समाचारं

किं टेस्ला दक्षिणपूर्व एशियायां कारखानानां निर्माणं त्यक्त्वा चीनीयकारकम्पनीभिः सह स्पर्धां कर्तुं असमर्थः भविष्यति?

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उदयमानविपण्येषु स्पर्धां कर्तुं दौडं कृत्वा टेस्ला कठिनतायाः अभावेऽपि पश्चात्तापं कर्तुं चितवान् ।

कतिपयदिनानि पूर्वं थाईलैण्ड्देशस्य वार्तानुसारं टेस्ला-संस्थायाः दक्षिणपूर्व-एशिया-देशे विद्युत्-वाहन-कारखानस्य निर्माणस्य योजना रद्दीकृता अस्ति स्थानीयतया। टेस्ला चीनदेशं, अमेरिकादेशं, जर्मनीदेशं च विहाय थाईलैण्ड्, मलेशिया, इन्डोनेशिया, अन्यत्र वा नूतनानां गीगाफैक्टरीनां निर्माणं न करिष्यति।

अचिरेण एव एतां सूचनां मलेशियादेशस्य वरिष्ठाधिकारिभिः पुष्टिः कृता । मलेशियादेशस्य प्रधानमन्त्री अनवरः प्रतिवदति यत् टेस्ला मलेशियादेशे स्वस्य विस्तारयोजनां स्थगयितुं न निश्चयं कृतवान् न तु मलेशियादेशस्य दुर्बलप्रदर्शनस्य कारणात्, अपितु टेस्लादेशस्य चीनीयकारकम्पनीनां च घोरप्रतिस्पर्धायाः कारणात्। मलेशियायाः निवेश-व्यापार-उद्योगमन्त्री जफ्रुल्-जफ्रेड् इत्यनेन अपि उक्तं यत् टेस्ला-संस्थायाः कारखानानां योजनाः स्थगिताः यतः तेषां मार्केट-आदेशाः हारिताः, चीनीयकार-कम्पनीभिः सह स्पर्धां कर्तुं कठिनं भवति, परन्तु टेस्ला-संस्थायाः निवृत्त्या मलेशिया-देशे पर्याप्तः प्रभावः न भविष्यति |.

अनेकानाम् कारकम्पनीनां क्षेत्रे दक्षिणपूर्व एशिया विशालवृद्धिक्षमतायुक्ता आशाजनकभूमिः अस्ति, यूरोपीय-अमेरिकन-विपण्येषु प्रवेशाय अपि "संक्रमणं" कर्तुं शक्यते परन्तु दक्षिणपूर्व एशियायां विन्यासस्य प्रमुखयुद्धे टेस्ला कुत्र हारितवान् ? चीनदेशस्य कारकम्पनयः दक्षिणपूर्व एशियादेशं गच्छन् जापानीकारानाम् आधिपत्यं कथं कम्पयितुं शक्नुवन्ति?


दक्षिणपूर्व एशियायाः असमाप्तः खाचित्रः

अस्मिन् वर्षे मार्चमासे प्रथमवारं मलेशियादेशे टेस्ला-संस्थायाः मॉडल् वाई-इत्यस्य वितरणं जातम्, देशस्य प्रथमस्य नूतनकारस्य स्वामी सामाजिकमञ्चेषु स्मारकसन्देशं स्थापितवान् कतिपयेषु घण्टेषु अनन्तरं टेस्ला-संस्थायाः सार्वजनिकनीतिव्यापारविकासस्य वरिष्ठनिदेशकः रोहनपटेलः तस्य ट्वीट् पुनः ट्वीट् कृत्वा लिखितवान् यत् दक्षिणपूर्व एशिया निःसंदेहं आगामिषु कतिपयेषु वर्षेषु बैटरी-भण्डारणस्य विद्युत्-वाहनानां च प्रमुखं विकासक्षेत्रं भविष्यति |.

