समाचारं

नास्डैक्, एस एण्ड पी च अष्टदिनानि यावत् क्रमशः वर्धमानं स्थगितवन्तौ, अमेरिकी-देशस्य प्रमुखाः त्रयः स्टॉक-सूचकाङ्काः च सामूहिकरूपेण बन्दाः अभवन् ।

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

*अमेरिकादेशस्य त्रयः प्रमुखाः स्टॉकसूचकाङ्काः सामूहिकरूपेण बन्दाः अभवन्

*फिलाडेल्फिया अर्धचालक सूचकाङ्के १.३३% गिरावट

*COMEX सुवर्णं नवीनं उच्चं प्राप्नोति

२० अगस्त (मङ्गलवासरे), स्थानीयसमये, त्रयः प्रमुखाः अमेरिकी-शेयर-सूचकाङ्काः किञ्चित् न्यूनाः अभवन्, यत्र नास्डैक् तथा एस एण्ड पी ५०० इत्येतयोः पूर्वाष्ट-व्यापारदिनानां लाभस्य समाप्तिः अभवत् अमेरिकी-शेयर-आर्जन-रिपोर्ट्, फेडरल् रिजर्व-समागमस्य कार्यवृत्तं, जैक्सन-होल्-नगरे केन्द्रीय-बैङ्कस्य वार्षिक-समागमे पावेल्-महोदयस्य भाषणं च विषये मार्केट् निरन्तरं केन्द्रितः अस्ति

दिनस्य समाप्तिपर्यन्तं डाउ जोन्स औद्योगिकसरासरी पूर्वव्यापारदिनात् ६१.५६ अंकैः पतित्वा ४०८३४.९७ अंकैः समाप्तः अभवत्, यत् ०.१५% न्यूनता अभवत्; 0.20%;

एनवीडिया २.१२% न्यूनीकृतः, फिलाडेल्फिया अर्धचालकसूचकाङ्कः १.३३% न्यूनः अभवत् । अमेरिकी-समूहेषु हाले एव उत्थानस्य पृष्ठतः प्रौद्योगिकी-भण्डारः विशेषतः अर्धचालक-भण्डारः मुख्यः चालकः अभवत् ।

साइबरसुरक्षाकम्पनी पालो आल्टो नेटवर्क्स् ७.२% अधिकं बन्दं कृतवती कम्पनीयाः चतुर्थे त्रैमासिके परिणामाः अपेक्षां अतिक्रान्तवन्तः तथा च तस्याः समायोजितं अर्जनस्य मार्गदर्शनं अपेक्षितापेक्षया अधिकं आसीत्।

गृहसुधारविक्रेता Lowe's इत्यस्य वार्षिकलाभस्य तुलनीयविक्रयस्य च पूर्वानुमानस्य न्यूनीकरणस्य अनन्तरं स्थूल-आर्थिक-वातावरणस्य दबावस्य कारणतः कम्पनीयाः वार्षिक-लाभस्य तुलनीय-विक्रय-पूर्वसूचनायाः च न्यूनता अभवत्

शुक्रवासरे, अगस्तमासस्य २३ दिनाङ्के, स्थानीयसमये, संयुक्तराज्यसंस्थायाः वायोमिङ्ग्-नगरस्य जैक्सन्-होल्-नगरे वार्षिक-केन्द्रीय-बैङ्क-वार्षिक-समागमस्य समये फेडरल्-रिजर्व-अध्यक्षः पावेल्-इत्येतत् महत्त्वपूर्णं भाषणं करिष्यति यत् वैश्विकं ध्यानं आकर्षयिष्यति |. विश्लेषकाः सामान्यतया वदन्ति यत् पावेल् एतत् अवसरं स्वीकृत्य पुष्टिं करिष्यति यत् फेडरल् रिजर्वः व्याजदरेषु कटौतीं करिष्यति, निवेशकानां ध्यानं व्याजदरेषु कटौतीं कर्तव्यं वा इति तः दरकटनस्य विस्तारं यावत् स्थानान्तरितम् अस्ति।

"यदि व्यापारिणः शृण्वन्ति यत् दरकटनम् आगच्छति तर्हि शेयरबजारः सकारात्मकं प्रतिक्रियां दास्यति। यदि ते तां वार्ताम् न शृण्वन्ति यत् वयं श्रोतुम् इच्छामः तर्हि तत् धनस्य कार्यकारी प्रबन्धनिदेशकस्य एरिक् बेली इत्यस्य विशालविक्रयं प्रेरयिष्यति management at Steward Partners Global Advisory Beiley said: "विपण्यं अतीव विश्वसिति यत् दरकटनं शीघ्रमेव आगमिष्यति। यदि पावेल् इत्यनेन अग्रे गन्तुं मार्गः एषः एव इति न बोधयति तर्हि आश्चर्यं भविष्यति।

