समाचारं

एस्टी लॉडर इत्यस्य तत्कालं एकस्य सीईओ इत्यस्य आवश्यकता वर्तते यः चीनदेशं अधिकं अवगच्छति

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठः |

सम्पादक|Qiao Qian

एस्टी लौडर इति संस्था अन्ततः स्वस्य प्रमुखं परिवर्तयति।

१६ वर्षाणि यावत् मुख्यकार्यकारीरूपेण कार्यं कुर्वन् फब्रिजिओ फ्रेडा सोमवासरे घोषितवान् यत् सः २०२५ तमस्य वर्षस्य जूनमासे आधिकारिकतया पदं त्यक्ष्यति, यत् आगामिवित्तवर्षस्य समाप्तिः अस्ति। अस्मिन् क्षणे २०२२ तः अस्य सौन्दर्यसाम्राज्यस्य परितः यः कार्मिक-अशान्तिः आसीत् सः अन्ततः समाप्तः अभवत् ।

एस्टी लॉडर इत्यस्य वक्तव्यस्य अनुसारं समूहेन अद्यापि उत्तराधिकारी नियुक्ता नास्ति, परन्तु संचालकमण्डलेन उत्तराधिकारयोजना "पूर्वं व्यवस्थापितः" अस्ति ।तथा आन्तरिकबाह्यप्रत्याशिनां विचारः कृतः। फू यिडे नूतनः मुख्याधिकारी कार्यभारं न स्वीकृत्य यावत् कम्पनीयाः नेतृत्वं करिष्यति, २०२६ तमे वर्षे अपि कम्पनीयाः सल्लाहकाररूपेण कार्यं करिष्यति ।

अस्मिन् वर्षे जूनमासस्य ३० दिनाङ्के समाप्तस्य वित्तवर्षस्य २०२४ कृते एस्टी लॉडरस्य लाभः, अर्जनं च क्रमशः ६१%, २% च न्यूनीकृतम् । अर्जनसम्मेलनस्य समये सौन्दर्य-उद्योगस्य "कार्यसम्राट्" इति नाम्ना प्रसिद्धस्य मुख्याधिकारिणः २०२५ वित्तवर्षे अर्जनस्य विषये "निराशावादी अपेक्षाः" आसन्, यतः चीनीयविपण्यं, यत् समूहस्य राजस्वस्य ३०% भागं भवति, तत् दुर्बलाः एव भवन्ति” इति ।

एस्टी लॉडर इत्यस्य कृते चीनदेशं अधिकतया अवगन्तुं युक्तः मुख्याधिकारी आवश्यकः इति न संशयः।

सः नायकः अस्ति, परन्तु सः अधिकं परिवाररक्षकः इव अस्ति।

वस्तुनिष्ठरूपेण फू यिदे इत्यस्य १६ वर्षीयः जीवनवृत्तः सर्वथा उल्लेखनीयः अस्ति ।

२००९ तमे वर्षे यदा सः मुख्यकार्यकारीपदं स्वीकृतवान् तदा आरभ्य एस्टी लॉडर इत्यस्य शेयरमूल्यं २० डॉलरतः न्यूनं तः २०२१ तमे वर्षे ३०० डॉलरात् अधिकं यावत् वर्धितम् अस्ति । सः टॉम फोर्ड, लेलाबो, द ऑर्डिनरी इत्यादीनां सुप्रदर्शनयुक्तानां ब्राण्ड्-पदार्थानाम् अपि सफलतया अधिग्रहणं कृतवान्, येन व्यापार-रेखायाः विविधीकरणं प्राप्तम्, एशिया-चीन-विपण्ययोः विस्तारं निरन्तरं कर्तुं तस्य विचारः अपि अस्ति फू यिडे इत्यस्य कार्यकाले एस्टी लॉडर इत्यस्य कुलप्रतिफलं प्रायः ७८०% आसीत्, यदा तु एस एण्ड पी ५०० इत्यस्य औसतप्रतिफलं केवलं ५५०% आसीत् ।

