समाचारं

विद्युत्वाहनेषु बहुधा अग्निः भवति, दक्षिणकोरिया तहखाने प्रवेशदहलीजं स्थापयितुं योजनां करोति

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य मासस्य आरम्भे दक्षिणकोरियादेशे इन्चेओन्-नगरस्य भूमिगतपार्किङ्गस्थाने मर्सिडीज-बेन्ज्-विद्युत्कारस्य लिथियम-बैटरी-विस्फोटः जातः, यत्र समीपस्थेषु ८८०-कारानाम् क्षतिः अभवत्, प्रायः १६०० गृहेषु एकसप्ताहं यावत् जलस्य विद्युत्-क्षयस्य च कारणं जातम् अस्याः घटनायाः कारणात् दक्षिणकोरियादेशे विद्युत्वाहनानां उपरि बृहत्प्रमाणेन प्रतिबन्धः अपि अभवत् । अस्य कृते दक्षिणकोरियासर्वकारेण नूतनं मार्गदर्शिका जारीकृता यत् विद्युत्वाहनानां भूमिगतपार्किङ्गस्थानेषु प्रवेशे ९०% अधिकं शुल्कं न ग्रहीतव्यम् इति परन्तु एषा अपेक्षाकृतं "अर्थहीन" नीतिः विद्युत्वाहनस्वामिनः असन्तुष्टिं प्रज्वलितवती अस्ति यत् अनेके विशेषज्ञाः विद्युत्वाहनप्रयोक्तारः च अवदन् यत् एषः प्रतिबन्धः अवास्तविकः अस्ति तथा च सर्वकारस्य आपत्कालीनचिकित्सायाः पूर्णतया "विफलः कदमः" अस्ति

80%、90%

कोरियादेशस्य मीडिया-सञ्चारमाध्यमानां समाचारानुसारं सियोल-नगरस्य सर्वकारः केवलं ९०% बैटरी-शक्तितः न्यूना विद्युत्-वाहनानां कृते सेप्टेम्बर-मासस्य अन्ते आरभ्य भूमिगत-पार्किङ्ग-स्थानेषु प्रवेशं कर्तुं योजनां करोति सार्वजनिकपार्किङ्गस्थानेषु द्रुतचार्जिंग-ढेराः परीक्षण-आधारेण चार्ज-प्रतिबन्धानां अधीनाः सन्ति, यत्र अधिकतम-चार्जिंग-क्षमता ८०% नियन्त्रिता भवति, तथा च क्रमेण निजी-सञ्चालकानां कृते विस्तारिता भविष्यति

तस्मिन् एव काले केचन क्षेत्राणि विशिष्टस्थानेषु विद्युत्वाहनानां उपयोगं तावत्पर्यन्तं प्रतिबन्धयन्ति यावत् प्रासंगिकाः अग्निशामकसुविधाः आवश्यकतां न पूरयन्ति । उदाहरणार्थं एच् शिपिङ्ग कम्पनी इत्यनेन उल्लेउङ्ग्डो-उल्जिन्-योः मध्ये जहाजेषु विद्युत्वाहनानां भारः 1 सितम्बर् दिनाङ्कात् आरभ्य यावत् प्रासंगिकाः अग्निशामकयन्त्राणि आवश्यकताः न पूरयन्ति तावत् यावत् स्थगयितुं निर्णयं कृतवती ग्योङ्ग्गी-प्रान्तस्य प्योङ्गटाक्-नगरेण भूमिगत-चार्जिंग-सुविधाः भूमौ स्थानान्तरयन्तः अपार्टमेण्ट्-कृते अनुदानं दातुं निर्णयः कृतः अस्ति ।

अस्मिन् मासे प्रारम्भे विद्युत्वाहनस्य अग्निदुर्घटनायाः अनन्तरं दक्षिणकोरियासर्वकारेण स्थापितः एषः नवीनतमः प्रतिबन्धः अस्ति। अगस्तमासस्य प्रथमे दिने एषः दुर्घटना अभवत् । दक्षिणकोरियादेशस्य राजधानी सियोल्-नगरस्य पश्चिमदिशि स्थिते इन्चेओन्-नगरे एकस्य अपार्टमेण्टस्य भूमिगतपार्किङ्गस्थाने निरुद्धं मर्सिडीज-बेन्ज्-इत्येतत् विद्युत्कारं घनः धूमं उत्सर्जयति स्म, सेकेण्ड्-मात्रेषु एव अग्निम् अकुर्वत् ८ घण्टानां अनन्तरं एव अन्ततः अग्निः निष्प्रभः, धूमनिःश्वासस्य कारणेन २३ निवासिनः चिकित्सालये निक्षिप्ताः । केचन निवासिनः अपि स्वस्य अपार्टमेण्ट्-मध्ये विद्युत्-जल-विच्छेद-कारणात् आश्रयस्थानेषु गन्तुं बाध्यन्ते स्म ।