ब्लूमबर्ग्-नगरस्य स्थूल-रणनीतिज्ञः सिमोन-वाइट् इत्यनेन उक्तं यत् पावेल् इत्ययं अवसरं स्वीकृत्य एतत् बोधयितुं शक्नोति यत् अमेरिका-देशस्य मन्दतायाः जोखिमः सीमितः अस्ति, अतः अर्थव्यवस्थायाः कृते सम्पत्ति-मूल्यानां नकारात्मक-प्रभावस्य जोखिमः अधिकं न्यूनीकरोति |. व्हाइट् इत्यनेन उक्तं यत् पावेल् निःसंदेहं फेडस्य प्रतिक्रियाकार्यस्य कृते आँकडानां निर्भरतायाः उपरि बलं दास्यति, परन्तु अमेरिकी अर्थव्यवस्थायाः सापेक्षस्वास्थ्यस्य विषये अपि बलं दातुं शक्नोति, येन मन्दतायाः प्रतिक्रियापाशं विपण्यं प्रेरयितुं शक्नोति इति जोखिमं न्यूनीकरोति। विपणेन अपेक्षितस्य दरकटनस्य परिमाणं पुनः मूल्यनिर्धारणाय दुर्बलं दृश्यते।

केचन विश्लेषकाः निवेशकान् चेतवन्तः यत् पावेल् इत्यस्मात् बहु स्पष्टवचनानि न अपेक्षितव्याः इति। अमेरिकी-बैङ्क-धन-प्रबन्धनस्य राष्ट्रिय-निवेश-रणनीतिज्ञः टॉम-हेन्लिन् अवदत् यत्, "अतीतानां जैक्सन-होल्-भाषणानां पश्चात् पश्यन् पावेल्-महोदयात् अतीव स्पष्टानि टिप्पण्यानि प्राप्नुमः इति असम्भाव्यम्

न्यूयॉर्क फेडस्य पूर्वाध्यक्षः विलियम डड्ले इत्यनेन उक्तं यत् पावेल् संकेतं दातुं शक्नोति यत् मौद्रिकनीतेः कठोरीकरणं इदानीं आवश्यकं नास्ति, परन्तु अस्य दौरस्य प्रथमव्याजदरे कटौतीयाः विस्तारस्य संकेतं न दास्यति, विशेषतः अकृषिवेतनसूची भविष्यति इति विचार्य released on September 6. प्रतिवेदनम्।

सम्प्रति व्यापारिणः सामान्यतया फेडरल् रिजर्व् सेप्टेम्बरमासे व्याजदरेषु कटौतीं करिष्यति इति अपेक्षां कुर्वन्ति, परन्तु अद्यापि कटौतीयाः विस्तारस्य विषये असहमतिः अस्ति । सिटीग्रुप् इत्यस्य मतं यत् अस्मिन् सप्ताहे प्रथमेषु कतिपयेषु दिनेषु सार्वजनिकरूपेण वक्तुं अल्पाः फेड-अधिकारिणः सन्ति, अतः शुक्रवासरे पावेल्-महोदयस्य टिप्पण्याः विशेषतया महत्त्वपूर्णाः सन्ति, अतः एव विकल्पव्यापारिणः अपेक्षां कुर्वन्ति यत् एस एण्ड पी ५०० सूचकाङ्कस्य अस्थिरता १% अधिका भविष्यति, यद्यपि सः वर्धते वा पतति वा शुक्रवासरे एतत् पूर्वानुमानं एट्-द-मनी-कॉल-पुट-विकल्पानां व्ययस्य आधारेण भवति ।

गोल्डमैन् सैच्स् इत्यनेन अद्यैव २०२४ तमे वर्षे अमेरिकादेशस्य मन्दतायाः सम्भावना २५% तः २०% यावत् न्यूनीकृता यत् नवीनतमाः महङ्गानि आर्थिकानि च आँकडानि मन्दतायाः स्पष्टलक्षणं न दर्शयन्ति इति आधारेण

फेड-राज्यपालः बोमैन् अगस्त-मासस्य २० दिनाङ्के अवदत् यत् अद्यापि सा मन्यते यत् महङ्गायां ऊर्ध्वगामिनी जोखिमाः सन्ति, परन्तु यदि मूल्यवृद्धिः मन्दं भवति तर्हि क्रमेण व्याजदराणां न्यूनीकरणं उचितं भविष्यति इति।

बोमनस्य मतं यत् "महङ्गानि न्यूनीकर्तुं किञ्चित् अधिका प्रगतिः अभवत्" इति अन्तिमेषु मासेषु, परन्तु "भूराजनीतिकतनावानां वर्धने, अतिरिक्तवित्तीयप्रोत्साहनस्य, प्रवासस्य कारणेन आवासस्य वर्धितायाः माङ्गल्याः" कारणेन उल्टावस्थायाः जोखिमाः अवशिष्टाः सन्ति

वस्तुविपण्ये २० दिनाङ्के अन्तर्राष्ट्रीयतैलस्य मूल्यं न्यूनीकृत्य न्यूयॉर्क-मर्कान्टाइल-एक्सचेंज-मध्ये सितम्बर-मासस्य वितरणार्थं लघुकच्चे तेलस्य वायदा मूल्यं ३३ सेण्ट् न्यूनीकृत्य प्रतिबैरल् ७४.०४ अमेरिकी-डॉलर्-रूप्यकाणि अभवत्, यत् न्यूनता अभवत् ०.४४% इत्यस्य ।

अमेरिकी-डॉलरस्य दुर्बलतायाः, फेडरल् रिजर्वस्य व्याजदरेषु कटौतीयाः अपेक्षासु सुदृढतायाः च कारणेन सुवर्णस्य मूल्यं स्वलाभं निरन्तरं कर्तुं धक्कायते स्म, यत्र COMEX सुवर्णस्य वायदा ०.४२% वर्धमानं प्रति औंसं २,५५२.१ डॉलरं यावत् अभवत्