समाचारं

शेन् टेमु इत्यस्य विरुद्धं प्रतिलिपिधर्मस्य उल्लङ्घनस्य मुकदमान् अकरोत्: मूल्यनिर्धारणम् अतीव न्यूनम् आसीत्, विक्रयः च हानिम् अवाप्तवान्

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीएनबीसी-संस्थायाः अनुसारं चीन-देशेन सह सम्बन्धयुक्तः द्रुत-फैशन-विशालकायः शेन् प्रतिद्वन्द्वी टेमु-इत्यस्य विरुद्धं मुकदमान् कुर्वन् अस्ति, यत्र सः विक्रेता स्वस्य डिजाइन-चोरीं कृत्वा स्वस्य साम्राज्यस्य व्यवसायस्य निर्माणार्थं नकली-बौद्धिक-सम्पत्त्याः उल्लङ्घनस्य, धोखाधड़ीयाः च उपयोगं करोति इति आरोपं कुर्वन् अस्ति

सोमवासरे वाशिङ्गटन-डी.सी.-सङ्घीयन्यायालये दाखिलः एषः मुकदमाः तदा आगच्छति यदा शेन् स्वयं लेवी स्ट्रॉस्, एच् एण्ड एम इत्यादीनां विविधब्राण्ड्-स्वतन्त्रकलाकारानाम् अपि एतादृशान् आरोपान् प्रतिकारयति।

शेन् शिकायतया पीडीडी होल्डिङ्ग्स् इत्यस्य स्वामित्वे टेमु इत्यस्य उपरि आरोपं करोति यत् एतत् वैधं ऑनलाइन मार्केटप्लेस् इति अभिनयं करोति यतोहि एतत् विक्रेतारः अन्येषां ब्राण्ड्-डिजाइनं चोरयितुं प्रोत्साहयति ततः तेषां उत्पादानाम् उल्लङ्घनं स्वीकृत्य अपि मञ्चात् स्वस्य उत्पादानाम् अपसारणं कर्तुं निवारयति।

अभियोगपत्रे आरोपः अस्ति यत् - टेमु इत्यनेन अमेरिकी उपभोक्तृभ्यः अत्यन्तं न्यूनमूल्येषु स्वस्य मोबाईल-अनुप्रयोगानाम् डाउनलोड्-करणाय, उपयोगाय च प्रलोभनं कृतम् । परन्तु एतेषां उत्पादानाम् विक्रयात् तेमुः लाभं न प्राप्नोत्, येषां मूल्यं एतावत् न्यूनम् आसीत् यत् तेमुः प्रत्येकं विक्रयं अनुदानं दातव्यः आसीत्, प्रत्येकं व्यवहारे धनस्य हानिः अपि कर्तव्यः आसीत्

मुकदमे अत्र अपि उक्तं यत् - विक्रेतारः अन्येषां बौद्धिकसम्पत्त्याधिकारस्य उल्लङ्घनाय प्रोत्साहयित्वा नकली अथवा घटियावस्तूनि विक्रेतुं प्रोत्साहयित्वा एव तेमुः अनुदानं ददाति महतीं हानिं न्यूनीकर्तुं शक्नोति।

प्रतिस्पर्धात्मकौ ई-विक्रेताभ्यां अति-निम्नमूल्येन, स्वस्य पारम्परिकप्रतिद्वन्द्वीभ्यः दूरं श्रेष्ठतया प्रवृत्तीनां प्रतिक्रियां दातुं क्षमता च खुदरा-उद्योगं तूफानेन गृहीतवन्तौ

मार्गे द्वयोः कम्पनीयोः श्रमप्रथानां, चीनसर्वकारेण सह सम्बन्धः, अन्यब्राण्ड्-डिजाइनस्य कथितप्रयोगः च इति कारणेन पर्याप्तं आलोचना अभवत्

विपण्यभागाय स्पर्धां कुर्वन्तौ द्वौ कम्पनौ परस्परं घोटालानां श्रृङ्खलायाः आरोपं कर्तुं न्यायालयं गतवन्तौ। गतवर्षे टेमु इत्यनेन शेन् इत्यस्य विरुद्धं प्रतिलिपिधर्मस्य उल्लङ्घनस्य आरोपः कृतः, आपूर्तिकर्तानां कृते माफियाशैल्या धमकीप्रयोगेन तेषां अनन्यसमझौतानां कृते बाध्यतायाः आरोपः कृतः

