समाचारं

अत्र डाउन जैकेट् ऋतुतः बहिः किमर्थम् एतावन्तः लोकप्रियाः सन्ति ?

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः आर्थिक दैनिक

४० डिग्री सेल्सियसस्य उष्णकाले डाउन जैकेट् उन्मत्तवत् विक्रीयन्ते । अद्यैव, देशस्य बृहत्तमः थोकविपणः Pinghu·China Garment City, अस्मिन् वर्षे मूलस्य सावधानीपूर्वकं चयनितस्य च डाउन जैकेटस्य द्वितीयं संयुक्तं आदेशसमागमं कृतवान्, 16 लक्षं टुकडयः त्रयः दिवसेषु विक्रीताः, विक्रयः 320 मिलियन युआन्, ए वर्षे वर्षे १२९% वृद्धिः अभवत् ।

Pinghu Jiuling Clothing Co., Ltd. इत्यत्र Pinghu Economic and Technological Development Zone, Jiaxing, Zhejiang इत्यत्र स्थिते प्रभारी व्यक्तिः चू लिहुई इत्यनेन सूत्राणि छंटन् पत्रकारैः उक्तं यत् सम्प्रति कम्पनीयाः आदेशानां उत्पादनार्थं षट् कारखानाः अतिरिक्तसमये कार्यं कुर्वन्ति, दिने द्वौ त्रयः सहस्राणि आदेशानि कृत्वा गोदामे वस्त्रखण्डः वितरितः भवति। यतो हि सेप्टेम्बरमासे ग्राहकानाम् कृते ६०,००० डाउन जैकेट् वितरितुं त्वरितम् अस्ति, अतः अधुना जनशक्तिः कठिना अस्ति, अतः मया अंशकालिकं कार्यं कर्तव्यम्। तस्मिन् एव काले पिङ्गु चाइना गारमेण्ट् सिटी इत्यस्मिन् होङ्ग्यु इत्यस्य प्रथमपक्षशाखासचिवरूपेण चू लिहुई प्रायः दलस्य सदस्यान् स्वयंसेवकान् च विपण्यं द्रष्टुं संगठयति "अस्माभिः सर्वदा व्यापारिभ्यः आग्रहः करणीयः यत् ते उत्तमवस्त्राणि निर्मायन्तु, पिङ्गु डाउन जैकेट् ब्राण्ड् न नाशयन्तु" इति चू लिहुई अवदत् ।

दशवर्षेभ्यः अधिकेभ्यः विकासस्य अनन्तरं उत्तरे झेजियाङ्ग-नगरस्य पिङ्गु इति लघुनगरं यत् एकं पंखं अपि न उत्पादयति, तस्य देशस्य डाउन जैकेट्-विपण्यभागस्य प्रायः ८०% भागः अस्ति वर्तमान समये पिङ्गु-नगरे लघु-लघु-१,००० तः अधिकाः डाउन-एपरेल-कम्पनयः सन्ति ।

वसन्तकाले ग्रीष्मर्तौ च इन्वेण्ट्री स्वच्छं भवति, डिजाइनं भवति, अलङ्कारः च व्यस्तः भवति शरदऋतौ नूतनानि उत्पादनानि प्रक्षेप्य आदेशाः पुनः क्रियन्ते, शिशिरे च वर्षभरि विक्रयः स्प्रिन्ट् भवति... पूर्वं लयः शिशिरवस्त्रविपण्यं "एकं ऋतुकालं यावत् व्यस्तं पूर्णवर्षं यावत् खादितम्" आसीत्, परन्तु अधुना वर्षस्य आरम्भात् नूतनवर्षपर्यन्तं व्यस्तं भवितुम् अर्हति शिखरऋतुविक्रयस्य सज्जता। सम्प्रति पिङ्गु चाइना गारमेण्ट् सिटी इत्यस्मिन् प्रायः ३०% भण्डाराः नवीनीकरणे सन्ति । "एतत् अस्माकं ब्राण्डस्य प्रतिबिम्बं दर्शयितुं ग्राहकानाम् उत्तमं शॉपिंग-अनुभवं दातुं च अस्ति।"

मौलिकता एव अऋतुकाले "लोकप्रियविक्रयस्य" रहस्यम् अस्ति । वर्षेषु पिङ्गुः उद्योगस्य प्रतिभासंवर्धनव्यवस्थायाः अनुकूलनं, मूलनिर्मातृणां सशक्तदलस्य निर्माणं, क्रमेण स्वतन्त्रं नवीनं डिजाइनं, स्वतन्त्रं ब्राण्डनिर्माणं च इत्यादीनां विविधविकासप्रवृत्तिं निर्माति यथा, प्रथमतलस्य गेट 1 इत्यस्य प्रवेशद्वारस्य समीपे एव स्तम्भः "दिग्गजः" अस्ति, यदा सः प्रथमतलम् आरब्धवान् । २०२२ तमे वर्षे ब्राण्ड् तृतीयतलस्य मौलिकतायाः कृते नूतनं भण्डारं उद्घाटितवान्, येन अधिकाः उच्चस्तरीयग्राहकाः आकर्षिताः । वाण्डरिंग् चाचा ब्राण्ड् इत्यस्य प्रभारी व्यक्तिः किउ टिङ्ग् इत्यनेन उक्तं यत्, ब्राण्ड् प्रतिवर्षं शतशः नूतनानां मॉडल्-उत्पादनं करोति, प्रायः ६० मॉडल्-प्रदर्शनं च कृत्वा मार्केट्-मध्ये स्थापयन्ति

