समाचारं

"वित्तीयचाय" इति न वदतु।

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः आर्थिक दैनिक

अधुना एव "वित्तीयचाय" इति गरजप्रसंगः पुनः प्रादुर्भूतः । समाचारानुसारं कश्चन चाय-ब्राण्ड् स्वस्य "हाइप्-प्रस्तावस्य" मोचनं कर्तुं कष्टं प्राप्नोति, सम्प्रति विक्रेतृभिः ग्राहकैः च सह मोचनयोजनायाः वार्तालापं कुर्वन् अस्ति अन्तिमः "वित्तीयचाय" गरजस्य घटना २०२३ तमस्य वर्षस्य अन्ते अभवत्, तथा च समानयोः घटनायोः एकवर्षात् न्यूनः अन्तरः आसीत् ।

तथाकथितं "वित्तीयचाय" इति विशिष्टचायउत्पादानाम् आधारेण अनुमानस्य सामान्यपदम् अस्ति । केचन चायकम्पनयः चायविक्रयस्य नामधेयेन निश्चितकालानन्तरं मूलधनस्य व्याजस्य च परिशोधनेन पुनः क्रयणं कर्तुं प्रतिज्ञां कुर्वन्ति । एतादृशाः उत्पादाः सामान्यतया दुर्लभतां, मूल्याङ्कनार्थं च उच्चस्थानं नौटंकीरूपेण उपयुञ्जते, उत्पादनक्षमतां नियन्त्र्य, उत्पादानाम् संग्रहणं कृत्वा, उच्चव्याजयुक्तपुनर्क्रयणस्य प्रचारं कृत्वा च अन्ते मूलधनं नगदं कर्तुं कठिनं भवति तथा च मूल्यं च पतति अस्मिन् प्रतिरूपे चायः उपभोक्तृ-उत्पादः नास्ति, अपितु वित्तीय-उत्पादः अस्ति, प्रतिभागिनः उत्पादविक्रयणद्वारा लाभं न प्राप्नुवन्ति, अपितु मञ्चस्य पुनः क्रयणं वा अग्रिमपक्षे स्थानान्तरणं वा प्रतीक्षन्ते ।

"वित्तीयचाय" या वस्तुप्रकृत्याः पृथक् कृता अस्ति, सा अत्यन्तं उच्चजोखिमयुक्ता पोन्जी योजना अभवत् । व्यवहारलक्ष्यस्य दृष्ट्या चायस्य एव मानकीकरणस्य प्रमाणं न्यूनं भवति, तथा च उत्पादमूल्यांकनं कठिनं भवति सूचनाविषमतायां "वित्तीयचाय" यस्मिन् दुर्लभतायाः मूल्यसंरक्षणस्य च अन्तर्निहितं तर्कं केन्द्रितं भवति तत् दूरगामी अस्ति उत्पादव्यापारवातावरणस्य दृष्ट्या "वित्तीयचाय" व्यक्तिगतकम्पनीभिः निर्गतानाम् उत्पादानाम् लक्ष्यं करोति, यत् उत्पादनिर्गमकं विपण्यां एकाधिकारस्थाने स्थापयति, निर्गतकस्य आदेशान् अवरुद्ध्य अथवा उत्पादनं वर्धयितुं व्यवहारः प्रत्यक्षतया विपण्यमूल्यानि बाधते तस्मिन् एव काले अनेकेषां निवेशकानां व्यवहारप्रक्रियायाः समये अनुबन्धः नास्ति, सम्झौताः नास्ति, भौतिकवस्तूनि च नास्ति investors.व्याघ्रस्य मुखं मेषः प्रविशति।