तस्मिन् समये मस्कः दक्षिणपूर्व एशियायाः विषये अपि स्वस्य आशावादं कार्याणां माध्यमेन प्रकटितवान् । गतवर्षस्य जुलैमासे मस्कः मलेशियादेशस्य प्रधानमन्त्री अनवरेन सह सम्भाव्यनिवेशानां विषये चर्चां कर्तुं विडियो-कॉलं कृतवान् । गतवर्षस्य सेप्टेम्बरमासे मस्कः तत्कालीनस्य थाईलैण्ड्-प्रधानमन्त्री सैथा इत्यनेन सह मिलितवान्, यया टेस्ला इत्यादयः अमेरिकन-कम्पनयः थाईलैण्ड्-देशे न्यूनातिन्यूनं ५ अर्ब-अमेरिकीय-डॉलर्-निवेशं करिष्यन्ति इति प्रकटितवान् गतवर्षस्य नवम्बरमासस्य अन्ते टेस्ला-सङ्घस्य कार्यकारिणः थाईलैण्ड्-देशं गतवन्तः । अस्मिन् वर्षे मेमासे मस्कः इन्डोनेशियादेशस्य राष्ट्रपतिः जोको इत्यनेन सह मिलितवान्, इन्डोनेशिया-देशस्य "स्टारलिङ्क्" इति प्रक्षेपणस्य अनन्तरं सः टेस्ला-बैटरी-कारखाने "उपहार-सङ्कुलं" दास्यति इति सूचना अभवत्

एकतः दक्षिणपूर्व एशियायां नूतनानां ऊर्जावाहनानां वृद्धिः प्रभावशालिनी अस्ति । मार्केट रिसर्च फर्म काउण्टरपॉइण्ट् रिसर्च इत्यस्य आँकडानुसारं २०२३ तमस्य वर्षस्य द्वितीयत्रिमासे दक्षिणपूर्व एशियायां विद्युत्वाहनानां कुलविक्रयः वर्षे वर्षे ८९४% वर्धितः, यत् विश्वे सर्वाधिकम् अस्ति अस्मिन् वर्षे प्रथमत्रिमासे दक्षिणपूर्व एशियायां ईंधनवाहनानां विक्रयः ७% न्यूनः अभवत्, परन्तु गतवर्षस्य समानकालस्य तुलने विद्युत्वाहनानां विक्रयः दुगुणः अभवत् चकाचौंधपूर्णवृद्धिदरेण सह टेस्ला स्वाभाविकतया दक्षिणपूर्व एशियायाः उदयमानविपण्येषु दृष्टिपातं कुर्वन् अस्ति ।

अपरपक्षे टेस्ला-कम्पनीं कारखानानां स्थापनायै आकर्षयितुं घरेलुवाहन-उद्योगस्य परिवर्तनं च प्रवर्धयितुं दक्षिणपूर्व-एशिया-देशस्य अनेके देशाः उदारनीति-प्राथमिकताः त्यक्तवन्तः इन्डोनेशियादेशः निकेल, मङ्गनीज, कोबाल्ट् इत्यादिभिः बैटरीसंसाधनैः समृद्धः अस्ति, तथा च टेस्ला इत्यस्मै निकेलखननरियायता, करमुक्तिः, ट्रामसहायता इत्यादीनि नीतिलाभानि प्रदत्तानि सन्ति मलेशिया सर्वदा सकारात्मककार्याणां पालनम् अकरोत्, विदेशीयनिवेशस्य भागधारकत्वेन स्थानीयदेशीयाः जनाः एव भवितुमर्हन्ति । थाईलैण्ड्देशः कथयति यत् सः टेस्ला-कारखानस्य कृते शतप्रतिशतम् हरित-ऊर्जां प्रदातुं शक्नोति ।

परन्तु यदा बहिः जगत् चिन्तयति स्म यत् टेस्ला दक्षिणपूर्व एशिया च उभयदिशि गमिष्यन्ति तदा अन्ततः मस्कः ब्रेकं कृत्वा कारखानाप्रकल्पं किमर्थं स्थगितवान्?

