समाचारं

प्रशासनिकदण्डस्य योजना अस्ति! Xinlai Materials इत्यस्य सम्बन्धितपक्षेषु अन्तःस्थव्यापारस्य शङ्का वर्तते

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Zhitong Finance APP इत्यस्य अनुसारं Xinlai Yingcai (300260.SZ) इत्यनेन घोषितं यत् कम्पनीयाः सम्बद्धाः पक्षाः (यत्र कम्पनीयाः नियन्त्रकः भागधारकः वास्तविकः नियन्त्रकः च Li Shuibo, कम्पनीयाः तत्कालीनः बोर्डसचिवः Guo Hongfei, कम्पनीयाः उपमहाप्रबन्धकः, बोर्डसचिवः च Zhu च सन्ति मेंगयोङ्ग इत्यादयः) २०१८ तमस्य वर्षस्य अगस्तमासस्य २० दिनाङ्के चीनप्रतिभूतिनियामकआयोगस्य जियाङ्गसुपरिवेक्षणब्यूरोद्वारा जारीकृता "प्रशासनिकदण्डस्य अग्रिमसूचना" अस्माकं प्राप्ता।

घोषणया ज्ञायते यत् २०१८ तमस्य वर्षस्य जनवरीमासे अन्ते ली शुइबो इत्यनेन कम्पनीकर्मचारिभ्यः कम्पनी-समूहस्य होल्डिङ्ग्-वर्धनं कर्तुं निर्णयः कृतः ततः परं सः तत्क्षणमेव गुओ होङ्गफेइ-झू मेङ्गयोङ्ग्-योः कार्यान्वयनस्य उत्तरदायित्वं व्यवस्थापितवान् २०१८ जनवरीमासे अन्ते फरवरीमासे आरम्भपर्यन्तं ली शुइबो इत्यस्य निर्णयस्य आधारेण गुओ होङ्गफेइ इत्यनेन झू मेङ्ग्योङ्ग इत्यस्य कम्पनीयाः कर्मचारिभिः अन्यैः च सम्पर्कस्य व्यवस्था कृता, ली शुइबो इत्यस्मै स्पष्टतया सूचितं यत् सः धनं ऋणं दातुं इच्छुकः अस्ति, तथा च सुझावः दत्तः यत् ते स्वस्य खातानां उपयोगं वर्धयितुं शक्नुवन्ति कम्पनीयाः स्टॉक्स् इत्यस्य तेषां धारणा। अन्तःस्थसूचनायाः अन्तःस्थरूपेण ली शुइबो सक्रियरूपेण आन्तरिकसूचनायाः संवेदनशीलकालस्य कालखण्डे "Xinlai Yingcai" इति क्रेतुं सल्लाहं दातुं धनं प्रदत्तवान् तेषु गुओ होङ्गफेई, झू मेंगयोङ्ग्, फाङ्ग फेङ्ग्, जिया किआओलिंग् च द्वारा प्रदत्तस्य धनस्य उपयोगं कृतवन्तः ली शुइबो ली शुइबो इत्यस्य सल्लाहस्य अनुसरणं कृत्वा अन्तः सूचना सार्वजनिकं कर्तुं पूर्वं "Xinlai Yingcai" इति क्रीणीत।

ली शुइबो, गुओ होंगफेई, झू मेंगयोङ्ग, जिया किआओलिंग, फाङ्ग फेङ्ग इत्येतयोः अन्तःस्थव्यापारस्य शङ्का वर्तते जियांग्सू सिक्योरिटीज रेगुलेटरी ब्यूरो प्रशासनिकदण्डं दातुं योजनां करोति: ली शुइबो इत्यस्मै अन्येषां "Xinlai Ying Materials" इति क्रयणं विक्रयणं च कर्तुं सुझावः दत्तः इति कारणेन ६,००,००० युआन् दण्डः भविष्यति "; गुओ होङ्गफेइ इत्यस्य कानूनानुसारं अवैधसम्पत्त्याः निवारणं कर्तुं आदेशः दत्तः भविष्यति। "Xinlai Yingcai", गुओ होङ्गफेइ इत्यस्य अवैधः अन्तःस्थव्यापारलाभः ७६८,४०० युआन् जप्तः अभवत् तथा च २.३०५१ मिलियन युआन् दण्डः अपि आरोपितः; झू मेंगयोङ्गस्य अवैधः अन्तःव्यापारलाभः ५४१,६०० युआनस्य जब्धः अभवत् तथा च १.६२४८ मिलियन युआन् दण्डः जब्धः अभवत्, जिया किआओलिंगस्य २८५,५०० युआन् इत्यस्य अवैधव्यापारलाभः जब्धः अभवत् तथा च ८५६,६०० आरएमबी दण्डितः अभवत्; आरएमबी ५१९,२००।