परन्तु वस्तुतः फू यिदे अस्य शताब्दपुराणस्य सौन्दर्यपरिवारस्य "प्रवक्ता" एव अस्ति ।लॉडर-परिवारः अद्यापि एस्टी लॉडर-समूहस्य उपरि निरपेक्षं नियन्त्रणं धारयति : ८०% मतदानस्य अधिकारः परिवारस्य सदस्यानां हस्ते अस्ति , तेषां संचालकमण्डले अद्यापि आसनं वर्तते।

अवश्यं एस्टी लॉडरमहोदयायाः प्रभावः अद्यपर्यन्तं वर्तते ।

अद्यत्वे म्यानहट्टन्-नगरस्य पञ्चम-एवेन्यू-इत्यत्र एस्टी-लॉडर-समूहस्य कार्यालयभवने सम्पूर्णं ५९-तलं श्रीमती एस्टी-लॉडर-महोदयायाः जीवनकाले प्रिय-रूपस्य अनुसारं अलङ्कृतम् अस्ति : नील-पुष्प-वालपेपरः, एकां भित्तिं परितः विशालः सोफा, अलङ्कृतः प्रासाद-शैल्याः फर्निचरः कुर्सीः, फ्रिन्जयुक्ताः पर्दाः च - आधुनिकव्यापारः इव न दृश्यते, अपितु लुई सोलहस्य प्रासादः इव दृश्यते ।

फू यिडे अपि एस्टी लौडरस्य स्वर्णयुगं त्यक्तवान् । संस्थापकस्य ज्येष्ठः पुत्रः लियोनार्ड् लौडरः एस्टी लॉडर समूहस्य उदयस्य साक्षी अस्ति ।

विषमकार्यं करणात् आरभ्य मुख्यकार्यकारीपर्यन्तं लियोनार्ड् लॉडरः एस्टी लॉडर इत्यस्याः वृद्धिं दृष्टवान् यस्य वार्षिकविक्रयः कोटिकोटिरूप्यकाणां लघुकम्पनीतः आसीत्, तत्कालीनः प्रथमक्रमाङ्कस्य विक्रयकम्पनी आसीत् रेवलोन्, रुबिन्स्टीन् हेलेना च, बृहत् कम्पयन् कृमिः इव वृक्षः उच्चस्तरीयविलासितासौन्दर्यस्य समर्थनं जप्तवान् अस्ति तथा च Lancôme इत्यनेन सह स्पर्धां करोति। १९९० तमे दशके एस्टी लॉडर एशियायाः विपण्यस्य अग्रणीः अभवत्, अस्मिन् क्षेत्रे द्रुतगतिना आर्थिकविकासस्य फलं आनन्दितवान्, अन्ते च अमेरिकादेशस्य विश्वस्य अपि शीर्षप्रसाधनसाम्राज्येषु अन्यतमः अभवत्

लियोनार्ड लॉडरस्य पुत्रः विलियम लॉडरः किञ्चित्कालं यावत् मुख्यकार्यकारीरूपेण कार्यं कृतवान्, परन्तु प्रत्यक्षतया सौन्दर्यकम्पन्योः प्रबन्धने तस्य रुचिः अल्पा एव आसीत् सः एकदा अवदत् यत् - व्यवसायस्य प्रबन्धनं जेलगमनवत् अस्ति, परन्तु पारिवारिकव्यापारस्य प्रबन्धनं आजीवनं दण्डः एव। अहम् अत्र सम्पूर्णं जीवनं समर्पयितुम् न इच्छामि।

फू यिदे इत्यनेन कार्यभारः स्वीकृतः । सीईओ-पदे उपविष्टः बहिः सदस्यः इति नाम्ना सः आरम्भे परिवारस्य सदस्यानां विश्वासं प्राप्तवान् तथा च लियोनार्ड-लौडरस्य प्रबन्धन-दर्शनं सख्यं कार्यान्वितवान्, यद्यपि अधिकांशः मूलविपणन-प्रविधिः अधुना प्रभावी नास्ति (यथा नमूनानां प्रेषणं, कामुक-कन्या-विपणनं च), परन्तु सः सफलतायाः प्रथमत्वस्य महत्त्वं अवगच्छति।