अग्निना सम्पूर्णे दक्षिणकोरियादेशे आतङ्कः उत्पन्नः । इन्चेओन् अग्निशामकविभागस्य प्रवक्ता अवदत् यत् यद्यपि अग्निदुर्घटनायाः अन्वेषणं अद्यापि प्रचलति तथापि निगरानीयदृश्यानि दर्शयन्ति यत् अग्निः विद्युत्वाहनस्य बैटरीद्वारा अभवत्।

परन्तु विशेषज्ञाः दर्शयन्ति यत् लिथियम-आयन-बैटरीनां चार्जिंग् प्रक्रिया अग्निसमस्यायाः कुञ्जी नास्ति, अग्नौ अतिचार्जिंग् अपि निर्णायकं कारकं न भवति दक्षिणकोरियादेशस्य सुङ्गक्युन्क्वान्विश्वविद्यालयस्य ऊर्जाविज्ञानस्य प्राध्यापकः यूं वोन्-सब् इत्यनेन दर्शितं यत् विद्युत्वाहनानां डिजाइनस्य आरम्भादेव बैटरी कदापि पूर्णतया चार्ज न भवति यद्यपि डैशबोर्ड् मध्ये बैटरी १०० इति दृश्यते % पूर्णं, वास्तविकं शुल्कस्तरं केवलं प्रायः ८०% भवितुम् अर्हति । तदतिरिक्तं यून् इत्यनेन इदमपि दर्शितं यत् पूर्णतया चार्जं कृत्वा बैटरीषु अग्निप्रकोपस्य सम्भावना अधिका भवति इति दावो न पुष्टः। दक्षिणकोरियादेशे विगतत्रिषु वर्षेषु १३९ विद्युत्वाहनअग्निदुर्घटनासु केवलं २६ चार्जिंग्-काले एव अभवन् इति आँकडानि दर्शयन्ति ।

तदतिरिक्तं कोरियासर्वकारेण प्रस्तावितं "८०%" "९०%" इति अनेके कारस्वामिनः अतीव हास्यास्पदं मन्यन्ते, यतः एतौ सङ्ख्याद्वयं शिरसि शिरः थपथपानेन निर्धारितं यादृच्छिकसङ्ख्या इव दृश्यते अन्ये तु आक्रोशन्ति स्म यत् यदा इन्धनवाहनेषु अग्निः भवति तदा सर्वकारेण कदापि ईंधनस्य प्रतिबन्धः न निर्गतः, यदि च वास्तवमेव एतावत् खतरनाकं भवति तर्हि दक्षिणकोरियासर्वकारेण प्रथमतया विद्युत्वाहनक्रयणार्थं जनान् न प्रोत्साहयितव्यम् आसीत् इति

"विद्युत् कार भयम्"।

दक्षिणकोरिया विद्युत्वाहनानां प्रमुखः उत्पादकः अस्ति, तत्र स्थानीयवाहननिर्मातारः हुण्डाई, किआ च सन्ति । गतवर्षे दक्षिणकोरियादेशे नूतनकारविक्रयस्य ९.३% भागः विद्युत्वाहनानां भवति । सम्प्रति कोरियादेशस्य विद्युत्वाहनविपण्ये एतस्याः घटनाश्रृङ्खलायाः प्रभावः अभवत् । दक्षिणकोरियादेशस्य केबीएस-टीवी-स्थानकस्य अगस्तमासस्य १३ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं विपण्यां विक्रयणार्थं सेकेण्ड्-हैण्ड्-विद्युत्-वाहनानां संख्या निरन्तरं वर्धते इन्चेओन्-अग्न्याः अनन्तरं सप्ताहे कोरियादेशस्य सेकेण्ड्-हैण्ड्-कार-व्यापार-मञ्चे पूर्वसप्ताहस्य तुलने १८४% पञ्जीकरणानां संख्या वर्धिता अस्ति विशेषतः, मर्सिडीज-बेन्ज EQE 350 मॉडलस्य मूल्यं यत् अस्मिन् समये अग्निम् आकर्षितवान्, तस्य मूल्यं सेकेण्ड्-हैण्ड् कार-व्यापार-मञ्चे प्रायः 50 मिलियन वोन (10 मिलियन वोनः प्रायः 52,700 युआन्) यावत् न्यूनीकृतम् अस्ति

