समाचारं

Han’s Laser इत्यनेन “उत्पादविक्रयण” इत्यस्य उपरि अवलम्ब्य स्वस्य शुद्धलाभस्य दुगुणीकरणं कृतम्, परन्तु तस्य पृष्ठतः त्रीणि प्रमुखाणि चिन्तानि सन्ति

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमियन न्यूज रिपोर्टर |

वर्षद्वयं यावत् क्रमशः राजस्वस्य शुद्धलाभस्य च द्विगुणं न्यूनतां अनुभवित्वा तस्य सहायककम्पनीनां नियन्त्रणाधिकारस्य विक्रयणस्य कारणेन हानस्य लेजरस्य (002008.SZ) अन्तरिमपरिणामेषु महती वृद्धिः अभवत्, परन्तु तस्य शेयरमूल्यं वर्धनस्य स्थाने न्यूनता अभवत्

हानस्य लेजर इत्यनेन १९ अगस्तदिनाङ्के सायं घोषितं यत् कम्पनी वर्षस्य प्रथमार्धे ६.३५५ अरब युआन् इत्यस्य परिचालन-आयम् अवाप्तवती, यत् मूल-कम्पनीयाः कारणीभूतं शुद्धलाभं १.२२५ अरब युआन् इति वर्षे वर्षे ४.४१% वृद्धिः अभवत् कटौतीं कृत्वा वर्षे वर्षे १८४.८१% वृद्धिः २२० मिलियन युआन् आसीत्, यत् वर्षे वर्षे १५.२३% वृद्धिः अभवत् ।

कार्यप्रदर्शनस्य दुगुणीकरणं मुख्यतया सहायककम्पनी हानस्य साइट् इत्यत्र इक्विटीहितस्य स्थानान्तरणेन प्रभावितम् आसीत् । अस्मिन् वर्षे प्रथमत्रिमासे हानस्य लेजरेन स्वस्य होल्डिंगसहायककम्पनी हानस्य साइट् इत्यस्मिन् नियन्त्रणभागित्वस्य निपटनं सम्पन्नम् अभवत् अस्मिन् लेनदेने प्रथमत्रिमासे मूलकम्पनीयाः कारणीयस्य कम्पनीयाः शुद्धलाभस्य प्रायः वृद्धिः अभवत् वर्षे वर्षे ६ गुणाः ९८९ मिलियन युआन् यावत् ।

परन्तु द्वितीयत्रिमासे यथा यथा अधःप्रवाहस्य इलेक्ट्रॉनिक्स-उद्योगः पुनः स्वस्थः अभवत् तथा तथा मूल-कम्पनीयाः कारणं शुद्धलाभः २३६ मिलियन-युआन् आसीत्, यत् वर्षे वर्षे १८%, मास-मासस्य ७६% न्यूनम् आसीत् .

किं अधिकं ज्ञातव्यं यत् हानस्य लेजरस्य सकललाभमार्जिनं प्रदर्शने पुनरुत्थानस्य अभावेऽपि पतनं न स्थगितम् वर्षस्य प्रथमार्धे समग्रविक्रयसकललाभमार्जिनं ३३.७६% आसीत्, यत् वर्षे वर्षे प्रायः १ प्रतिशताङ्कं न्यूनीकृतम् . ऊर्ध्वाधरदृष्ट्या एतत् चतुर्थं वर्षं यत् २०२१ तः अस्य सकललाभमार्जिनस्य न्यूनता अभवत् ।२०२० तमस्य वर्षस्य मध्यावधिप्रतिवेदने ४०.६५% सकललाभमार्जिनस्य तुलने सञ्चितरूपेण ६.८९ प्रतिशताङ्कैः न्यूनता अभवत्

अन्तरिमप्रतिवेदनस्य प्रकाशनानन्तरं हानस्य लेजरस्य शेयरमूल्यं २० अगस्तदिनाङ्के ४.१५% न्यूनीकृतम्, वर्षे ५.४१% सञ्चितक्षयः अभवत्, नवीनतमं विपण्यमूल्यं च २०.४ अरब युआन् आसीत् समयरेखां दृष्ट्वा, गौणबाजारे कम्पनीयाः "लेजर माओ" इति उपाधिः २०२२ तमस्य वर्षस्य आरम्भात् अधुना यावत्, शेयरमूल्ये चिरकालात् उतार-चढावः, न्यूनता च अस्ति, यत्र ६०% अधिकं सञ्चितक्षयः अभवत् दूरम्‌।

