समाचारं

OpenAI नूतनानि विशेषतानि विमोचयति यत् उद्यमग्राहकाः अत्यन्तं शक्तिशालिनः AI मॉडल् अनुकूलितुं शक्नुवन्ति

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेंशियल एसोसिएटेड प्रेस, 21 अगस्त (सम्पादक नियू झानलिन्)ईटी मंगलवार, 2019।OpenAIएकं नूतनं विशेषतां विमोचितवान् यत् उद्यमग्राहकाः स्वस्य कम्पनीदत्तांशस्य उपयोगेन स्वस्य शक्तिशालिनः मॉडल् अनुकूलितुं शक्नुवन्तिGPT-4o, यत् भवतः अनुप्रयोगस्य कार्यक्षमतां सटीकता च महतीं सुधारं करिष्यति ।

एतत् कदमः स्टार्टअपरूपेण आगच्छतिकृत्रिमबुद्धिः (AI) ९.उत्पादाः अधिकाधिकं तीव्रस्पर्धायाः सम्मुखीभवन्ति, कम्पनीषु अपि प्रदर्शनार्थं वर्धमानं दबावं वर्ततेनिवेशस्य प्रतिफलनम्।

OpenAI इत्यस्य नवीनतमं अनुकूलनविशेषता प्रायः कृत्रिमबुद्धि-उद्योगे सूक्ष्म-समायोजनम् इति उच्यते । सूक्ष्म-समायोजनेन विद्यमानानाम् एआइ-माडलानाम् अतिरिक्तसूचनाः विशिष्टकार्यस्य वा विषयक्षेत्रस्य वा प्रशिक्षणं भवति ।

इदं विशेषता OpenAI इत्यस्य प्रमुखमाडलस्य कृते नवीनम् अस्ति, तथा च कम्पनी उपयोक्तृभ्यः अन्येषां मॉडल्-सङ्ख्यानां सूक्ष्म-समायोजनाय अपि अनुमतिं ददाति, यत्र GPT-4o mini अपि अस्ति, यत् GPT-4o इत्यस्य सस्तां, अधिकं सुव्यवस्थितं संस्करणम् अस्ति

विगतमासेषु OpenAI भागिनैः सह सूक्ष्म-समायोजन-विशेषतायाः परीक्षणं कृत्वा परिणामानां श्रेणीं प्राप्तवान् ।

यथा, स्टार्टअप Cosine इत्यस्य कृत्रिमबुद्धिसहायकःजिनी, सॉफ्टवेयरविकासकानाम् सहायार्थं विनिर्मितम् । इदं कथ्यते यत् Genie इत्यनेन बेन्चमार्कपरीक्षासु प्रतियोगिनां अपेक्षया दूरं उत्तमं प्रदर्शनं कृतम्, यत् स्वायत्तरूपेण दोषाणां पहिचानं निराकरणं च कर्तुं, विशेषतानां निर्माणं, कोडं पुनः निर्मातुं च उपयोक्तृभिः सह सहकार्यं कर्तुं स्वस्य उत्तमं क्षमतां प्रदर्शितवान्

GPT-4o मॉडलस्य सूक्ष्म-समायोजनेन, GenieSWE-Bench इतिपरीक्षायां ३०% स्कोरं प्राप्तवान्, यत् अस्मिन् क्षेत्रे कृत्रिमबुद्धिप्रतिरूपस्य कृते अद्यावधि सर्वोच्चाङ्कः अस्ति । SWE-Bench इति एकः परीक्षणः यः कृत्रिमबुद्धेः सॉफ्टवेयर-इञ्जिनीयरिङ्ग-क्षमतायाः मूल्याङ्कनं करोति ।