शेन् इत्यस्य शिकायतया कम्पनी टेमु इत्यस्य उपरि बेशर्म अवैध आचरणस्य आरोपं कृतवती ।

कम्पनीयाः कथनमस्ति यत् न्यूनातिन्यूनम् एकः टेमु-कर्मचारिणः बहुमूल्यं व्यापाररहस्यं चोरितवान्, यत्र सर्वाधिकविक्रयित-शेन्-उत्पादाः, आन्तरिक-मूल्यनिर्धारण-सूचना च सन्ति, येन तस्याः प्रतिस्पर्धायां सहायता कृता

ततः चोरितानां सूचनानां उपयोगेन टेमु इत्यनेन स्वविक्रेतृभ्यः एतानि अन्येषां च सर्वोत्तमविक्रयितानां शेन्-उत्पादानाम् प्रतिलिपिं कृत्वा टेमु-जालस्थले, मोबाईल-अनुप्रयोगेषु च नकली-उत्पादानाम् विक्रयणं कर्तुं निर्देशः दत्तः इति अभियोगपत्रे उक्तम्।

तेमुः कोऽपि साधारणः उल्लङ्घकः नास्ति इति सूट् वदति। नकली शेन् उत्पादानाम् प्रचारार्थं टेमुः प्रतिलिपिधर्मयुक्तानि चित्राणि प्रतिलिख्य शेन् उत्पादैः सह प्रायः समानानि चित्राणि प्रतिलिखितवान् तथा च टेमु इत्यस्य वेबसाइट् तथा मोबाईल एप्लिकेशन्स् इत्यत्र प्रचारप्रतिमरूपेण उपयोगं कृतवान्, अथवा विक्रेतृभ्यः तान् उपयोक्तुं निर्देशं दत्तवान्


शेन्-तेमुयोः डिजाइनाः पार्श्वे पार्श्वे दर्शिताः सन्ति । चित्रस्य स्रोतः : कोलम्बियामण्डलस्य अमेरिकीजिल्लान्यायालयः

कम्पनी इत्यनेन अपि उक्तं यत् तेमुः शेन्-मञ्चात् टेमु-मञ्चं प्रति ग्राहकानाम् भ्रान्तिं कर्तुं सामाजिक-माध्यम-साइट् X इत्यत्र शेन्-इत्यस्य अनुकरणं कृतवान् ।

शिकायतया टेमु-प्रायोजितस्य गूगल-विज्ञापनस्य स्क्रीनशॉट् अन्तर्भवति स्म यस्मिन् शीर्षके शेन् इति दृश्यते स्म, परन्तु URL तेमु इति आसीत् ।

उपभोक्तृभ्यः अधिकं वञ्चनाय टेमु इत्यनेन स्वस्य सशुल्कसामाजिकमाध्यमप्रभावकान् अपि निर्देशितं यत् तेमु उत्पादाः (प्रायः शेन् उत्पादानाम् नकलीः) प्रामाणिकशेन् उत्पादानाम् अपेक्षया सस्ताः उच्चगुणवत्तायुक्ताः च इति मिथ्यारूपेण दावान् कुर्वन्तु इति अभियोगपत्रे उक्तम्। तेमुः शेन् इत्यस्य अनुकरणार्थं बहु प्रयत्नम् अकरोत्, यत्र शेनतः शिकारसंसाधनाः, कर्मचारीः, आपूर्तिकर्ताः च सन्ति ।

शेन् इत्यस्य ८० पृष्ठीयशिकायतया एकदर्जनाधिकानि वस्त्राणि, डिजाइनस्य च नमूनानि सूचीबद्धानि सन्ति येषां प्रतिलिपिं तेमुः कृतवान् इति कथ्यते ।

कम्पनी न्यायालयं स्वपक्षे निर्णयं दातुं अन्यमागधानां च मध्ये टेमु इत्यस्य शेन् इत्यस्य गोपनीयसूचनाः उपयोक्तुं निषेधं कर्तुं आदेशं निर्गन्तुं आह।

सीएनबीसी इत्यस्य टिप्पणीं कर्तुं तेमुः प्रतिक्रियां न दत्तवान्।