अतः चीनदेशे यदा ल’ओरियल्, शिसेइडो इत्यादयः समवयस्काः तस्मिन् समये उच्चस्तरीय-उपभोगस्य विषये स्वविचारं आरक्षितवन्तः, जन-विपण्य-प्रथम-रणनीतिं च स्वीकृतवन्तः, तदा एस्टी लॉडरः निर्णायकरूपेण अपि च उच्च-स्तरीय-रणनीतिं अनुसरणं कर्तुं आग्रहं कृतवान्: सीमित-चैनल-निर्वाहः , strictly controlling prices, supplemented by large doses सेलिब्रिटी मार्केटिंग् अन्ततः उच्चस्तरीयसौन्दर्यपदार्थानाम् प्रथमक्रमाङ्कस्य प्रवक्तारूपेण स्वं आकारयितुं सफलः अभवत्।

इदं केवलं यत् यदा कालस्य चक्रं मार्गं परिवर्तयति तदा यः जीवति सः प्रायः सः एव न भवति यः अधिकतया जोखिमं ग्रहीतुं इच्छति।

उपभोगस्य पुनरुत्थानस्य दुर्गणनायाः कारणात् एस्टी लॉडर इत्यस्य २०२२ तमे वर्षे गम्भीरं इन्वेण्ट्री-पश्चातापं जातम् ।अयं दीर्घकालं यावत् चीन-देशस्य एशिया-देशस्य यात्रा-खुदरा-बाजारे च अतिशयेन निर्भरः अस्ति, येन आधिकारिक-माध्यमेन माल-पचनं कठिनं जातम् बहुसंख्याकाः अनियमितचैनलाः, विक्रेतारः च एस्टी लॉडर-उत्पादाः प्रायः तलमूल्येन पातयन्ति, समूहस्य कृते स्थगितस्य आह्वानं विना अन्यः विकल्पः नास्ति, परन्तु ब्राण्ड्-प्रतिबिम्बस्य क्षतिः पूर्वमेव अभवत् अधुना लघुभूरेण पुटस्य पौराणिकस्य विषये वक्तुं किञ्चित् संकोचः भवति ।

अमेरिकादेशे एस्टी लॉडर इत्यनेन विभागीयभण्डारमार्गेण विक्रयणं कर्तुं असमर्थतायाः दुविधा अपि अनुभविता यद्यपि तस्य दीर्घकालीनविक्रयमार्गाः सरलाः आसन् तथापि तस्य ब्राण्ड्-प्रतिबिम्बं स्थिरीकर्तुं समर्थः आसीत्, परन्तु यदा सः संकटं सहितुं असमर्थः आसीत् आगतः। परिवारस्य सदस्यैः आन्तरिकमध्यस्थतायाः अनेकपरिक्रमणानां अनन्तरं अन्ततः क्लिनिकः अमेजन-समूहस्य प्रथमः “कङ्कण-भक्षकः” ब्राण्ड् इति रूपेण प्रविष्टवान् ।

विलियम लॉडर इत्यस्य मतं यत् एस्टी लॉडर इत्यस्य टार्गेट्, उल्टा ब्यूटी इत्यादिषु अधिकेषु सुपरमार्केट्-भण्डारेषु प्रवेशस्य आवश्यकता वर्तते, परन्तु तस्य पिता तस्य दृढतया विरोधं करोति ।