पारम्परिकव्यापारवृद्धिः अपर्याप्तः अस्ति तथा च नूतनव्यापारप्रदर्शनं दुर्बलम् अस्ति

उपकरणनिर्मातृत्वेन हानस्य लेजरस्य उपभोक्तृविद्युत्, पीसीबी, नवीनशक्तिः, अर्धचालकाः इत्यादयः उद्योगाः सन्ति, अस्य व्यावसायिकविकासः स्थूल अर्थव्यवस्थायाः समग्रसञ्चालनेन सह निकटतया सम्बद्धः अस्ति

अर्धवार्षिकप्रतिवेदने प्रदर्शनवृद्धेः पृष्ठतः हानस्य लेजरस्य व्यावसायिकप्रदर्शनस्य विषये अपि गुप्तचिन्ता अस्ति ।

प्रथमं, कम्पनीयाः पारम्परिकव्यापारवृद्धेः गतिः अद्यापि दुर्बलः अस्ति ।

विशेषतः, हानस्य लेजरस्य "पुराणव्यापारः" सामान्य औद्योगिकलेजरप्रसंस्करणसाधनव्यापारः, प्रदर्शनस्तम्भरूपेण, वर्षस्य प्रथमार्धे २.५५७ अरब युआन् परिचालनआयं प्राप्तवान्, यत् वर्षे वर्षे प्रायः ४% वृद्धिः अभवत्

मन्दबाजारमागधाना प्रभावितः अस्य मूलव्यापारस्य विकासस्य गतिः अन्तिमेषु वर्षेषु अपर्याप्तः अस्ति २०२३ तमे वर्षे ५.५४७ अरब युआन् राजस्वं प्राप्स्यति, यत् ५% वर्षस्य किञ्चित् वृद्धिः अस्ति । on-year इति ।

सूचना-उद्योग-उपकरण-विभागे, पीसीबी (मुद्रित-सर्किट-बोर्ड)-उपकरण-व्यापारः अधःप्रवाह-उपभोक्तृ-इलेक्ट्रॉनिक्स-बाजारस्य पुनर्प्राप्तेः लाभं प्राप्तवान्, यत्र वर्षे वर्षे १०३% वृद्धिः अभवत्, परिचालन-आयस्य १.५६४ अरब-युआन्-पर्यन्तं, यदा तु उपभोक्तृ-इलेक्ट्रॉनिक्सः उपकरणव्यापारे उद्योगस्य तापनस्य स्वरस्य मध्ये वर्षे वर्षे राजस्वस्य न्यूनता अभवत् ।

उपभोक्तृविद्युत्-उद्योगः स्मार्ट-निर्माण-उपकरणानाम् अत्यन्तं प्रयुक्तेषु क्षेत्रेषु अन्यतमः अस्ति , the industry’s fixed asset investment has अद्यतनस्य आवृत्तिः अपि मन्दतां प्राप्तवती अस्ति।”

यद्यपि पीसीबी-उपकरणव्यापारेण अधिका राजस्ववृद्धिः प्राप्ता तथापि पूर्वं गहनं क्षयः दृष्टे न्यूने आधारे प्राप्तः । २०२२ तमे वर्षे २०२३ तमे वर्षे च कम्पनीयाः पीसीबी-उपकरणव्यापार-आयः क्रमशः ३२%, ४१% च न्यूनीभवति । २०२४ तमस्य वर्षस्य प्रथमार्धे दुगुणीकरणानन्तरं अद्यापि १.५६४ अरब युआन् राजस्वस्य २०२१ तमे वर्षे समानकालस्य च मध्ये प्रायः ३० कोटि युआन् अन्तरं वर्तते