वस्तुतः विभिन्नस्थानेषु नियामकप्राधिकारिणः "वित्तीयचायस्य" व्यापारजोखिमानां विषये पूर्वमेव चेतावनीम् अददुः । अक्टोबर् २०२३ तमे वर्षे फुझौ वित्तीयकार्यालयेन ""वित्तीयचायस्य" "वित्तीयप्रबन्धनचायस्य" च नाम्ना अवैधनिधिसङ्ग्रहस्य निवारणस्य जोखिमचेतावनी जारीकृता, यत्र उक्तं यत् "वित्तीयचायस्य" "वित्तीयप्रबन्धनचायस्य" च व्यावसायिकप्रतिमानाः " वस्तुव्यवहारस्य सारतः तलाकं प्राप्तवन्तः। सामान्यविक्रयव्यवहारात् निवेशवित्तीयप्रबन्धनव्यवहाररूपेण विकसितः यः उच्चप्रतिफलं अनुसृत्य अधिकजोखिमान् गुप्तसंकटान् च गोपयति, अवैधधनसङ्ग्रहस्य शङ्का च भवितुम् अर्हति अस्मिन् वर्षे जुलैमासे गुआंगझौ लिवान-जिल्लाविकास-सुधार-ब्यूरो-इत्यनेन एकं दस्तावेजं जारीकृतम् यत् "वित्तीय-चाय" तथा "वित्तीय-प्रबन्धन-चाय" अधिकानि जोखिमानि गोपयन्ति तथा च गुप्त-खतराः औपचारिक-माध्यमेन निवेशाः करणीयाः तथा अवैधनिधिसङ्ग्रहकार्यक्रमेषु भागं ग्रहीतुं सावधानाः भवन्तु।

नित्यं जोखिमानां स्मरणं कृत्वा “वित्तीयचाय” विस्फोटाः किमर्थं पुनः पुनः भवन्ति ? वस्तुनिष्ठतया "वित्तीयचायस्य" निवारणं प्रबन्धनं च किञ्चित् कठिनम् अस्ति । उद्योगस्य अन्तःस्थैः सूचितं यत् अधिकांशः "वित्तीयचायः" अन्ततः भौतिकवितरणं प्राप्तुं शक्नोति, अतः सः वित्तीयसन्धिधोखाधडस्य, अवैधनिधिसङ्ग्रहस्य, पिरामिडयोजनानां च धारायाम् किञ्चित्पर्यन्तं भ्रमति, येन प्रासंगिकविभागानाम् कृते नियामकचुनौत्यं भवति तस्मिन् एव काले "वित्तीयचाय"व्यवहारेषु प्रायः औपचारिकसन्धिषु कानूनीसंरक्षणस्य च अभावः भवति, यत् यदा पीडिताः स्वअधिकारस्य रक्षणं कुर्वन्ति तदा अपर्याप्तसाक्ष्यं भवति तथा च प्रकरणनिबन्धनसंस्थानां कृते प्रमाणसङ्ग्रहे कष्टं भवति रूक्षव्यवहारप्रक्रिया, विक्रेतुः अपर्याप्तसम्पत्त्याः इत्यादिषु परिस्थितिषु प्रकरणं जित्वा अपि प्रवर्तनं कठिनं भविष्यति अनेके प्रतिभागिनः भाग्यवन्तः इति तथ्यमपि एतादृशानां घटनानां नित्यं भवितुं महत्त्वपूर्णं कारणम् अस्ति । सार्वजनिकप्रतिवेदनेषु ज्ञायते यत् केचन प्रतिभागिनः प्रथमवारं क्रीडायां प्रवेशे "वित्तीयचायस्य" जोखिमानां विषये अवगताः आसन्, परन्तु तेषां परितः जनान् लाभं कुर्वन्तः दृष्ट्वा कण्डूः भवति स्म, अथवा कतिपयानां लघुप्रयासानां अनन्तरं ते तस्य आशां कुर्वन्तः हस्तात् बहिः गतवन्तः ते एव पुष्पाणि प्रसारयितुं न स्यात्।

शासनसमस्यानां सम्मुखे नियामकप्रधिकारिभिः उत्तरदायित्वं स्पष्टीकर्तव्यं, प्रकरणेषु प्रभावीरूपेण शीघ्रं च हस्तक्षेपः करणीयः, यथाशीघ्रं जोखिमबिन्दून् आविष्कृत्य तेषां निवारणं कर्तव्यम्। पर्यवेक्षणं सुदृढं कुर्वन् अस्माभिः निवेशकशिक्षां वर्धयितुं, वित्तीयज्ञानं लोकप्रियं कर्तुं, जनस्य जोखिमजागरूकतां वर्धयितुं च निरन्तरं कर्तव्यम्। (अस्य लेखस्य स्रोतः : आर्थिक दैनिकलेखकः : Xin Ziqiang)