अपेक्षितापेक्षया न्यूनविक्रयणं मुख्यकारणं भवितुम् अर्हति । गस्गू ऑटोमोटिव् रिसर्च इन्स्टिट्यूट् इत्यस्य मार्केट् एनालिस्ट् चेन् वेइवेइ इत्यनेन २१ शताब्द्याः बिजनेस हेराल्ड् इत्यस्य संवाददात्रे विश्लेषणं कृतम् यत् दक्षिणपूर्व एशियायां स्थानीयशुद्धविद्युत्बाजारस्य परिमाणं अद्यापि तत्र कारखानानां निर्माणार्थं टेस्ला इत्यस्य उत्साहस्य, वर्तमानस्य उत्पादनस्य च समर्थनार्थं पर्याप्तं नास्ति शङ्घाई-कारखानस्य क्षमता अद्यापि दक्षिणपूर्व-एशिया-एशिया-प्रशांत-बाजार-माङ्गं पूरयितुं पर्याप्तम् अस्ति, अतः आर्थिकदृष्ट्या टेस्ला-देशः तत्र कारखानानि स्थापयितुं न अपितु शुल्कस्य मूल्यं वहति, दक्षिणपूर्व-एशिया-देशं प्रति आयात-माध्यमेन कार-विक्रयणं च इच्छति अपि च यतोहि टेस्ला मध्यतः उच्चपर्यन्तं स्थितः अस्ति तथा च अधिकं लाभस्य लचीलता अस्ति, शुल्कस्य व्ययः अद्यापि किफायती परिधिमध्ये एव अस्ति

२०२२ तमे वर्षे दक्षिणपूर्व एशियायां टेस्ला-बीवाईडी-योः विपण्यभागाः मूलतः समानाः सन्ति, उभयोः अपि प्रायः ६% भवति, तथा च तेषु द्वयोः अपि दक्षिणपूर्व-एशिया-देशस्य शीर्ष-पञ्च-विद्युत्-कार-ब्राण्ड्-मध्ये प्रवेशः न कृतः परन्तु टेस्ला २०२३ तमे वर्षे BYD इत्यनेन अतिक्रान्तः भविष्यति, तयोः मध्ये अन्तरं विस्तृतं विस्तृतं भवति । प्रतिबिम्बदत्तांशैः ज्ञायते यत् दक्षिणपूर्व एशियायाः विद्युत्वाहनविपण्ये BYD इत्यस्य भागः २०२३ तमस्य वर्षस्य द्वितीयत्रिमासे २६% अधिकः अभवत्, यदा तु टेस्ला इत्यस्य विपण्यभागः प्रायः ८% आसीत् अस्मिन् वर्षे प्रथमत्रिमासे टेस्ला-संस्थायाः विपण्यभागः ४% यावत् संकुचितः, दक्षिणपूर्व एशियायां विद्युत्कार-आदेशेषु ४७% भागं BYD-इत्यनेन विजयः प्राप्तः ।

टेस्ला-संस्थायाः विपण्यभागस्य हानिः अतिरिक्तं दक्षिणपूर्व एशियायां कारखानानां स्थापनायाः कठिनतायाः विषये अपि विचारः कर्तव्यः अस्ति । चीन-यूरोप-सङ्घस्य बुद्धिमान् सम्बद्धानां वाहनानां महासचिवः लिन् शी इत्यनेन २१ शताब्द्याः बिजनेस हेराल्ड्-पत्रिकायाः ​​संवाददात्रे उक्तं यत् शङ्घाई-नगरे टेस्ला-संस्थायाः सुपर-कारखाना स्थानीय-लाभानां लाभं ग्रहीतुं शक्नोति यथा सम्पूर्ण-औद्योगिक-सहायक-सुविधाः, पर्याप्त-प्रतिभा-भण्डारः च दक्षिणपूर्व एशियायां वाहन-उद्योग-शृङ्खला दुर्बलः अस्ति, कार्यशाला-कर्मचारिणः उत्पादन-क्षेत्रे तुल्यकालिकरूपेण अकुशलाः सन्ति, अभियांत्रिकी-प्रतिभानां आपूर्तिः अपर्याप्तः अस्ति, तथा च स्थानीयकायदानानां विनियमानाञ्च व्यावसायिकवातावरणे च बहवः लूपहोल्-आदयः सन्ति, ये सर्वेऽपि न्यूनताः सन्ति, ये कम्पनीभ्यः सहजतया निरुत्साहं कर्तुं शक्नुवन्ति कारखानानां स्थापना।


