समाचारं

नौका डुबति, 'ब्रिटिश बिल गेट्स्' इत्यस्य स्थानं अज्ञातम्

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



हमारे विशेष संवाददाता लियू हाओरन● यान किंग

२० दिनाङ्के ब्रिटिश-"गार्डियन"-रिपोर्ट्-अनुसारं १९ तमे स्थानीयसमये प्रातःकाले इटली-देशस्य सिसिली-नगरस्य वायव्य-जले ब्रिटिश-विलासिता-नौका "बेस्"-इत्येतत् तूफानेन आहतः, ततः किञ्चित् कालान्तरे एव जहाजं डुबत् कालावधिः । प्रेससमयपर्यन्तं दुर्घटने एकः व्यक्तिः मृतः षट् च लापताः सन्ति, येषु सॉफ्टवेयर-उद्योगस्य दिग्गजः माइक लिञ्च्, "ब्रिटिश बिल् गेट्स्" इति नाम्ना प्रसिद्धः प्रसिद्धः उद्यमी, तस्य पुत्री हन्ना, मोर्गन स्टैन्ले ली अन्तर्राष्ट्रीयस्य अध्यक्षः जोनाथन् ब्लुमरः च... तस्य पत्नी जूडी ब्लुमर, क्लिफोर्ड चान्सस्य वकीलः क्रिस मोविलो तस्य पत्नी नेडा च । नौकायां पञ्चदश जनाः उद्धारिताः, येषु माइक लिन्च् इत्यस्य पत्नी, नौकास्वामिनी च एन्जेला बकारेस् च सन्ति । इटलीदेशस्य गोताखोरी-उद्धारकाः डुबन्तं जहाजं प्रविश्य लापतानां लेशान् अन्वेष्टुं प्रयतन्ते ।

अगस्तमासस्य १४ दिनाङ्के इटलीदेशस्य सिसिलीनगरस्य मिलाज्जो-बन्दरगाहात् १२ पर्यटकाः १० चालकदलस्य सदस्याः च वहन्तः प्रस्थानम् अकरोत् लेमोनगरस्य समुद्रतीरस्य मत्स्यग्रामस्य सांता फ्लेविया इत्यस्य समीपे समुद्रः । गार्जियन-पत्रिकायाः ​​समाचारः अस्ति यत् १९ दिनाङ्के यत्र नौका आसीत् तस्मिन् जले तूफानः जातः, ततः अत्यन्तं विनाशकारी "जलस्रावः" निर्मितः । रायटर्-पत्रिकायाः ​​अनुसारं तदानीन्तनस्य नौकायाः ​​समीपे स्थितस्य नागरिकजहाजस्य कप्तानः अवदत् यत् समुद्रे वायुः अतीव प्रबलः आसीत्, तस्मात् सः जहाजं नियन्त्रितवान् यत् बेयस्-सैनिकैः सह टकरावः न भवेत् इति यथाशक्ति प्रयतते स्म उद्धारकाः अवदन् यत् "बेयस्" इत्यस्य मस्तकं तूफानस्य समये भग्नम् अभवत्, अल्पकाले एव नौकायाः ​​पृष्ठभागात् वा धनुषः वा महतीं जलं प्रवहति इव आसीत्, येन कतिपयेषु निमेषेषु एव नौकायाः ​​पतङ्गः उत्थाय मग्नः अभवत् .

नौकायाः ​​डुबनस्य किञ्चित्कालानन्तरं डच्-देशस्य जहाजेन समुद्रे १५ जनाः जीविताः आसन्, येषु ३ जनाः गम्भीररूपेण घातिताः, १ जनाः किञ्चित् घातिताः च आसन् ३६ वर्षीयः शार्लोट् ग्रोन्स्की नामिका जीविता सा दीर्घकालीनभयैः सह साक्षात्कारे अवदत् यत् सा "समुद्रे विद्युत्-गर्जनेन, जहाजस्य पतङ्गस्य हिंसक-कम्पनेन च" जागरिता, "यथा जगतः अन्तः आगच्छति" इति ." यथा यथा जलं पतङ्गं प्रविश्य शक्तिः निष्क्रान्तवती तथा तथा हृदयविदारकैः क्रन्दनैः, साहाय्यस्य आह्वानैः च परितः केबिनः अन्धकारे पतितः ग्रोन्स्की निराशः सन् स्वस्य १ वर्षीयं पुत्रीं शिरसि उत्थापितवान्, माता च पुत्री च एकत्र उद्धारितौ । एतावता प्राप्तः एकमात्रः मृतः नौकायाः ​​पाकशास्त्रज्ञः इति परिचितः अस्ति । इटलीदेशे ब्रिटिशराजदूतः एडवर्ड ल्लेवेलिन् अपि यस्मिन् होटेले जीवितानां पुनर्स्थापनं भवति स्म तत्र गत्वा तेषां सह वार्तालापं कृतवान् ।

गार्जियन-पत्रिकायाः ​​समाचारः अस्ति यत् इटली-तट-रक्षक-दलेन शीघ्रमेव अनेकानि उद्धार-जहाजानि, हेलिकॉप्टर्-यानानि च प्रेषितानि येन एतस्य घटनायाः अनन्तरं कार्याणि कर्तुं शक्यन्ते । तट रक्षकैः उक्तं यत् जलस्य अधः प्रायः ४९ मीटर् गभीरतायां नौका डुबकी मारिता, जहाजे बहूनां फर्निचराः केबिनस्य अन्तः गन्तुं मार्गं अवरुद्धवन्तः, येन अन्वेषणकार्यं अत्यन्तं कठिनं जातम् १९ गोताखोरैः निर्मितं जलान्तरं उद्धारबलं समूहरूपेण मलबे स्थले गोतां कृत्वा नौकायाः ​​पतङ्गस्य दरारद्वारा केबिनं प्रविष्टुं प्रयतते। २० दिनाङ्के स्थानीयसमये अपराह्णे २ वादनपर्यन्तं जलान्तरे उद्धारकार्यक्रमे अद्यापि प्रगतिः न अभवत् । उद्धारकर्मचारिणः अवदन् यत् लापतानां जनानां "जीवनस्य अल्पा आशा" अस्ति।

