समाचारं

TSMC इत्यस्य जर्मन-कारखाने "भूमिपूजन-समारोहः" भवति ।

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य २१ दिनाङ्के समाचारः प्राप्तः ताइवानस्य "आर्थिक दैनिक" इति जालपुटे २० अगस्तदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं यूरोपीय अर्धचालकनिर्माणकम्पनी (ESMC) इति TSMC, प्रमुखवेफर-फाउण्ड्री, यूरोपीयकम्पनीषु Bosch, Infineon, NXP च इत्येतयोः संयुक्तोद्यमः, अर्धचालकवेफरनिर्माणं कृतवती company in Dresden, Germany on the 20th गोलकारखानस्य "भूमिपूजनसमारोहः" TSMC इत्यस्य प्रथमः यूरोपीयकारखानः भविष्यति।

समाचारानुसारं टीएसएमसी-अध्यक्षः वी झेजिया इत्यनेन अस्य समारोहस्य आतिथ्यं कृतम्, तत्र जर्मनी-देशस्य चान्सलरः श्कोल्ज्, यूरोपीय-आयोगस्य अध्यक्षः च वॉन् डेर् लेयेन् च उपस्थितः आसीत् यूरो प्रायः ७.९३ युआन् अस्ति)। ——अस्मात् जालपुटात् टिप्पणी)।

समाचारानुसारं २०२३ तमस्य वर्षस्य अगस्तमासे टीएसएमसी, बोस्च्, इन्फिनिओन्, एनएक्सपी च संयुक्तरूपेण ईएसएमसी इत्यस्य संयुक्तोद्यमस्य स्थापनायाः घोषणां कृतवन्तः, जर्मनीदेशे कारखानानां स्थापनायाः योजनां च प्रवर्धितवन्तः यत् टीएसएमसी ७०% भागं धारयिष्यति, अन्यत्र त्रीणि कम्पनयः अपि धारयिष्यन्ति प्रत्येकं भागस्य प्रायः १०% भागं धारयति । अस्मिन् कारखाने TSMC इत्यस्य 22/28nm तथा 12/16nm प्रक्रियाप्रौद्योगिकीनां उपयोगः भविष्यति इति अपेक्षा अस्ति ।

समाचारानुसारं जर्मनी-कारखाने कुलनिवेशः १० अरब-यूरो-अधिकः अस्ति, २०२७ तमस्य वर्षस्य अन्ते उत्पादनं आरभ्यत इति अपेक्षा अस्ति । भविष्ये टीएसएमसी इत्यनेन संयंत्रस्य संचालनं भविष्यति, मुख्यतया वाहन-औद्योगिक-विपण्यस्य आवश्यकतां पूरयिष्यति ।