दौडं प्रति मार्गं परिवर्तयन्तः जापानीकाराः निराशाः सन्ति

दीर्घकालं यावत् जापानीकाराः दक्षिणपूर्व एशियायाः विपण्यं स्वस्य "पृष्ठोद्यानं" परिणमयन्ति, यत् तेषां लाभस्य कारणेन शीघ्रं विदेशप्रवेशस्य, सशक्तस्थानीयीकरणस्य च कारणम् अस्ति २०२३ तमे वर्षे थाईलैण्ड्, फिलिपिन्स, सिङ्गापुर, मलेशिया, इन्डोनेशिया इत्यादिषु पञ्चसु दक्षिणपूर्व एशियायाः देशेषु जापानीकारानाम् विक्रयमात्रा १९३ लक्षं यूनिट् यावत् अभवत्, यस्य विपण्यभागस्य ६८.९% भागः अभवत् २०१६ तमे वर्षे यदा ते सर्वाधिकं प्रभावशालिनः आसन् तदा जापानीकारानाम् भागः ८०% अतिक्रान्तवान् ।

अतः कोरियादेशस्य काराः, जर्मनकाराः, चीनीयकारकम्पनयः, वैश्विकविद्युत्कारनेता टेस्ला वा, यदि ते दक्षिणपूर्व एशियायाः विपण्यां प्रवेशं कर्तुम् इच्छन्ति तर्हि प्रथमं जापानीकारानाम् स्पर्धायाः सामना कर्तव्यः।

"जापानीकाराः १९६० तमे १९७० तमे दशके विदेशं गन्तुं आरब्धवन्तः। सम्पूर्णा विक्रेताव्यवस्था अतीव सुन्दरं स्थापिता अस्ति, दक्षिणपूर्व एशियायां वितरणमार्गाः व्यापकरूपेण प्रविष्टाः सन्ति चेन् वेइवेई इत्यनेन उक्तं यत् जापानीकाराः सशक्तवितरणजालद्वारा विपण्यं गृहीतवन्तः। दक्षिणपूर्व एशियायाः तैलवाहनानि सूची विशाला अस्ति, अतः विक्रेतारः विक्रयोत्तर-रक्षणद्वारा अपि स्थिरलाभ-आयः प्राप्तुं शक्नुवन्ति ।

परन्तु जापानीकारानाम् आधिपत्यं कम्पितम् अस्ति ।

दक्षिणपूर्व एशियायां इन्डोनेशिया-देशस्य बृहत्तमः वाहन-विपण्यः अस्ति ६३% यावत् पतितः । थाईलैण्ड्देशे जापानीकारानाम् संकोचनं अधिकं स्पष्टम् अस्ति २०२२ तमे वर्षे थाईलैण्ड्देशे नूतनकारविक्रयस्य ८६% भागः जापानीकारब्राण्ड्-समूहः भविष्यति । गतवर्षे सा संख्या ७५% यावत् न्यूनीभूता, यदा तु BYD, Great Wall, SAIC इत्येतयोः स्थानीय उपस्थितिः वर्धिता अस्ति ।

अस्मिन् वर्षे जुलैमासे होण्डा मोटर् इत्यनेन घोषितं यत् २०२५ तमवर्षपर्यन्तं थाईलैण्ड्देशे स्वस्य उत्पादनस्य आधारद्वयं एकस्मिन् विलीनं करिष्यति इति । सुजुकी मोटर इत्यनेन अपि अस्मिन् वर्षे जूनमासे उक्तं यत् थाईलैण्ड्देशे विक्रयस्य न्यूनतायाः कारणात् कारस्य उत्पादनं स्थगयिष्यति इति।

