समाचारं

औद्योगिकप्रतिभूतिः : कः बैंकान् क्रीणाति ?

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ज़िटोङ्ग वित्त एपीपी इत्यस्मै सूचितं यत् औद्योगिकप्रतिभूतिभिः शोधप्रतिवेदनं जारीकृतम् यत् अस्मिन् वर्षे बङ्कक्षेत्रस्य प्रदर्शनस्य अग्रणी अस्ति इति १९.०८% यावत् शेनवान्बैङ्कसूचकाङ्कः १९.०८% वर्धितः, सर्वेषु ३१ प्रथमस्तरीयउद्योगेषु प्रथमस्थानं प्राप्तवान्, आयेन सह द्वितीयस्थानं १०% अतिक्रम्य । तेषु चीनस्य पञ्चानां प्रमुखानां बङ्कानां, चीनस्य कृषकबैङ्कानां च शेयरमूल्यानि नूतनानि उच्चतमानि स्तरं प्राप्तवन्तः । एकतः बङ्कानां उदयस्य पृष्ठतः अस्मिन् वर्षे उच्चविजयदरेण निश्चयेन च अनुसरणस्य वातावरणे विपणः बङ्कैः, विशेषतः पञ्चभिः प्रमुखैः बङ्कैः, प्रतिनिधितस्य लाभांशस्य न्यूनमात्रायां दिशां अनुसृत्य गच्छति। किं महत्त्वपूर्णं वृद्धिनिधिषु परिवर्तनम् - वर्षस्य आरम्भात् एव एतत् बहुवारं बोधितं यत् अस्मिन् वर्षे प्रमुखाः वृद्धिनिधिः मुख्यतया द्वौ प्रकारौ स्तः, एकः ईटीएफ अपरः बीमा। एतयोः कोषयोः बङ्केभ्यः आवंटनस्य तुल्यकालिकः अधिकः अनुपातः अस्ति, अतः ते बङ्कवृद्धेः महत्त्वपूर्णः चालकः अभवत् ।

औद्योगिकप्रतिभूतिविषये मुख्यदृष्टिकोणाः निम्नलिखितरूपेण सन्ति ।

1. प्रीमियमस्य उच्चवृद्ध्या बीमानिधिनां बृहत् प्रवाहः अभवत्, येन विपण्यां निधिवृद्धिः अभवत्, विशेषतः बैंकक्षेत्रे, यस्य स्थानं महती अस्ति।

राष्ट्रीयवित्तीयसेवाब्यूरोद्वारा प्रकाशितदत्तांशस्य अनुसारं जून २०२४ यावत् अस्मिन् वर्षे बीमाकम्पनीनां संचयीप्रीमियम-आयः वर्षे वर्षे १०.६५% वर्धितः अस्ति, तथा च बीमाकोषस्य उपयोगस्य शेषे अपि तुलने ९.६२% वृद्धिः अभवत् वर्षस्य आरम्भेण सह, यस्य परिणामेण बीमानिधिविनियोगस्य महती माङ्गलिका भवति । अतः यद्यपि अस्मिन् वर्षे समग्रं विपण्यप्रदर्शनम् अद्यापि तुल्यकालिकरूपेण दुर्बलम् अस्ति तथापि बीमानिधिनां इक्विटीस्थानानि अपि ऐतिहासिकरूपेण न्यूनस्तरस्य सन्ति परन्तु बीमानिधिनां निरपेक्षपरिमाणे वृद्ध्या अद्यापि विपण्यां महतीं तरलतां प्रविष्टवती । २०२४ तमस्य वर्षस्य जूनमासपर्यन्तं सम्पत्तिबीमा + जीवनबीमा (कुलबीमापुञ्जस्य ९६.६% भागं गृह्णाति) द्वारा धारितानां कुल-स्टॉक-निधिषु वर्षस्य आरम्भात् क्रमशः १३६.९ अरब-युआन्, १६९.३ अरब-युआन् च वृद्धिः अभवत्, एषा दुर्लभा वृद्धिः अभवत् अस्मिन् वर्षे विपण्यां।




