समाचारं

लेखकः Claude AI chatbot निर्माता Anthropic इत्यस्य प्रतिलिपिधर्मस्य उल्लङ्घनस्य मुकदमान् करोति

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

व्हिप् बुल रिपोर्ट्, अगस्त २१, विदेशीयसमाचारानुसारं लेखकानां समूहः कृत्रिमबुद्धिस्टार्टअप एन्थ्रोपिक् इत्यस्य विरुद्धं मुकदमान् कुर्वन् अस्ति, यदा सः स्वस्य लोकप्रियं चैट्बोट् क्लाउड् इत्यस्मै समुद्री-चोरी-पुस्तकानां उपयोगाय प्रशिक्षितवान् तदा सामूहिक-चोरीं कृतवान् इति आरोपं कुर्वन् अस्ति

यद्यपि प्रतिद्वन्द्वी OpenAI (ChatGPT इत्यस्य निर्माता) इत्यस्य विरुद्धं एतादृशः मुकदमा एकवर्षात् अधिकं यावत् प्रचलति तथापि लेखकाः एन्थ्रोपिक् इत्यस्य तस्य Claude chatbot इत्यस्य च विरुद्धं प्रथमवारं मुकदमान् कृतवन्तः

पूर्व ओपनएआई-नेतृभिः स्थापिता लघु-सैन्-फ्रांसिस्को-कम्पनी, जनरेटिव-एआइ-माडलस्य अधिक-जिम्मेदार-सुरक्षा-केन्द्रित-विकासकस्य रूपेण स्वं स्थापयति, यत् ईमेल-रचनां कर्तुं, दस्तावेजानां सारांशं कर्तुं, प्राकृतिक-रीत्या जनानां सह संवादं कर्तुं च शक्नोति

परन्तु सोमवासरे सैन्फ्रांसिस्कोनगरस्य संघीयन्यायालये दाखिलः मुकदमाः कथयति यत् एन्थ्रोपिक् इत्यनेन स्वस्य एआइ-उत्पादानाम् विकासाय समुद्री-चोरी-पुस्तकालयानां उपयोगेन स्वस्य उच्छ्रित-लक्ष्यस्य उपहासं कृतम्।

मुकदमे उक्तं यत् - एन्थ्रोपिक् इत्यस्य आदर्शः प्रत्येकस्य कार्यस्य पृष्ठतः मानवीयव्यञ्जनस्य मौलिकतायाः च टैपं कृत्वा लाभं प्राप्तुं प्रयतते इति वक्तुं अतिशयोक्तिः नास्ति ।

सोमवासरे टिप्पण्यार्थं कृते अनुरोधस्य एन्थ्रोपिक् इत्यनेन तत्क्षणं प्रतिक्रिया न दत्ता।

मुकदमा त्रयः लेखकाः - आन्द्रिया बार्ट्ज्, चार्ल्स ग्रेबर, किर्क् वालेस् जॉन्सन् च - दाखिलाः ये समानस्थितेः कथा-अकथा-लेखकस्य समूहस्य पक्षतः मुकदमान् कर्तुं प्रयतन्ते स्म

यद्यपि एतत् प्रथमवारं यत् पुस्तकलेखकः एन्थ्रोपिक् इत्यस्य विरुद्धं मुकदमान् कृतवान् तथापि कम्पनी प्रमुखसङ्गीतप्रकाशकानां मुकदमानां सामनां करोति ये क्राउडर इत्यस्य उपरि प्रतिलिपिधर्मयुक्तानां गीतानां गीतानां चोरीं कृतवान् इति आरोपं कुर्वन्ति

लेखकानां प्रकरणं कृत्रिमबुद्धेः कृते बृहत्भाषाप्रतिमानानाम् विकासकानां विरुद्धं सैन्फ्रांसिस्कोनगरे न्यूयॉर्कनगरे च दाखिलानां मुकदमानां वर्धमानसूचौ सम्मिलितः अस्ति

ओपनएआइ तथा तस्य व्यापारिकसाझेदारः माइक्रोसॉफ्ट् च प्रतिलिपिधर्मस्य उल्लङ्घनप्रकरणानाम् एकां श्रृङ्खलां युद्धं कुर्वन्ति यस्य नेतृत्वं जॉन् ग्रिशम्, जोडी पिकोल्ट् तथा "गेम् आफ् थ्रोन्स्" उपन्यासकारः जॉर्ज आर आर मार्टिन् इत्यादयः सन्ति , द शिकागो ट्रिब्यून तथा मदर जोन्स।

एतेषु प्रकरणेषु यत् साम्यं वर्तते तत् अस्ति यत् प्रौद्योगिकीकम्पनयः मानवीयकार्यस्य बृहत् परिमाणं चोरितवन्तः, मूललेखकानां अनुमतिं वा क्षतिपूर्तिं वा न प्राप्य मानवसदृशं पाठं निर्मातुं कृत्रिमबुद्धिचैट्बोट् प्रशिक्षयन्ति स्म कानूनी आव्हानानि न केवलं लेखकेभ्यः अपितु दृश्यकलाकारेभ्यः, रिकार्डलेबलेभ्यः अन्येभ्यः निर्मातृभ्यः अपि आगच्छन्ति ये एआइ-मुद्रीकरणं दुरुपयोगस्य आधारेण भवति इति दावान् कुर्वन्ति

एन्थ्रोपिक् इत्यादीनां टेक्-कम्पनीनां तर्कः अस्ति यत् एआइ-माडलस्य प्रशिक्षणं अमेरिकी-कानूनस्य न्याय्य-उपयोग-सिद्धान्तस्य अनुपालनं करोति, यत् प्रतिलिपि-अधिकार-युक्त-सामग्रीणां सीमित-उपयोगस्य अनुमतिं ददाति, यथा प्रतिलिपि-अधिकार-युक्तस्य कार्यस्य शिक्षणार्थं, अनुसन्धानार्थं वा अन्यस्मिन् किमपि परिवर्तनार्थं वा

परन्तु एन्थ्रोपिक् इत्यस्य विरुद्धं मुकदमे आरोपः अस्ति यत् सः द पाइल् इति दत्तांशसमूहस्य उपयोगं करोति, यस्मिन् बहूनां पायरेटेड् पुस्तकानि सन्ति । एआइ-प्रणाल्याः मानवाः यथा शिक्षन्ति तथा एव शिक्षन्ते इति दावान् अपि मुकदमेन आव्हानं करोति ।

मुकदमे उक्तं यत् - ये जनाः पुस्तकात् शिक्षन्ति ते पुस्तकानां कानूनी प्रतिलिपानि क्रीणन्ति अथवा यत्र ते क्रीताः आसन् तस्मात् पुस्तकालयात् ऋणं गृह्णन्ति, येन लेखकानां निर्मातृणां च न्यूनातिन्यूनं किञ्चित् स्तरं क्षतिपूर्तिः प्राप्यते