मन्दं विद्युत्करणपरिवर्तनं जापानीकारानाम् विकासस्य गतिं नष्टस्य मुख्यकारणं मन्यते । थाईलैण्ड्देशस्य तत्कालीनप्रधानमन्त्री सैथा ठाकुरः गतवर्षस्य अन्ते अवदत् यत् जापानीनिर्मातारः पश्चात्तापं कृतवन्तः, यदि जापानीवाहननिर्मातारः स्वस्य विद्युत्करणपरिवर्तनं त्वरयन्ति तर्हि ते उद्योगे पृष्ठतः पतन्ति इति। इटोचु-संशोधनसंस्थायाः वरिष्ठः शोधकर्त्ता संशिरो फुकाओ इत्यनेन स्पष्टतया उक्तं यत् थाईलैण्ड्देशः समीपस्थदेशानां निर्यातस्य आधारः जातः, यदि जापानीवाहननिर्मातारः उपायं न कुर्वन्ति तर्हि दक्षिणपूर्व एशियायां तस्य अग्रणीस्थानं परिवर्तयितुं शक्यते।

नूतन ऊर्जायाः मार्गं परिवर्तयितुं दौडं कृत्वा चीनदेशस्य कारकम्पनयः दक्षिणपूर्व एशियायां अग्रणीस्थानं प्राप्तवन्तः। काउण्टरपॉइण्ट् रिसर्च इत्यस्य प्रतिवेदनेन ज्ञायते यत् अस्मिन् वर्षे प्रथमत्रिमासे दक्षिणपूर्व एशियायां विद्युत्वाहनविक्रयस्य ७०% अधिकं भागं BYD इत्यनेन प्रतिनिधित्वेन चीनीयब्राण्ड्-समूहेन कृतम्

चीनीय-ब्राण्ड्-कारानाम् अत्यन्तं व्यय-प्रभावी-स्थापनं दक्षिणपूर्व-एशिया-देशस्य विस्तृत-मध्य-निम्न-अन्त-विपण्येषु प्रवेशं कर्तुं साहाय्यं करिष्यति इति चेन् वेइवेइ इत्यनेन अपि उक्तं यत् विभिन्नाः कार-कम्पनयः अपि विपणने कठिनं कार्यं कुर्वन्ति उदाहरणार्थम्, यदा जापानी-काराः अद्यापि उपयुञ्जते | the 4S store model , चीनीयकारकम्पनयः घरेलुप्रथानां प्रतिलिपिं कृत्वा स्वकारप्रदर्शनगृहाणि सुपरमार्केट्-स्थानेषु स्थानान्तरितवन्तः यदा ते कारविक्रयणं कुर्वन्ति तदा तेषां विविधाः लाभाः प्राप्यन्ते यथा ढेराः, बिन्दुः, लाइसेंसप्लेट् च चार्जं कुर्वन्ति।

तस्मिन् एव काले कारकम्पनयः स्वस्य विदेशीयमाडलस्य पुनरावृत्तिं कुर्वन्ति । चेन् वेइवेइ इत्यनेन उक्तं यत् पूर्वं चीनदेशः मुख्यतया सम्पूर्णवाहनानां निर्यातद्वारा दक्षिणपूर्व एशियायाः विपण्यां प्रविष्टवान्, परन्तु तस्य उपरि बहवः प्रतिबन्धाः सन्ति, यथा उच्चशुल्काः, कोटाप्रतिबन्धाः, मूल्यनिर्धारणं च स्थानीयदक्षिणपूर्व एशियायाः अनुमतिं दातुं बहु न्यूनं न भवितुमर्हति कार ब्राण्ड्स् न्यूनमूल्येन लाभं ग्रहीतुं। अन्तिमेषु वर्षेषु मलेशिया, इन्डोनेशिया, वियतनामदेशेषु चेरी, जीएसी, ग्रेट् वाल इत्यादीनि कारकम्पनयः सीकेडी (पूर्णतया ध्वस्तः) अथवा एसकेडी (अर्ध-ध्वस्तः) इत्यस्मै स्थानीयसङ्घटनसाझेदाराः प्राप्नुयुः । स्थानीयकृतं उत्पादनं सम्पन्नं कर्तुं विधिः। थाईलैण्ड्देशे अधिकपरिपक्वं वाहन-उद्योगस्य आधारः अस्ति तथा च दक्षिणपूर्व-एशियायाः बृहत्तमः ट्राम-बाजारः अस्ति अतः थाईलैण्ड्-देशे पूर्ण-प्रक्रिया-वाहन-निर्माण-संस्थानानां निर्माणं अपि अन्तिमेषु वर्षेषु आरब्धम् अस्ति market, they will also use Thailand as a base to sell to the Southeast Asian countries , ऑस्ट्रेलिया, न्यूजीलैण्ड् इत्यादिषु क्षेत्रेषु सम्पूर्णवाहनानि निर्यातयन्ति। यतः थाईलैण्ड्देशेन अनेकैः देशैः सह एफटीए-सम्झौताः कृताः सन्ति, अतः सः शून्यं न्यूनं वा शुल्कं वा व्यवहरितुं शक्नोति ।