गतवर्षस्य नवम्बरमासे वालस्ट्रीट् जर्नल् इति पत्रिकायाः ​​लॉडर-परिवारस्य अन्तः विवादस्य विषये अभूतपूर्वः लेखः प्रकाशितः, येन एस्टी-लॉडर-नगरे "सामूहिक-आतङ्कः" उत्पन्नः योगदानदात्री एमिली ग्लेजर् पश्चात् एकस्मिन् पॉडकास्ट्-मध्ये अवदत् यत् लॉडर-परिवारस्य कस्यापि नकारात्मक-वार्तायाः प्रति दृष्टिकोणः प्रायः "आन्तरिक-पाचनम्" भवति, अतः यद्यपि बहिः जगत् फू यिडे-महोदयस्य निरन्तर-वासस्य वैधतायाः विषये शङ्कां कुर्वन् आसीत् तथापि परिवारः प्रायः तस्य प्रतिक्रियां दास्यति समर्थनस्य बहिः वदन्ति—“यावत् क्षणं समर्थनं न लभ्यते।”

एस्टी लॉडर इत्यस्य उद्धारः कः करिष्यति ?

ऐतिहासिकदृष्ट्या एस्टी लॉडर इत्यस्य लघु-बृहत्-संकटानाम् अपि सामना अभवत् । १९६९ तमे वर्षे एस्टी लॉडरः क्लिनिकस्य कार्यप्रदर्शनस्य विषये अतिशयेन आशावादी आसीत् तथा च तस्य नकदप्रवाहः कठिनः आसीत्, तस्य कर्मचारिणः परिच्छेदः, केषाञ्चन दुर्बलब्राण्ड्-बजटं कटितवान्, विपणनक्रियाकलापयोः एकाग्रतां कृतवान्, अन्ततः संकटात् उद्भूतः

पश्चात् अमेरिकादेशे विभागीयभण्डारस्य प्रतिस्थापनप्रक्रियायां एस्टी लॉडर अपि विभागीयभण्डारउद्योगस्य "नवविजेतारं" गृहीतुं स्वस्य तीक्ष्णगन्धेन्द्रियस्य उपरि अवलम्बितवान्, तत्कालीनसंभावितप्रतियोगिनां पराजयं च सफलतया निवसति स्म .

एतत् सर्वं सरलं ध्वन्यते, परन्तु तस्य पृष्ठतः महती समयग्राही च प्रक्रिया अस्ति । अधुना यावत् विभागीयभण्डार-उद्योगः एतादृशं चरणं न अनुभवितवान् यत्र पुनः पुरातन-क्रीडकानां स्थाने नूतनाः क्रीडकाः आगतवन्तः, परन्तु प्रायः पूर्णतया न्यूनीकृताः - ऑनलाइन-व्यवहारैः क्रमेण उपभोक्तृ-समाजस्य पुनर्गठनं कृतम् |. आधुनिकविभागभण्डार इव समृद्धस्य एस्टी लॉडर इत्यस्य समक्षं ये आव्हानाः सन्ति तेषां कल्पना कर्तुं शक्यते ।

अमेरिकादेशे अमेजन इत्यत्र क्लिनिकस्य सूचीकरणस्य अर्थः अस्ति यत् एस्टी लॉडर इत्यनेन अन्ततः चैनलसुधारस्य प्रथमं सोपानं कृतम् अस्ति । परन्तु चीनदेशे कतिपयवर्षेभ्यः पूर्वं Tmall इत्यस्य प्रारम्भं विहाय Estee Lauder इत्यनेन नूतनं चैनलविन्यासस्य चालनं न दृष्टम्।

जूनमासे केचन माध्यमाः अवदन् यत् एस्टी लॉडर-समूहः जुलै-मासे शुल्क-मुक्त-चैनलस्य औपचारिकरूपेण घरेलु-दल-प्रबन्धने एकीकृत्य स्थापयितुं शक्नोति - शुल्क-मुक्त-चैनलः सर्वदा समूहस्य यात्रा-खुदरा-विभागस्य एव आसीत्, परन्तु समूहः टिप्पणीं न कृतवान्