द्वितीयं, पारम्परिकव्यापाराणां अतिरिक्तं अर्धचालक-नवीन-ऊर्जा-क्षेत्रं, यत् कम्पनी भविष्ये "द्वितीय-वृद्धि-वक्रम्" इति मन्यते, तस्य प्रदर्शनं दुर्बलम् अभवत्

वर्षस्य प्रथमार्धे अर्धचालक-उद्योगस्य महतीं प्रगतिः अभवत्, हानस्य लेजरस्य अर्धचालक-उपकरणानाम् (पैन-अर्धचालक-सहितस्य) व्यवसायेन ७५२ मिलियन-युआन्-रूप्यकाणां परिचालनराजस्वं प्राप्तम्, यत् वर्षे वर्षे १०% न्यूनता अभवत् business achieved revenue of 696 million yuan in the first half of the year, इदमपि वर्षे वर्षे प्रायः 40% न्यूनीकृतम्, मुख्यतया अधःप्रवाहशक्तिबैटरी तथा प्रकाशविद्युत्निर्मातृणां उत्पादनविस्तारस्य मन्दतायाः प्रभावः।

हानस्य लेजर इत्यनेन विगतवर्षेषु नूतनऊर्जा-उद्योगे संसाधननिवेशः निरन्तरं वर्धितः, परन्तु परिणामाः यथा अपेक्षितं तथा उत्तमाः न अभवन् । अन्तरिमप्रतिवेदने प्रतिवेदितस्य नूतन ऊर्जासाधनव्यापारस्य न्यूनतायाः विषये कम्पनी व्याख्यातवती यत् "उद्योगस्य उल्लासेन प्रभावितानां प्रकाशविद्युत्साधनानाम् दृष्ट्या अधःप्रवाहग्राहकानाम् पूंजीव्ययः महत्त्वपूर्णतया न्यूनीकृतः, यस्य प्रभावः कम्पनीयाः उपरि अधिकः अभवत् सम्बन्धित उपकरण आदेश।

विभिन्नदबावेषु हानस्य लेजरस्य विकासरणनीत्या निवेशकानां मनसि अपि चिन्ता उत्पन्ना अस्ति ।

हानस्य लेजरस्य इक्विटी स्थानान्तरणविवादं उदाहरणरूपेण गृह्यताम् गतवर्षस्य १४ दिसम्बर् दिनाङ्के प्रकटितस्य सम्पत्तिविक्रयसंकल्पस्य विषये हानस्य लेजरस्य घोषणया ज्ञातं यत् १२९,५०० भागधारकाः भागधारकाः विरुद्धं मतदानं कृतवन्तः तथा च ५.८५०५ मिलियनं भागधारकाः उपर्युक्ताः सर्वे आक्षेपाः, मतदानं च मतदानं कृतवन्तः लघु-मध्यम-आकारस्य भागधारकाः।

कम्पनीयाः कार्यप्रदर्शने समायोजनं निरन्तरं भवति, विगतत्रिषु वर्षेषु महत्त्वपूर्णः सुधारः न दृष्टः इति कारणस्य विषये हानस्य लेजरः निवेशकान् प्रति प्रतिक्रियां दत्तवान् यत्, "मुख्यकारणं यत् उद्योगचक्रपरिवर्तनादिजटिलकारकाणां प्रभावेण अधःप्रवाहः" इति ग्राहकाः निवेशे अधिकं सावधानाः अभवन्।" अधिकाधिकं तीव्रप्रतिस्पर्धायाः सम्मुखीभवति प्रतिस्पर्धात्मकविपण्यवातावरणस्य प्रतिक्रियारूपेण कम्पनी एकतः स्वस्य संगठनात्मकसंरचनायाः पुनः समायोजनं कृतवती, अपरतः च डिजिटलरूपान्तरणस्य प्रवर्धनं, उत्पादनदक्षतायां सुधारं च निरन्तरं कुर्वती अस्ति , व्ययस्य न्यूनीकरणं, निवेशकानां कृते उत्तमप्रदर्शनेन पुरस्कृत्य प्रयत्नः करणीयः ।

चतुर्वर्षेभ्यः क्रमशः सकललाभमार्जिनं न्यूनीकृतम् अस्ति

हानस्य लेजरस्य सम्मुखे अन्यः गुप्तचिन्ता सकललाभमार्जिनस्य प्रतिबिम्बं भवति, यत् निगमस्य लाभप्रदतायाः महत्त्वपूर्णः सूचकः अस्ति ।