अपूर्णसांख्यिकीयानाम् अनुसारं परिधाननगरे द्विसहस्राधिकानां परिधानस्थानानां आर्धाधिकानां स्वतन्त्रा अनुसन्धानविकासक्षमता अस्ति पिंगु चाइना गारमेण्ट् सिटी इत्यस्य कार्यकारी उपमहाप्रबन्धकः वु ज़ुएक्वान् इत्यनेन पत्रकारैः उक्तं यत् हालवर्षेषु मार्केट् प्रतिक्रियायाः आधारेण मूलडिजाइनाः मार्केट् इत्यस्मिन् अधिकाधिकं प्रतिस्पर्धां कृतवन्तः केवलं उत्तमगुणवत्तायुक्ताः अद्यतनशैल्याः च विक्रयं प्रवर्धयितुं शक्नुवन्ति। मौलिकतां प्रोत्साहयितुं २०२१ तमे वर्षे वस्त्रनगरं तृतीयतलस्य मौलिकं डिजाइनक्षेत्रं निर्मास्यति, निवसितुं उच्चगुणवत्तायुक्तव्यापारिणः चयनं करिष्यति, किरायानां किञ्चित् छूटं च प्रदास्यति तदतिरिक्तं, "पिङ्गु चीन परिधाननगरशैलीपञ्जीकरणं दाखिलीकरणप्रणाली" स्थापिता अस्ति यत् मार्केट्-अन्तर्गतं पञ्जीकृतानां मूलशैल्याः रक्षणाय तथा "नकलसंस्करणानाम्" विक्रयणं कुर्वतां व्यापारिणां दण्डं दातुं मूलदाखिलानां मान्यता वर्षे वर्षे वर्धिता अस्ति विगतवर्षद्वये विपण्यां नूतनमाडलपञ्जीकरणानां संख्या वर्षे वर्षे वर्धिता अस्ति, २०२१ तमे वर्षे १,२०० मॉडल् आसीत्, २०२३ तमे वर्षे प्रायः ५,००० मॉडल् यावत् आसीत् ।२०२४ जनवरीतः जुलैपर्यन्तं २००० तः अधिकाः मॉडल् अभवन्, तथा च संख्या of complaint cases has increased from 235 in 2021 to 235 in 2021. प्रकरणानाम् संख्या २०२३ तमे वर्षे १०३ यावत् न्यूनीभूता।

पिङ्गु आर्थिकसूचनाब्यूरो इत्यस्य मुख्या अभियंता चेन् जियाली इत्यनेन उक्तं यत्, अन्तिमेषु वर्षेषु पिङ्गु इत्यनेन वस्त्रब्राण्डसमर्थनार्थं, प्रदर्शन्यां सहभागितायाः, डिजिटलरूपान्तरणस्य च समर्थननिधिरूपेण १० कोटियुआन्-अधिकं नकदं कृतम् अस्ति व्यावसायिकसंस्थानां प्रयत्नानाम् अतिरिक्तं, पिङ्गु डाउन जैकेट उद्योगसंरचनायाः समायोजनं अनुकूलनं च प्रवर्धयितुं मूल्यशृङ्खलायां उपरि गन्तुं च सर्वकारीयविभागाः अपि शीर्षस्तरीयनिर्माणं, नीतिसमर्थनं इत्यादिभिः पद्धतीनां माध्यमेन निरन्तरं मार्गदर्शनं कुर्वन्ति। जियाक्सिङ्ग् वोकेशनल् एण्ड् टेक्निकल् कॉलेज् इत्यस्य परिधानडिजाइनस्य एसोसिएट् प्रोफेसरः वाङ्ग किन्हुआ इत्यनेन विश्लेषणं कृतम् यत् फ्रंट-एण्ड् डिजाइनेन मार्केट्-प्रवृत्तिः अवश्यमेव ग्रहीतव्या येन उत्पादाः मार्केट्-मध्ये लोकप्रियाः भविष्यन्ति डिजिटलसूचनाकरणस्य विकासेन विपण्यं अग्रिमस्य ऋतुस्य प्रवृत्तिः अधिकसमये पूर्वानुमानं कर्तुं शक्नोति, यत् ऋतुतः बहिः अनुसंधानविकासस्य विक्रयस्य च सहायतां करोति तथापि उद्योगस्य दीर्घकालीनविकासाय व्यापारिणां प्रासंगिकविभागानाञ्च गुणवत्तानियन्त्रणं सुदृढं कर्तुं अपि आवश्यकं भवति, विशेषतः घरेलुविक्रयमार्गेषु, तथा च केषाञ्चन घरेलु उपभोगस्य परिवर्तनं करोति "निर्यातवस्त्रं उत्तमगुणवत्तायुक्तम्" इति निहितविचारः घरेलुब्राण्डेषु उपभोक्तृविश्वासं निर्माति। (आर्थिक दैनिक संवाददाता ली जिंग)