अपरपक्षे पारम्परिकाः घरेलुविभागभण्डारचैनलाः संकटग्रस्ताः सन्ति ।

36Kr इत्यनेन अनेकेषां सौन्दर्यब्राण्डानां ऑफलाइन-काउण्टर-स्थानानि गतानि विक्रय-कर्मचारिणः अस्मान् अवदन् यत् काउण्टरे अधिकांशः विक्रयः "आधिकारिक-समूह-क्रयणम्" अस्ति, अर्थात् भण्डार-प्रबन्धकेन अथवा विभाग-प्रबन्धकेन आरब्धाः क्रय-एजेण्ट्-जनाः प्रायः विविधाः भवन्ति ऑनलाइन स्टोर्स्: यथा लाइव प्रसारणकक्षाः तथा ताओबाओ सी भण्डाराः।

अस्य मॉडलस्य लाभः अस्ति यत् परिमाणं विशालं भवति तथा च भण्डारः कार्यक्षमतां प्राप्तुं शक्नोति, परन्तु ब्राण्ड् इमेजस्य दीर्घकालीन उपभोगः कल्पयितुं शक्यते - C-भण्डाराः तथा च लाइव प्रसारणहोस्ट् च विना किमपि प्राधिकरणं नकलीवस्तूनाम् स्रोतः भवन्ति तथा च क्रयमूल्यं वास्तविकमूल्यात् भिन्नं भवति मूल्यान्तरं प्रायः नमूनाभिः निःशुल्कसंकुलैः च पूर्यते । कालान्तरे भण्डारग्राहकैः प्राप्ताः उपहाराः उपहाराः च न्यूनीकृताः, अनेके उपभोक्तारः सामाजिकजालपुटेषु अपि एतादृशी शिकायतां कृतवन्तः ।

परिवर्तनं आसन्नम् अस्ति।

अनेकसंभावित-सीईओ-अभ्यर्थीनां मध्ये विलियम-लॉडरस्य चचेरा भाई, लियोनार्ड-लॉडरस्य भगिनी च जेन् लॉडरः सर्वाधिकं आशाजनकः अस्ति - संकटग्रस्ताः कम्पनयः प्रायः महिलानेतृभ्यः उत्तरदायित्वं समर्पयन्ति, यतः तेषां निर्णयनिर्माणं केवलं रिपोर्ट्-सङ्ख्यासु न निर्भरं भवति, अपितु पुरुषनेतृणां दुर्लभतया यत् संवेदनशीलनिर्णयशक्तिः भवति तस्य विषये।


एस्टी लॉडर परिवारेण धारिता इक्विटी

परिवारस्य सदस्यत्वेन जेन् लॉडरस्य उत्तराधिकारः सुनिश्चितं कर्तुं शक्नोति यत् एस्टी लॉडरस्य संरचना मूलतः न्यूनातिन्यूनम् अल्पकाले एव स्थिरं भवति - परन्तु दोषाः अपि स्पष्टाः सन्ति जेन् लॉडरः कदापि कस्यापि ब्राण्डस्य युद्धे यथार्थतया आक्रमणं कर्तुं न प्रेरितवान्, तथा च course it has never चीनदेशे पादं न स्थापयित्वा समूहे तस्याः भूमिका डिजिटलविपणनस्य लैङ्गिकसमानतायाः च अधिकं सम्बद्धा अस्ति।

गतमासे एस्टी लॉडर ग्लोबल इत्यनेन घोषितं यत् "कच्चामालस्य वर्धनस्य श्रमव्ययस्य च वर्धनस्य" कारणेन स्वस्य सर्वेषां ब्राण्ड्-उत्पादानाम् १०% तः २०% पर्यन्तं मूल्यवृद्धिं कार्यान्वितं करिष्यति विश्लेषकाणां मतं यत् एस्टी लॉडरस्य एतत् कदमः "उच्चस्तरीयसौन्दर्य-उत्पादानाम् मूल्य-सीमाम् सहितुं घरेलु-उपभोक्तृणां क्षमतायाः परीक्षणम्" अस्ति तथापि एतादृशे उपभोग-वातावरणे एतत् करणस्य जोखिमाः प्रवृत्तेः विरुद्धं मूल्यवर्धनस्य लाभात् अधिकं भवितुम् अर्हन्ति .