OpenAI API उत्पादनिदेशकः Olivier Godement उक्तवान् यत् कम्पनी आशास्ति यत् उद्यमैः सह प्रत्यक्षतया कार्यं कृत्वा ग्राहकानाम् कृते बाह्यसेवानां अथवा न्यूनशक्तिशालिनां उत्पादानाम् उपयोगं न कृत्वा, स्वस्य अत्यन्तं शक्तिशालिनः मॉडल् अनुकूलनं सुकरं भविष्यति। "प्रवेशस्य बाधाः न्यूनीकर्तुं, उपयोगकाले असुविधां न्यूनीकर्तुं, उत्पादानाम् अथवा सेवानां उपयोगाय सुलभं कर्तुं च वयं सर्वदा अतीव केन्द्रीकृताः आस्मः।"

दत्तांशसुरक्षाप्रश्न

मॉडल् इत्यस्य सूक्ष्म-समायोजनाय ग्राहकाः स्वस्य दत्तांशं OpenAI इत्यस्य सर्वरेषु अपलोड् कर्तुं अर्हन्ति । अतः ग्राहकानाम् कृते दत्तांशसुरक्षा महती चिन्ताजनकः विषयः अभवत् ।

अद्यतने JPMorgan Chase इत्यनेन OpenAI इत्यनेन सह साझेदारी कृत्वा दशसहस्राणां कर्मचारिणां कृते कृत्रिमबुद्धिसहायकं प्रारब्धं यत् तेषां ईमेललेखने, विचारान् जनयितुं, दस्तावेजान् सारांशितुं च इत्यादिषु सहायतां कर्तुं शक्नोति।एतत् वित्तीयक्षेत्रे कृत्रिमबुद्धिप्रौद्योगिक्याः प्रारम्भिकप्रयोगः अपि अस्ति

परन्तु दत्तांशसुरक्षाचिन्तानां कारणात्...एल.एल.एम Suite इत्यस्य सहायकः "पोर्टल्" इत्यस्य रूपेण परिकल्पितः अस्ति यत् उपयोक्तृभ्यः LLM Suite इत्यस्य माध्यमेन बृहत् बाह्यभाषाप्रतिमानं प्राप्तुं शक्नोति, यत्र दत्तांशं बहिः जगति न उजागरयति

अस्मिन् विषये OpenAI इत्यनेन बोधितं यत् सूक्ष्म-समायोजन-विधिः पूर्णतया उद्यमग्राहकानाम् नियन्त्रणे अस्ति, अन्येषां कृत्रिम-बुद्धि-प्रतिमानानाम् प्रशिक्षणार्थं सर्वेषां निवेश-निर्गम-दत्तांशस्य उपयोगः न भविष्यति

OpenAI इत्यनेन सूक्ष्म-समायोजन-विधानानां कृते स्तरित-सुरक्षा-शमनाः अपि कार्यान्विताः येन एतेषां प्रतिरूपानाम् दुरुपयोगः न भवति इति सुनिश्चितं भवति । यथा, ते निरन्तरं सूक्ष्म-परिष्कृत-माडलस्य स्वचालित-सुरक्षा-मूल्यांकनं कुर्वन्ति तथा च अनुप्रयोगाः स्व-उपयोग-नीतिषु अनुपालनं कुर्वन्ति इति सुनिश्चित्य उपयोगस्य निरीक्षणं कुर्वन्ति

ओपनएआइ-संस्थायां अनुकूलनविषये कार्यं कुर्वन् सॉफ्टवेयर-इञ्जिनीयरः जॉन् एलार्ड् इत्ययं कथयति यत् प्रशिक्षणे औसतेन एकघण्टाद्वयं वा भवति । एलार्ड् इत्यनेन अपि उक्तं यत् प्रारम्भे उपयोक्तारः केवलं पाठ-आधारित-दत्तांशस्य उपयोगेन मॉडल्-सूक्ष्म-समायोजनं कर्तुं शक्नुवन्ति, न तु चित्राणि अन्यसामग्री वा ।

(वित्तीय एसोसिएटेड् प्रेसतः निउ झान्लिन्)