सम्भाव्य “शिरःवायुः” २.

अस्मिन् वर्षे आरम्भात् एव अमेरिका-देशः यूरोपीयसङ्घः च चीनीयवाहनानां विरुद्धं क्रमशः उच्चशुल्कबाधाः स्थापितवन्तौ, उदयमानविपणयः च घरेलुवाहननिर्यातस्य महत्त्वपूर्णं समर्थकबलं जातम् चीनस्य सीमाशुल्कसामान्यप्रशासनस्य आँकडानुसारम् अस्मिन् वर्षे जनवरीतः मेमासपर्यन्तं चीनस्य आसियानदेशं प्रति वाहननिर्यातस्य वृद्धिः प्रायः १०% अभवत्, यस्मात् वियतनामदेशं प्रति निर्यातः २२%, मलेशियादेशं ११%, इन्डोनेशिया-थाईलैण्डदेशयोः अपि निर्यातः अभवत् गतवर्षस्य समानकालं अतिक्रान्तवान्।

यद्यपि दक्षिणपूर्व एशिया सामान्यतया चीनीयकारकम्पनीनां स्वागतं करोति यत् ते तत्र कारखानानि स्थापयित्वा वाहन-उद्योगस्य विस्तारं नूतन-ऊर्जायाः परिवर्तनं च प्रवर्तन्ते तथापि विदेशं गन्तुं मार्गः स्थानीयसंरक्षणवादस्य मुखवायुः अनिवार्यतया सम्मुखीभवति |.

चेन् वेइवेई इत्यनेन उक्तं यत् थाईलैण्ड्, इन्डोनेशिया, मलेशिया इत्यादिषु प्रमुखेषु दक्षिणपूर्व एशियायाः कार-उत्पादकदेशेषु केवलं मलेशियादेशे एव प्रोटोन्, बेलुगा इति तुल्यकालिकरूपेण सशक्तौ स्थानीयकारब्राण्ड्-द्वयम् अस्ति अतः बाह्यकारकम्पनीनां सम्मुखे मलेशियादेशस्य स्थानीयसंरक्षणवादी प्रवृत्तिः अस्ति अपेक्षाकृतं प्रबलम् अस्ति स्पष्टतया, ते आशान्ति यत् चीनीयकारकम्पनयः न केवलं स्थानीयतया निवेशं करिष्यन्ति, कारखानानां निर्माणं च करिष्यन्ति, अपितु तदनुरूपं प्रौद्योगिकीय उत्पादनमपि प्रदास्यन्ति।

चेन् वेइवेइ इत्यनेन उदाहरणं दत्तम्, यथा दशवर्षेभ्यः अधिकेभ्यः पूर्वं यदा प्रथमवारं स्वतन्त्रा कारकम्पनी मलेशिया-विपण्यां प्रविष्टवती तदा केडी-कारखानस्य निर्माणार्थं स्थानीयं भागीदारं प्राप्तवती तथापि तत्कालीनस्य मलेशिया-सर्वकारस्य विश्वासः आसीत् यत् कार-कम्पनी एवम् अकरोत् not provide technical output, so it एतेन प्रतिबन्धात्मकाः उपायाः स्वीकृताः, यत्र अस्य स्थानीयतया उत्पादितानां कारानाम् प्रायः ४०% एव मलेशियादेशे विक्रेतुं शक्यते, शेषं ६०% विदेशेषु निर्यातं कर्तव्यम् इति पश्चात् मलेशियादेशे कारकम्पन्योः विक्रयः महतीं प्रहारं कृतवान् । Geely इत्यनेन प्रोटोन् इत्यस्य ४९.९% भागं प्राप्तस्य अनन्तरं OEM उत्पादनार्थं स्वस्य मॉडल् इत्यस्य पेटन्ट् अधिकारः Proton इत्यस्मै स्थानान्तरितः ।