दक्षिणकोरियादेशस्य "केन्द्रीयदैनिकसमाचारः" इति पत्रिकायां सम्पादकीयं प्रकाशितं यत् दक्षिणकोरियादेशे वर्तमानकाले लोकप्रियानाम् विद्युत्वाहनानां संख्या ५,००,००० अतिक्रान्तवती अस्ति। यथा यथा वाहनानि अधिकं लोकप्रियाः भवन्ति तथा तथा अग्निनां संख्या अपि वर्धते । कोरिया-अग्निशामकविभागस्य अनुसारं २०२१ तमे वर्षे केवलं २४ विद्युत्वाहनानां अग्निप्रकोपाः अभवन्, ये गतवर्षे ७२ इत्येव वर्धिताः । विगतत्रिवर्षेषु १३९ विद्युत्वाहनानां अग्निप्रकोपेषु ६८ कार्यकाले एव अभवन्, पार्किङ्गस्य (३६ प्रकरणाः) चार्जिंग् (२६ प्रकरणाः) च अग्नयः अपि अभवन्

"दक्षिणकोरियादेशे विद्युत्वाहनानां अग्निदुर्घटनानां क्रमिकघटनायाः कारणात् विद्युत्वाहनानां भयं क्रमेण विस्तारितम् अस्ति "केन्द्रीयदैनिकसमाचारः" इत्यनेन उक्तं यत् विद्युत्वाहनानां प्रवेशं पार्किङ्गं च परितः "विद्युत्वाहननिम्बी सिण्ड्रोम" इति घटना अपि अस्ति प्रसारयन् । केचन जनाः चिन्तयन्ति यत् जनाः विद्युत्वाहनानि क्रेतुं न इच्छन्ति इति कारणतः तत्सम्बद्धाः उद्योगाः संकुचिताः भविष्यन्ति इति ।

तदतिरिक्तं दक्षिणकोरियादेशस्य त्रयः प्रमुखाः विद्युत्वाहनस्य बैटरीनिर्मातारः अपि महतीं कार्यक्षमतायाः दबावस्य सामनां कुर्वन्ति । अस्मिन् वर्षे द्वितीयत्रिमासे एलजी न्यू एनर्जी तथा सैमसंग एसडीआई इत्येतयोः परिचालनलाभयोः वर्षे वर्षे तीव्रः न्यूनता अभवत्, यदा तु एसके ऑन इत्यस्य ११ त्रैमासिकं यावत् क्रमशः हानिः अभवत्

परन्तु हङ्क्योरेह दैनिकपत्रिकायाः ​​अनुसारं एतेषां समायोजनपरिपाटानां सामना केषाञ्चन कानूनीव्यावहारिकचुनौत्यस्य अपि सामना भवति । यथा, विद्युत्वाहनानां कार्यप्रदर्शने प्रतिबन्धाः उपभोक्तृणां निर्मातृणां च मध्ये कानूनीविवादं जनयितुं शक्नुवन्ति, तथा च केषुचित् क्षेत्रेषु केचन विद्युत्वाहनस्वामिनः मन्यन्ते यत् तेषां प्रति अन्यायः क्रियते

अतः विद्युत्वाहनक्षेत्रस्य विशेषज्ञाः मन्यन्ते यत् कोरिया-सर्वकारेण प्रवर्तिताः प्रतिबन्धात्मकाः उपायाः मनोवैज्ञानिक-आरामस्य सदृशाः एव सन्ति । कारस्वामिनः आर्थिकदृष्ट्या योजनायाः आलोचनां कृतवन्तः यत् एषा योजना जनानां सम्पत्तिअधिकारस्य उल्लङ्घनं करोति इति। चार्जिंग् प्रतिबन्धनस्य अर्थः अस्ति यत् विद्युत्वाहनानां चालनपरिधिः अपि सीमितः भवति, विद्युत्वाहनानां उपभोक्तृणां कृते चालनपरिधिः अपि महत्त्वपूर्णेषु कारकेषु अन्यतमः अस्ति यथा, टेस्ला मॉडल वाई इत्यस्य अधिकतमं चालनपरिधिः एकस्मिन् चार्जे ३५० किलोमीटर् यावत् भवति यदा पूर्णतया चार्ज भवति तदा वास्तवतः ३३० किलोमीटर् अधिकं गन्तुं शक्नोति । यदि दक्षिणकोरियादेशेन निर्धारितस्य ८०% चार्जिंगसीमानुसारं गणना क्रियते तर्हि मॉडल वाई प्रतिचार्जं केवलं प्रायः २५० किलोमीटर् यावत् गन्तुं शक्नोति ।