२० तमे दिनाङ्के ब्रिटिश-प्रसारण-निगमस्य (BBC), द सन-इत्यस्य अन्येषां माध्यमानां च समाचारानाम् आधारेण जहाज-दुष्टं जहाजं "बेयस्" इति १४ मिलियन-पाउण्ड् (प्रायः १२९ मिलियन-युआन्) मूल्यस्य सुपरयाट् आसीत्, यस्य निर्माणं इटली-देशस्य पेरिनि-नवी-कम्पनीद्वारा निर्मितम् आसीत् , जहाजस्य नाम "Bayes' Theorem" इत्यस्मात् गृहीतम् अस्ति, यत् Lynch इत्यस्य डॉक्टरेट्-प्रबन्धस्य शोधनिर्देशः अस्ति । अस्य जहाजस्य दीर्घता ५५.९ मीटर्, विस्तारः ११.५१ मीटर्, मस्तकस्य ऊर्ध्वता च ७५ मीटर् अस्ति, यस्य ऊर्ध्वता "विश्वस्य द्वितीयस्थाने" अस्ति ।

गार्जियन-पत्रिकायाः ​​समाचारः अस्ति यत् अमेरिकी-राष्ट्रीय-महासागरीय-प्रशासनेन उक्तं यत्, ये जल-स्रावः नौकायाः ​​उपरि आघातं कुर्वन्ति, ते वायु-जल-कुहराणां परिभ्रमणशील-स्तम्भाः सन्ति, तेषां लक्षणं स्थल-व्यापकानाम् इव भवति, प्रायः "प्रचण्डवायुः, बृहत्तरङ्गाः, अश्मपातः, विद्युत् च सह भवन्ति" इति सामान्यतया लघुतरपात्रापेक्षया नौकायाः ​​पलटनं कठिनतरं भवति, परन्तु यदा सा वायुना वा तरङ्गैः वा पर्याप्तबलेन आहतः भवति यत् पात्रस्य मस्तकं जलस्य समानान्तरं धक्कायति

अस्य जहाजस्य दुर्घटनायाः कारणात् अनेकेभ्यः देशेभ्यः मीडिया-माध्यमेषु ध्यानं प्राप्तम्, मुख्यतया माइक-लिन्च्-इत्यस्य कारणात् । ५९ वर्षीयः लिन्च् ब्रिटिश-सॉफ्टवेयर-प्रौद्योगिक्याः निवेशक्षेत्रे च आख्यायिका अस्ति । १९८० तमे दशके सः पीएच.डी. १९९६ तमे वर्षे लिञ्च् इत्यनेन सॉफ्टवेयर-कम्पनी ऑटोनोमी इति सह-स्थापनं कृतम्, यत् शीघ्रमेव यूके-देशस्य शीर्ष-१०० सूचीकृत-कम्पनीषु अन्यतमम् अभवत् अमेरिकादेशस्य सिलिकन-उपत्यकापर्यन्तं) ।

२०११ तमे वर्षे लिञ्च् इत्यनेन एच् पी इत्यस्मै स्वायत्तं ११ अरब डॉलरं विक्रीतम् । २०१२ तमे वर्षे एचपी इत्यनेन दावितं यत् लिन्च्-पक्षस्य अधिग्रहणे गम्भीराः "दुर्निरूपणानि लेखाविषयाणि च" सन्ति, येन स्वायत्ततायाः विपण्यमूल्यं कृत्रिमरूपेण वर्धितम् लिञ्च् दशवर्षाधिकं यावत् विवादे सम्बद्धः आसीत् । अस्मिन् वर्षे मार्चमासपर्यन्तं स्वायत्ततायाः वित्तस्य पूर्वउपाध्यक्षः लिन्च्, चेम्बर्लेन् च अद्यापि अमेरिकादेशस्य सैन्फ्रांसिस्कोनगरे न्यायालये आसन् । २०२४ तमे वर्षे जूनमासे दीर्घकालीनन्यायालयविचाराणाम् अनन्तरं अन्ततः लिन्च् निर्दोषः इति निर्णीतः । तदनन्तरं बीबीसी-सञ्चारमाध्यमेन सह साक्षात्कारे सः अवदत् यत् तस्य "निर्दोषता" "आकाश-उच्च-कानूनी-शुल्कस्य" विनिमयरूपेण प्राप्ता । सूत्राणि वदन्ति यत् लिन्च्स्-वंशजः तेषां वित्तीय-कानूनी-सल्लाहकाराः च नौकायां आसन्, यदा तूफानः आगतवान् तदा तेषां "कष्टेन प्राप्तस्य निर्दोषतायाः" उत्सवः आसीत् ।

रायटर्-पत्रिकायाः ​​अनुसारं लिन्च्-इत्यस्य अन्तर्धानस्य वार्तायां प्रायः युगपत् एव चेम्बर्लेन्-विषये दुर्वार्ता प्रकाशिता । जहाजस्य दुर्घटनायाः वार्ता भग्नस्य घण्टाभिः अनन्तरं इङ्ग्लैण्ड्देशस्य केम्ब्रिजशायर-नगरे एकेन कारेन आहतः इति सूचना प्राप्ता, गतसप्ताहे सः गम्भीररूपेण घातितः अभवत् ▲