समाचारं

Denza Z9GT/Z9 आधिकारिकतया विक्रयपूर्वं आरभते यस्य पूर्वविक्रयमूल्यं 339,800 युआनतः आरभ्यते

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सुलभं कारवार्ता २० अगस्त दिनाङ्के डेन्जा जेड्९जीटी/जेड्९ इत्यनेन आधिकारिकतया पूर्वविक्रयः आरब्धः, यस्य पूर्वविक्रयमूल्यं ३३९,८०० तः ४१९,८०० युआन् पर्यन्तं भवति । तस्मिन् एव काले विघटनकारी प्रौद्योगिकीमञ्चः यिसान्फाङ्गः युगपत् मुक्तः अभवत् । यिसान्फाङ्गः वाहनबुद्धिरणनीत्याः आधारेण निर्मितः अस्ति तथा च विश्वस्य प्रथमः प्रौद्योगिकीमञ्चः अस्ति यः एकत्रैव त्रि-मोटर-स्वतन्त्र-ड्राइव्-मूल-पृष्ठ-चक्र-स्टीयरिंग् च साकारं कर्तुं शक्नोति Denza Z9GT इति विश्वस्य प्रथमं मॉडलं यत् Yisanfang इत्यस्य सवारीं करोति यत् इदं 0 तः 0-60 km/h पर्यन्तं 3 सेकेण्ड् मध्ये त्वरितुं शक्नोति, न्यूनतमं घुमावस्य त्रिज्या 5 मीटर् तः न्यूना भवति, Elk परीक्षणस्य स्कोरः 85km/h अधिकं भवति ।

रूपस्य दृष्ट्या नूतनकारस्य उभयतः हेडलाइटसमूहानां विभक्तसंरचना भवति, दीर्घसंकीर्णाकारस्य डिजाइनं च स्वीकुर्वन्ति नूतनकारस्य अग्रे बम्परः थ्रू-टाइप्-वायुप्रवाहः, ताप-विसर्जन-उद्घाटनैः च सुसज्जितः अस्ति, वैकल्पिकः कार्बन-फाइबर-अग्र-ओष्ठः अपि उपलभ्यते डेन्जा जेड् श्रृङ्खला ब्राण्डस्य सेडान् श्रृङ्खला अस्ति Z प्रौद्योगिकी तथा चरम, ९ प्रमुख मॉडल्, तथा च जीटी प्रत्ययः ग्राण्ड् टूरर् विलासिता प्रदर्शनकारस्य प्रत्यक्षव्याख्या अस्ति ।

शरीरस्य पार्श्वे नूतनकारस्य गुप्तद्वारहस्तकं उपयुज्यते, C-स्तम्भे DENZA LOGO इत्यनेन जडितम् अस्ति, सघन-स्पोक् द्विवर्णचक्राणि अपि वाहनस्य क्रीडा-वातावरणं प्रतिबिम्बयितुं शक्नुवन्ति शरीरस्य आकारस्य दृष्ट्या नूतनकारस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ५१८० शुद्धविद्युत् (५१९५ प्लग-इन् संकर)/१९९०/१४८०मि.मी., चक्रस्य आधारः ३१२५मि.मी.

कारस्य पृष्ठभागे दीर्घपट्टी टेललाइट् समूहस्य डिजाइनः तथा च छतस्य स्पोइलरेण सुसज्जितः द्वयविध्वंसकः डिजाइनः, ट्रङ्क् मध्ये इलेक्ट्रॉनिकरूपेण नियन्त्रितः स्पोइलरः च नूतनकारस्य अधिकं युद्धसदृशं वातावरणं ददाति तदतिरिक्तं पुच्छे "यिसान्फाङ्ग" इति चिह्नं प्रतिनिधियति यत् अस्मिन् कारस्य नूतनाः प्रौद्योगिकीः भविष्यन्ति ।

आन्तरिकस्य दृष्ट्या नूतनकारस्य इन्-लाइन् पूर्ण-एलसीडी इन्स्ट्रुमेंट्-पैनलस्य उपयोगः भवति तथा च चतुःस्पोक् बहु-कार्य-सुगति-चक्रं केन्द्र-कन्सोल्-इत्यत्र निलम्बित-मल्टीमीडिया-स्पर्श-पर्दे अपि अस्ति सह-पायलटस्य सम्मुखे एकः आन्तरिकः पटलः एम्बेडेड् मनोरञ्जनपर्दे समग्रं आकारं अधिकं प्रौद्योगिकीयं करोति । नूतनं कारं बहुभिः भण्डारणकक्षैः अपि सुसज्जितम् अस्ति, सम्पूर्णस्य कारस्य चर्मवस्त्रं च प्रत्यक्षतया नूतनकारस्य विलासपूर्णं वातावरणं वर्धयति