विदेशगमनप्रक्रियायां संरक्षणवादस्य प्रवृत्तेः अतिरिक्तं घरेलुप्रतिमानानाम् प्रतिकृतिः कदाचित् विघ्नानां सामनां करोति ।

जुलैमासस्य आरम्भे थाई उपभोक्तृसंरक्षणसङ्घः अवदत् यत् उपभोक्तृभ्यः शिकायतां प्राप्तवती यत् BYD विक्रेता Lei Fu इत्यनेन स्वस्य कारस्य मूल्यं महत्त्वपूर्णतया न्यूनीकृतम्, येन केषुचित् कारस्वामिषु असन्तुष्टिः उत्पन्ना ये पूर्वमेव आदेशं दत्तवन्तः तेषां मध्ये पुनः पुनः छूटं प्रचारं च दृष्टम् and generous cash rebates for the same model , तेषां कृते असज्जतां अनुभवति। सम्प्रति थाईलैण्डप्रधानमन्त्रीकार्यालयेन देशस्य उपभोक्तृसंरक्षणसंस्थायाः अन्वेषणं आरभ्यत इति निर्देशः दत्तः।

लिन शी इत्यनेन इदमपि दर्शितं यत् उन्मत्तमूल्ययुद्धानि लाभान्तरं चरमपर्यन्तं संपीडयन्ति तथा च उद्यमानाम् अस्तित्वं विकासं च प्रभावितं करिष्यन्ति द्वितीयं, विदेशेषु उपभोक्तृभिः निम्नस्तरीयब्राण्ड् इति गणयितुं सुलभम् तथा क्रमेण अनुकूलतां नष्टं कुर्वन्ति।

तस्मिन् एव काले लिन् शी इत्यनेन स्मरणं कृतं यत् कारकम्पनयः कारखानानां निर्माणार्थं आकर्षयितुं दक्षिणपूर्व एशियायाः बहवः देशाः प्रायः निवेशप्रवर्धनार्थं आकर्षकप्राथमिकनीतीः प्रदास्यन्ति, परन्तु परियोजनायाः आरम्भानन्तरं प्रतिज्ञाः पूर्णाः कर्तुं शक्यन्ते वा इति विषये अद्यापि बहवः चराः सन्ति .

“अधुना चीनीयकारकम्पनयः दक्षिणपूर्व एशियायां नूतन ऊर्जावाहनविपण्यस्य विशालं बहुमतं गृहीतवन्तः, परन्तु तत्र पदस्थानं प्राप्तुं शक्नुवन्ति वा इति अद्यापि ते ईंधनवाहनविपण्यं ग्रहीतुं शक्नुवन्ति वा इति विषये निर्भरं भवति, यतः वाहनविपण्ये नूतनशक्तेः भागः अद्यापि लघु नास्ति, अद्यापि ईंधनवाहनानि वर्तन्ते” इति चेन् वेइवेई इत्यनेन स्पष्टतया उक्तं यत् दक्षिणपूर्व एशियायां जापानीकारानाम् गहनमूलस्थानं यथार्थतया विपर्ययितुं चीनीयकारकम्पनीभिः अद्यापि क्रमेण भागानां घटकानां च निर्माणस्य आवश्यकता वर्तते, वाहनस्य उत्पादनक्षमता , वितरणव्यवस्थाः, वित्तीयसेवाः, विक्रयानन्तरं विपणयः च सम्पूर्णव्यवस्थायाः कृते समयस्य आवश्यकता भवति तथा च पदे पदे ।