यद्यपि राजस्वं शुद्धलाभं च पुनः प्राप्तम्, तथापि कम्पनीयाः सकललाभमार्जिनं तस्याः अधोगतिप्रवृत्तिं निवारयितुं असफलम् अभवत् । वर्षस्य प्रथमार्धे समग्रं सकलविक्रयलाभमार्जिनं ३३.७६%, वर्षे वर्षे ०.९६ प्रतिशताङ्कस्य न्यूनता, २०२० तमे वर्षे समानकालस्य तुलने ६.८९ प्रतिशताङ्कस्य सञ्चितह्रासः च आसीत्

हानस्य लेजर इत्यनेन प्रत्येकस्य व्यवसायस्य सकललाभमार्जिनस्तरं स्वस्य वित्तीयप्रतिवेदने न प्रकटितम् । परन्तु यत् द्रष्टुं शक्यते तत् अस्ति यत् वर्षस्य प्रथमार्धे हानस्य लेजरस्य सर्वाधिकं प्रभावशालिनः राजस्ववृद्धिः यस्य खण्डस्य रूपेण PCB बुद्धिमान् निर्माणसाधनव्यापारस्य सकललाभमार्जिनं वर्षे वर्षे ६.८६ प्रतिशताङ्कैः न्यूनीकृतम् कम्पनीयाः कुलराजस्वस्य २५% भागः अयं व्यापारः भवति ।

हानस्य CNC (301200.SZ), यत् वर्षद्वयात् पूर्वं spun off कृत्वा GEM इत्यत्र सूचीकृतम् आसीत्, तत् हानस्य लेजरस्य PCB व्यवसायस्य उत्तरदायी मञ्चः अस्ति । अस्मिन् वर्षे प्रथमार्धे हानस्य सीएनसी-प्रदर्शनस्य सकारात्मकवृद्धिः अभवत्, परन्तु शुद्धलाभस्य वृद्धि-दरः राजस्व-प्रदर्शनस्य इव द्रुतगतिः नासीत् विगतकेषु वर्षेषु सहायककम्पन्योः प्रदर्शनं वर्धितं न्यूनं च अभवत्, परन्तु तस्याः सकलविक्रयलाभमार्जिनं प्रायः ३५% एव अस्ति ।

इलेक्ट्रॉनिक उत्पादानाम् माता इति नाम्ना पीसीबी इत्यस्य विपण्यमागधा टर्मिनल् इलेक्ट्रॉनिक उत्पादानाम् माङ्गल्या सह सकारात्मकरूपेण सम्बद्धा अस्ति । २०२३ तमस्य वर्षस्य चतुर्थे त्रैमासिके आरभ्य अधःप्रवाहस्य उपभोक्तृविद्युत्-विद्युत्-विपण्यं क्रमेण पुनः स्वस्थं जातम्, एआइ-कम्प्यूटिङ्ग्-शक्ति-माङ्गल्याः वृद्ध्या च पीसीबी-माङ्गल्याः पुनः उछालः जातः, येन हानस्य सीएनसी-विशेष-प्रसंस्करण-उपकरणानाम् आदेशेषु वृद्धिः अभवत्

परन्तु उद्योगस्पर्धायाः क्रूरतां न्यूनीकर्तुं न शक्यते । प्रिस्मार्क-अनुमानानाम् अनुसारं २०२४ तमे वर्षे पीसीबी-उद्योगस्य राजस्वं उत्पादनं च क्रमशः ५.०%, ७.२% च वर्धयिष्यति ।तेषु एआइ-सर्वर्-स्विच्-इत्येतयोः कृते आवश्यकाः उच्च-बहुस्तरीय-बोर्ड्-एच्डीआइ-बोर्ड्-इत्येतयोः मध्ये सर्वाधिकं प्रबलवृद्धिः अस्ति, यदा तु साधारण-पीसीबी-बोर्ड्-मध्ये अद्यापि तीव्रताम् अवाप्नोति मार्केट् स्पर्धा।