बैटरी सूचनां प्रकटयन्तु

औद्योगिकपक्षे अस्याः घटनायाः कारणात् वाहननिर्मातृणां कृते अपि स्वस्य विद्युत्बैटरी-आपूर्ति-शृङ्खलानां पारदर्शितायाः विस्तारः कृतः । दक्षिणकोरियासर्वकारेण अगस्तमासस्य १३ दिनाङ्के उक्तं यत् सः वाहननिर्मातृभ्यः आग्रहं करिष्यति यत् ते स्वेच्छया स्वविद्युत्वाहनेषु प्रयुक्तानां विद्युत्बैटरीणां ब्राण्ड्-सूचनाः प्रकटयन्तु। देशस्य सर्वकारीयनीतिसमन्वयकार्यालयेन विज्ञप्तौ उक्तं यत्, "अधुना यावत् एतादृशी बैटरी-सूचना जनसामान्यं प्रति उपलब्धा न कृता, अस्य उपायस्य उद्देश्यं विद्युत्वाहनस्वामिषु अग्निचिन्ता न्यूनीकर्तुं वर्तते" इति

पूर्वं मर्सिडीज-बेन्ज्-समूहस्य, बीएमडब्ल्यू-समूहस्य च कोरिया-देशस्य सहायककम्पनयः उभौ स्वस्य विद्युत्वाहनस्य बैटरी-आपूर्तिकर्तानां नामानि प्रकटितवन्तौ ।

मर्सिडीज-बेन्ज-कोरिया-संस्थायाः आधिकारिकजालस्थले लिखितम् अस्ति यत् कम्पनी बहुभ्यः निर्मातृभ्यः बैटरी-कोशिकानां क्रयणं करोति, परन्तु सर्वाणि विद्युत्-वाहन-बैटरी-इत्येतत् शत-%स्वामित्वयुक्तैः सहायक-कम्पनीभिः उत्पाद्यन्ते

सारणीनुसारं तस्य बैटरी मुख्यतया दक्षिणकोरियादेशस्य SK on इत्यस्मात् आगच्छति, तथैव चीनस्य CATL तथा Farasis इत्येतयोः कृते केचन प्राचीनाः मॉडल् LG इत्यस्य बैटरी इत्यस्य उपयोगः कृतः अस्ति । बीएमडब्ल्यू इत्यस्य आधिकारिकजालस्थले सूचीकृतं यत् दक्षिणकोरियादेशे विक्रयमाणानां ११ मॉडल्-मध्ये द्वौ चीनस्य CATL इत्यस्य उपयोगं कुर्वन्ति, शेषेषु नवसु Samsung SDI इत्यस्य उपयोगः भवति ।

दक्षिणकोरियादेशस्य चुङ्गनम् विश्वविद्यालयस्य प्राध्यापकः किम जोन्घूनः विद्युत्वाहनप्रबन्धनप्रणालीनां अध्ययनं करोति सः अवदत् यत् बैटरीसूचनाः प्रकटयितुं एतस्याः समस्यायाः समाधानार्थं लघुपदं भवति। "अस्माभिः अधिकपरिष्कृतैः पूर्वचेतावनीप्रणालीभिः सह बैटरीप्रबन्धनव्यवस्थासु अपि सुधारः करणीयः। विद्युत्वाहनानां विषये जनानां भयं किञ्चित्कालं यावत् निरन्तरं भविष्यति।

सिङ्गापुरस्य लिआन्हे ज़ाओबाओ इत्यस्य सम्बद्धे प्रतिवेदने दक्षिणकोरियादेशस्य कोङ्कुकविश्वविद्यालये अग्नि-आपदानिवारण-एकीकरणविभागस्य प्राध्यापकः ली ह्यङ्ग-सू इत्यनेन उक्तं यत् जनमतं भूमिगतपार्किङ्गस्थानेषु विद्युत्वाहनानां खतराणां विषये केन्द्रीकृता अस्ति, परन्तु... अधिकः गम्भीरः विषयः अग्निसंरक्षणव्यवस्थायाः दोषेषु निहितः अस्ति । अस्मिन् अग्निना विद्युत्वाहनानां अग्निप्रकोपस्य प्रतिक्रियायां अग्निसंरक्षणसुविधानां दुर्बलता उजागरिता, स्वचालितसिञ्चकानां विफलता अपि अग्नीनां समये नियन्त्रणं न कर्तुं महत्त्वपूर्णं कारकम् आसीत्

बीजिंग बिजनेस डेली रिपोर्टर झाओ तियानशु