डेन्जा Z9GT इत्यस्य आन्तरिकसीटाः एकखण्डस्य सिलाईं विभक्तं च हेडरेस्ट् डिजाइनं स्वीकुर्वन्ति, अग्रे पृष्ठे च आसनानि विद्युत् समायोजनस्य समर्थनं कुर्वन्ति तथा च तापनम्, वायुप्रवाहः, १०-बिन्दुमालिशः इत्यादिभिः कार्यैः सुसज्जिताः सन्ति यात्रीपीठं शून्यगुरुत्वाकर्षणयुक्तं आसनं भवति यत्र आरामस्य उन्नयनार्थं चतुर्दिशायाः समायोज्यपदविश्रामस्थानानि सन्ति । तस्मिन् एव काले कारस्य यात्रिकपीठे बॉस-बटनं भवति, पृष्ठपङ्क्तौ नियन्त्रण-पर्दे च भवति ।

तदतिरिक्तं नूतनकारस्य केन्द्रकन्सोलस्य चैनलक्षेत्रं क्रिस्टल् गियरलीवरयुक्तेन इलेक्ट्रॉनिकशिफ्टिंग्-तन्त्रेण सुसज्जितम् अस्ति गियर पार्किङ्ग बटन। रोचकं तत् अस्ति यत् तस्य अधः भौतिककार्यबटनस्य पङ्क्तिः अपि अस्ति, यत्र गतिजशक्तिपुनर्प्राप्तितीव्रतासमायोजनं, चालनविधिचयनं, वातानुकूलननियन्त्रणं च सन्ति वाहनस्य केन्द्रकन्सोल् त्रयः डेविएलेट् लिफ्ट् स्पीकर-गोपुराणि, द्वयात्मकानि ५०W वायरलेस् चार्जिंग्-पैड्, गुप्त-विद्युत्-वातानुकूलन-आउटलेट्, १२८-रङ्ग-बहुविषय-परिवेश-प्रकाशाः च प्रदाति नूतनं कारं २.१-वर्गमीटर्-वितानद्वयेन + खण्डित-सूर्य-छायाभ्यां, तथैव अग्रे पृष्ठे च पङ्क्तौ चत्वारि उच्च-मृदु-प्रकाश-मेकअप-दर्पणैः अपि सुसज्जितम् अस्ति

उल्लेखनीयं यत् Denza Z9GT अपि 35°C~50°C तापनतापमानेन सह अग्रे पृष्ठे च बुद्धिमान् तापन-शीतलन-द्वय-फ्रिजं प्रदाति तथा च -6°C~+6°C शीतलनतापमानं प्रदाति अग्रे रेफ्रिजरेटरस्य क क्षमता 4L अस्ति तथा च कोकस्य ६ बोतलानि अधः स्थापयितुं शक्यते, पृष्ठीयस्य रेफ्रिजरेटरस्य क्षमता १०L अस्ति, तथा च क्रमशः अग्रे पृष्ठे च केन्द्रस्य बाहुपाशयोः २ शीशकाः शैम्पेनस्य वा ४ बोतलानि वा धारयितुं शक्यन्ते

शक्तिविषये प्लग-इन् हाइब्रिड् मॉडल् २.०टी इञ्जिनेण सुसज्जितं भविष्यति यस्य अधिकतमशक्तिः १५२ किलोवाट् भविष्यति । तस्मिन् एव काले नूतनं कारं त्रीणि मोटराणि अपि सन्ति पृष्ठीयदक्षिणमोटरस्य शिखरशक्तिः २२० किलोवाट् भवति । शुद्धविद्युत्संस्करणं त्रिमोटरप्रणाल्या सुसज्जितं भविष्यति, यत्र त्रयाणां मोटरानां शिखरशक्तिः क्रमशः २३०किलोवाट्, २४०किलोवाट्, २४०किलोवाट् च भविष्यति