष्यति तस्मिन् एव काले हे क्षियाओपेङ्ग् इत्यनेन एकदा उक्तं यत् "युवानां काराः अपि प्रमुखाः भवेयुः" इति ।

मूल्यदृष्ट्या .एतत् एकं वाहनम् अस्ति यत् स्वामिना न्यूनमूल्येन अन्विष्यते. डायन्चेडी इत्यस्य आँकडानुसारं अस्य मूल्यं १३५,९०० अस्ति । पूर्वं Xpeng Motors निवेशकाः अवदन् यत् Xpeng MONA M03 इत्यस्य आरम्भमूल्यं १४०,००० युआन् इत्यस्य अन्तः भविष्यति ।

पूर्वं Xpeng इत्यस्य उच्चस्तरीयस्मार्टड्राइविंग् मॉडल् इत्यस्य मूल्यं २,००,०००-३००,००० युआन् आसीत्, अन्ये क्रीडकाः अपि तान् ३,००,००० युआन् इत्यस्मात् अधिकं विक्रीतवन्तः । स्पष्टतया क्षियाओपेङ्गः अस्तिअस्य अभिप्रायः अस्ति यत् अत्यन्तं न्यूनमूल्यसीमाया सह उच्चस्तरीयस्मार्टड्राइविंग् "संलग्नं" कर्तुं, तथा च "स्मार्टड्राइविंग् इत्यस्मिन् समानाधिकारः" तथा च "युवानां प्रथमं एआइ स्मार्टड्राइविंग्" इति अवधारणानां उपयोगं कृत्वा मात्रां प्राप्तुं क्रीडां पुनः जितुम् इच्छति

यद्यपि Xpeng बुद्धिमान् चालनप्रणालीनां प्रथमे स्तरे एकः कारकम्पनी अस्ति। परन्तु वास्तविकता एषा यत् बुद्धिः, व्यय-प्रभावशीलता वा न्यूनमूल्यं वा, Xpeng यत् "लेबलं" बहिः जगति विपणयति तत् स्पष्टं नास्ति।

to c मार्केट् इत्यस्मिन् Xiaopeng इत्यस्य स्मार्टड्राइविंग सिस्टम् Huawei, Tesla इत्यादीनां दिग्गजानां आक्रमणे अस्ति, तस्य मार्केट् स्वरः च न्यूनमूल्यानां दृष्ट्या दुर्बलः अस्ति, नूतन ऊर्जा मार्केट् पूर्णतया BYD द्वारा खादितम् अस्ति;

Xpeng Motors इत्यस्य सर्वोच्चप्राथमिकता अस्ति यत् कथं नूतनकारेन उद्योगात् बहिः गत्वा Xpeng इत्यस्य लेबलं निर्मातव्यम् इति। वर्तमान Xiaopeng MONA M03 निःसंदेहं एतत् कार्यं सम्पादयति। तथापि, 100,000 युआनतः 150,000 युआनपर्यन्तं मूल्यपरिधिः सर्वदा BYD इत्यस्य आरामक्षेत्रं भवति स्म अस्मिन् मूल्यपरिधिषु नवीन ऊर्जावाहनानां शीर्षदशसूचौ BYD इत्यस्य सन्ति Xiaopeng BYD इत्यस्य आरामक्षेत्रं भङ्गयितुम् इच्छति। तत्र भयंकरं युद्धं भविष्यति।

अस्य पृष्ठतः अधिका यथार्थसमस्या अस्ति यदि १४०,००० विक्रयमूल्यस्य आधारेण गणना क्रियते तर्हि स्मार्टड्राइविंग् अनुसन्धानविकासव्यययोः क्षियाओपेङ्गस्य निवेशः गम्भीररूपेण मानकं अतिक्रमयिष्यति।

३० जुलै दिनाङ्के हे क्षियाओपेङ्ग् इत्यनेन एआइ स्मार्टड्राइविंग् टेक्नोलॉजी सम्मेलनं कृत्वा स्पष्टतया उक्तं यत्, "अस्मिन् वर्षे एव एक्सपेङ्ग मोटर्स् इत्यनेन स्मार्टड्राइविंग् इत्यस्मिन् ३.५ अरब युआन् निवेशः कृतः, ४,००० जनान् नियुक्ताः च । अनुसंधानविकासस्य बजटं वर्षे ४०% अधिकं वर्धितम् अस्ति -वर्ष।"

२०२१ तः २०२३ पर्यन्तं क्षियाओपेङ्गस्य अनुसंधानविकासव्ययः क्रमशः ४.११४ अरब युआन्, ५.२७७ अरब युआन् च भविष्यति, कुलम् १४.६ अरब युआन् यावत् भविष्यति, यत् मूलतः राजस्वस्य १७%-१९% भागं भवति सिद्धान्तः मध्यमस्थाने अस्ति।