तेषु बीमानिधिनां बृहत्तमधारकत्वेन बङ्काः अपि निरन्तरं प्रवाहस्य, बीमानिधिविनियोगस्य वर्धनेन च महत्त्वपूर्णं लाभं प्राप्तवन्तः अस्मिन् वर्षे आरम्भात् एव वयं वुक्सीबैङ्क इत्यादीनि क्रमेण बीमाकम्पनीभिः धारितानि प्रकरणानि दृष्टवन्तः। तस्मिन् एव काले २०२४ तमस्य वर्षस्य प्रथमत्रिमासिकप्रतिवेदनपर्यन्तं बङ्कानां धारणानां बीमापुञ्जस्य ४८.३% भागः आसीत्, यत् वर्षस्य आरम्भात् ०.८pct वृद्धिः अभवत्, यत् दर्शयति यत् अद्यापि बङ्काः बीमापुञ्जस्य निरपेक्षकेन्द्रं भवन्ति आवंटनम् ।


2. अस्मिन् वर्षे ईटीएफ-संस्थाः विपण्यां महत्त्वपूर्णा सीमान्तवृद्धिः अभवन्, तथा च बङ्कानां स्थानानां सर्वाधिकं अनुपातः अस्ति ।

अस्मिन् वर्षे ईटीएफ-निधिषु महत्त्वपूर्णं प्रवाहः अभवत् तथा च मुख्यतया सीएसआई ३०० सूचकाङ्के बृहत्तमः भार-उद्योगः इति रूपेण बङ्कानां अपि महत्त्वपूर्णः लाभः अभवत् अनुमानानुसारं अगस्तमासस्य १६ दिनाङ्कपर्यन्तं वर्षे स्टॉक-ईटीएफ-समूहस्य शुद्धप्रवाहः प्रायः ६२९.३ अरब युआन् आसीत्, यस्मिन् व्यापक-आधारित-ईटीएफ-इत्यस्य शुद्ध-प्रवाहः ६३५.९ अरब-युआन् आसीत्, अन्येषु वर्गेषु लघु-शुद्ध-बहिर्वाहः दृष्टः व्यापक-आधारित-ईटीएफ-वृद्धेः मूल-स्रोतः अस्ति, तथा च ईटीएफ-उत्पादाः ये CSI 300 सूचकाङ्कस्य निरीक्षणं कुर्वन्ति, तेषां सर्वाधिकं प्रवाहः भवति, यत्र वर्षे प्रायः 447.7 अरब-युआन्-रूप्यकाणां शुद्ध-प्रवाहः भवति, यत् सर्वेषां व्यापक-आधारित-शुद्धस्य 70% अधिकं भवति प्रवाहाः ।




अतः निधिभिः विपण्यशैल्याः प्रभावः, आकारः च एषा एव दिशा यस्मिन् अस्मिन् वर्षे विपण्यस्य ध्यानं दातव्यम् ।

अस्मिन् वर्षे वयं मार्केट् तथा अग्रणीशैल्याः उपरि बलं दद्मः एकः प्रमुखः कारकः वृद्धिशीलनिधिनां कृते अपि चैनलः अस्ति - बीमा तथा ईटीएफ सर्वे आवंटनस्य कोररूपेण मार्केट् लीडरस्य उपयोगं कुर्वन्ति, मार्केट् लीडरशैलीं वास्तविकबीटा भवितुं चालयति अस्मिन् वर्षे विपण्यम्।

तदतिरिक्तं वित्तीयसंशोधनस्य आवश्यकतायाः विषये अपि ध्यानं दातव्यं पूर्वं "वित्तपोषणं शैलीं निर्धारयति" इति विषये बलं दत्तम् अस्ति । अस्मिन् वर्षे आरम्भात् एव वयं विपण्यस्य मुख्यरेखायां पूंजीयाः प्रभावं दृष्टवन्तः - मौलिकदृष्ट्या बङ्कानां उदयस्य प्रभावीरूपेण व्याख्यानं कर्तुं न शक्यते, पूंजी च अधिकं महत्त्वपूर्णं चालककारकम् अस्ति

जोखिम चेतावनी

आर्थिकदत्तांशस्य उतार-चढावः, अपेक्षायाः परं नीति-कठिनीकरणं, फेडरल् रिजर्व-संस्थायाः अपेक्षायाः परं व्याजदराणि वर्धयितुं च ध्यानं दत्तव्यम् ।