नवीनतमवित्तीयप्रतिवेदनदत्तांशैः ज्ञायते यत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे Xpeng इत्यस्य अनुसंधानविकासनिवेशः १.४७ अरब युआन् आसीत्, यत् वर्षे वर्षे ७.३% वृद्धिः अभवत् मुख्यकारणं अस्ति यत् कम्पनी भविष्यस्य वृद्धेः समर्थनार्थं स्वस्य उत्पादविभागस्य विस्तारं कृतवती, यस्य परिणामेण नूतनानां आदर्शानां विकासेन सह सम्बद्धेषु व्ययेषु वृद्धिः अभवत् वर्षस्य प्रथमार्धे क्षियाओपेङ्गस्य अनुसन्धानविकासयोः निवेशः कुलम् २.८२ अरब युआन् यावत् अभवत् ।

सम्प्रति Xpeng Motors इत्येतत् अद्यापि रक्तवर्णे एव अस्ति । यद्यपि उच्चमात्रायां प्रतिरूपाः परिमाणस्य अर्थव्यवस्थानां माध्यमेन किञ्चित्पर्यन्तं व्ययस्य न्यूनीकरणं कर्तुं शक्नुवन्ति तथापि बहिः जगतः दृष्टौXpeng इत्यनेन यत् निबद्धव्यं तत् अस्ति यत् उच्चस्तरीयस्मार्टड्राइविंग् इत्यस्य वित्तीयदबावस्य निश्चितपरिमाणेन सम्झौता भविष्यति वा इति।

किं MONA M03 Xpeng इत्यस्य अपेक्षां पूरयितुं शक्नोति?

MONA इत्यस्य आरम्भबिन्दुः दीदी इत्यस्य आन्तरिककारनिर्माणपरियोजना - DaVinci इति । २०२३ तमस्य वर्षस्य अगस्तमासे एक्सपेङ्ग मोटर्स् इत्यनेन ५.८ अरब युआन् इत्यस्य विचारेण दीदी इत्यस्य कारनिर्माणव्यापारः अधिग्रहीतः, अन्ततः "मोना" मॉडल् एक्सपेङ्ग मोटर्स् इत्यस्य नूतन उपब्राण्ड् इत्यत्र स्थापितः

सः क्षियाओपेङ्ग् एकदा प्रकटितवान् यत् वार्षिकविक्रयमात्रा रूढिवादीरूपेण एकलक्षवाहनानि इति अपेक्षा अस्ति। तस्मिन् एव काले, प्रथमप्रदर्शनलक्ष्यकालस्य कालखण्डे क्षियाओपेङ्ग-दीडी-योः मध्ये सम्झौतेन न्याय्यं चेत्, केवलं यदा पात्रनवीनकारानाम् वितरणस्य मात्रा एकलक्षं यूनिट् यावत् भवति तर्हि दीदी क्षियाओपेङ्गतः तदनुरूपं भागं प्राप्तुं शक्नोति इति भावःदीदी इत्यस्य बी-पक्षे विक्रय-सफलतां प्राप्तुं MONA M03 इत्यस्य सहायतायै ऑनलाइन-राइड-हेलिंग्-पारिस्थितिकीतन्त्रे अपि स्वस्य संसाधनानाम् उपयोगः आवश्यकः अस्ति ।

१५ अगस्तदिनाङ्के हे क्षियाओपेङ्ग् इत्यनेन १० वर्षस्य उत्सवे प्रकटितं यत् Xpeng MONA M03 पूर्वविक्रय-आदेशाः अपेक्षां अतिक्रान्तवन्तः, तस्मिन् एव काले G6-प्रक्षेपणं च अतिक्रान्तवन्तः Xpeng इत्यनेन आधिकारिकतया प्रकटितं यत् Xpeng G6 इत्यस्य विक्रयपूर्वस्य ७२ घण्टानां अन्तः २५,००० तः अधिकाः उपयोक्तारः आसन् ।

3. क्षियाओपेङ्गः नूतनाः कथाः कथं सम्यक् कथयति ?

निरन्तरनिवेशस्य अभावेऽपि रक्ताधानक्षमतायाः अभावेन क्षियाओपेङ्गस्य नकदप्रवाहस्य कृते पर्याप्तं आव्हानं जातम् ।

२०२४ तमस्य वर्षस्य जूनमासस्य अन्ते एक्स्पेङ्ग् इत्यस्य नकदभण्डारः ३३.७४ बिलियन युआन् आसीत्, यत् मार्चमासस्य अन्ते ७.६६ बिलियन युआन् न्यूनीकृतम् ।

द्रष्टव्यं यत्एक्सपेङ्ग मोटर्स् इत्यस्य सकललाभमार्जिनं निरन्तरं सुधरति।

२०२३ तमस्य वर्षस्य प्रथमत्रित्रिमासे एक्स्पेङ्ग् ऋणात्मकस्य सकललाभस्य दुर्गतिम् अनुभवति यावत् चतुर्थे त्रैमासिके सकारात्मकं न जातम् । अस्मिन् वर्षे द्वितीयत्रिमासे एक्सपेङ्गस्य सकललाभमार्जिनं १४% यावत् अभवत्, वर्षे वर्षे १७.९ प्रतिशताङ्कस्य वृद्धिः, मासे मासे १.१ प्रतिशताङ्कस्य वृद्धिः च अभवत्

एकतः सकललाभमार्जिनस्य सुधारः व्ययस्य न्यूनीकरणस्य, मॉडलमिश्रणस्य च सुधारस्य कारणेन अस्ति, येन द्वितीयत्रिमासे एक्सपेङ्गस्य वाहनलाभमार्जिनं ६.४% यावत् अधिकं वर्धितम्

अपरं तु वाहनविक्रयणस्य अतिरिक्तंमञ्च-सॉफ्टवेयर-रणनीतिक-प्रौद्योगिकी-सहकार्य-सम्बद्धैः प्रौद्योगिकी-अनुसन्धान-विकास-सेवाभ्यः Xpeng-इत्यस्य राजस्वं निरन्तरं वर्धते ।

२०२४ तमे वर्षे द्वितीयत्रिमासे अस्य भागस्य राजस्वं १.२९ अर्ब युआन् यावत् अभवत्, वर्षे वर्षे १०२% वृद्धिः, मासे मासे २९% वृद्धिः च अभवत् लाभान्तरं ५४.३% यावत् अभवत्, यत् मासे मासे ०.४ प्रतिशताङ्कस्य वृद्धिः अभवत् ।

एक्सपेङ्गस्य तकनीकीक्षमतायाः विषये कोऽपि संदेहः नास्ति यत् २०२३ तमस्य वर्षस्य जुलैमासे फोक्सवैगनसमूहः एक्सपेङ्ग मोटर्स् च दीर्घकालीनसहकार्यप्रौद्योगिकीरूपरेखासम्झौते हस्ताक्षरं कृतवन्तौ Xpeng Motors इत्यस्य निदेशकाः।

Xpeng इत्यस्य प्रौद्योगिकीप्रत्ययानां भुक्तिं कर्तुं जनसमूहः ७० कोटि अमेरिकीडॉलर् वास्तविकधनेन मतदानं कृतवान् । भविष्ये द्वयोः पक्षयोः Xpeng G9 इत्यस्य E/E आर्किटेक्चर मञ्चस्य आधारेण द्वौ नूतनौ मॉडलौ विकसितौ भविष्यतः । Xpeng इत्येतत् मञ्चं स्मार्टड्राइविंग् सॉफ्टवेयरं हार्डवेयरं च क्षमतां प्रदाति, यदा तु फोक्सवैगनं मॉडल् इत्यस्य डिजाइनं, उत्पादनं, निर्माणं च कर्तुं उत्तरदायी अस्ति

२०२४ तमस्य वर्षस्य एप्रिलमासे द्वयोः पक्षयोः इलेक्ट्रॉनिक-विद्युत्-वास्तुकला-प्रौद्योगिक्याः विषये सामरिक-सहकार्यस्य संयुक्त-विकास-समझौतेः हस्ताक्षरं कृतम्, चीनदेशे फोक्सवैगन-द्वारा उत्पादितानां सीएमपी-एमईबी-मञ्चानां कृते उद्योगस्य अग्रणी-इलेक्ट्रॉनिक-विद्युत्-वास्तुकला-विकासे पूर्णतया निवेशः भविष्यति

परन्तु स्वायत्तं चालनसॉफ्टवेयरं प्रदातुं शक्नुवन्ति कम्पनीनां कृते संयुक्तविकासः कदापि केवलं तकनीकीनिर्गमः न भवति अस्य कृते Xiaopeng इत्यस्य सॉफ्टवेयरं हार्डवेयरं च आद्यतः अनुकूलनं कर्तुं आवश्यकम् अस्ति । अनुकूलित-आवश्यकतानां कारणात् एक्सपेङ्ग-संस्थायाः फोक्सवैगन-ओईएम-इत्यत्र स्थापनार्थं बहूनां अनुसंधानविकास-इञ्जिनीयरानाम् अपि स्थापनस्य आवश्यकता वर्तते ।

अस्मिन् स्तरे एक्सपेङ्गस्य राजस्वस्य अधिकांशः भागः वाहनविक्रयः अस्ति, स्मार्टड्राइविंग् प्रौद्योगिकीम् बहिः जगति निर्यातयितुं फोक्सवैगन इत्यनेन सह सहकार्यं कृत्वा भविष्ये एक्सपेङ्ग् नूतनानां ग्राहकानाम् विस्तारं करिष्यति वा इति अज्ञातम्

किं स्पष्टं यत् यदि भविष्ये स्मार्टड्राइविंग् प्रौद्योगिकी निर्यातः निरन्तरं भवति तर्हि हे क्षियाओपेङ्ग इत्यस्य "स्वायत्तवाहनविक्रयणस्य कारविक्रयणस्य" कथायाः उपरि अवलम्ब्य उच्चस्तरं प्रति पदोन्नतिः कर्तुं शक्यते