समाचारं

निगमग्राहकानाम् स्पर्धा तीव्रताम् अवाप्नोति! OpenAI इत्यनेन कम्पनीभ्यः स्वस्य सर्वाधिकशक्तिशालिनः AI मॉडल् व्यक्तिगतरूपेण स्थापयितुं शक्यते

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य लेखस्य लेखकः दु यु

स्रोतः - हार्ड ए.आइ

२० अगस्त मंगलवासरे OpenAI इत्यनेन घोषितं यत् उद्यमग्राहकानाम् कृते "व्यक्तिगत-अनुकूलनसेवा" प्रारभ्यते, यस्य अर्थः अस्ति यत् ते OpenAI इत्यस्य वर्तमानकाले सर्वाधिकशक्तिशालिनः AI-माडलस्य GPT-4o इत्यस्य "सूक्ष्म-समायोजनाय" स्वस्य कम्पनी-दत्तांशस्य उपयोगं कर्तुं शक्नुवन्ति

केचन विश्लेषकाः वदन्ति यत् OpenAI इत्यस्य वर्तमानस्य प्रमुखस्य मॉडलस्य कृते सूक्ष्म-समायोजनं एकं नूतनं कार्यम् अस्ति यत् GPT-4o न च तस्य पूर्ववर्ती GPT-4 इत्यनेन पूर्वं सूक्ष्म-समायोजनकार्यं प्रदत्तम् ।नवीनतमः कदमः निगमग्राहकानाम् कृते प्रमुखानां एआइ मॉडलविकासकम्पनीनां मध्ये तीव्रप्रतिस्पर्धां दर्शयति।

वर्तमान समये वाणिज्यिक-एआइ-उत्पादानाम् कृते स्टार्ट-अप-संस्थानां मध्ये प्रतिस्पर्धा अधिकाधिकं तीव्रं भवति, तथा च निगमग्राहकाः अपि स्वस्य एआइ-निवेशात् पर्याप्तं प्रतिफलं प्राप्तुं शक्नुवन्ति इति सिद्धयितुं दबावस्य सामनां कुर्वन्ति

ओपनएआइ इत्यस्य प्रतियोगिनः विशेषतः गूगलः माइक्रोसॉफ्ट् च कृत्रिमबुद्धिमाडलस्य अनुकूलनस्य क्षमतां प्रदास्यन्ति OpenAI इत्यनेन २०२३ तमे वर्षे GPT-3 मॉडलस्य कृते स्वसेवायुक्तं सूक्ष्म-ट्यूनिङ्ग-एपिआइ विमोचितम्, तथा च सस्तां GPT-4o लघु-मॉडलं सूक्ष्म-ट्यूनिङ्गं प्रारब्धम् अस्मिन् वर्षे जुलैमासे सेवन्तु। तदतिरिक्तं एआइ मॉडल् फाइन-ट्यूनिङ्ग इत्यनेन क्लाउडेरा इत्यादीनां “मध्यस्थानां” जन्म अपि अभवत् ये कम्पनीभ्यः विशिष्टक्षेत्रेषु आँकडासमूहाधारितं सामान्यमाडलं प्रशिक्षितुं साहाय्यं कुर्वन्ति

OpenAI इत्यस्य API उत्पादस्य प्रमुखः Olivier Godement इत्यनेन मीडियाभ्यः उक्तं यत् OpenAI आशास्ति यत् उद्यम-उपयोक्तृभ्यः बाह्य-सेवानां अथवा दुर्बल-माडल-उत्पादानाम् उपयोगं न कृत्वा, तेषां सह प्रत्यक्षतया कार्यं कृत्वा तेषां सर्वाधिक-शक्तिशालिनः मॉडल्-अनुकूलनस्य अधिकसुलभतया सहायतां कर्तुं शक्नोति: “We have always There’s a huge focus on lowering barriers प्रवेशं यावत्, घर्षणं न्यूनीकरोति, आरम्भार्थं आवश्यकं कार्यस्य परिमाणं न्यूनीकरोति च” इति ।

मॉडलस्य सूक्ष्म-समायोजनार्थं ग्राहकाः OpenAI इत्यस्य सर्वरेषु विशिष्टानि दत्तांशसमूहानि अपलोड् कर्तुं अर्हन्ति,OpenAIआधिकारिकजालस्थलघोषणायां "दत्तांशगोपनीयता सुरक्षा च" इति बलं दत्तम् ।

“सूक्ष्म-समायोजितं प्रतिरूपं पूर्णतया भवतः नियन्त्रणे अस्ति तथा च भवतः व्यावसायिकदत्तांशस्य स्वामित्वं भवति, यत्र सर्वाणि निवेशानि निर्गमाः च सन्ति एतेन सुनिश्चितं भवति यत् भवतः दत्तांशः कदापि अन्यमाडलानाम् प्रशिक्षणार्थं वा साझाः न भवति।
वयं सूक्ष्म-समायोजित-माडल-कृते स्तरित-सुरक्षा-शमनं अपि कार्यान्वितवन्तः येन तेषां दुरुपयोगः न भवति इति सुनिश्चितं भवति । उदाहरणार्थं, वयं निरन्तरं सूक्ष्म-परिष्कृत-माडलस्य स्वचालित-सुरक्षा-मूल्यांकनं कुर्मः, अनुप्रयोगाः अस्माकं उपयोग-नीतिषु अनुपालनं कुर्वन्ति इति सुनिश्चित्य उपयोगस्य निरीक्षणं कुर्मः । " " .

OpenAI सॉफ्टवेयर अभियंता John Allard, यः मॉडल अनुकूलनस्य उत्तरदायी अस्ति, सः अवदत् यत् GPT-4o mini इत्यस्य सदृशं प्रारम्भे उपयोक्तारः केवलं पाठ-आधारित-आँकडानां उपयोगं कृत्वा मॉडलस्य सूक्ष्म-समायोजनस्य उपयोगं कर्तुं शक्नुवन्ति, । तथा चित्राणि अन्यसामग्री वा उपयोक्तुं न शक्नोति।

OpenAI इत्यस्य आधिकारिकघोषणायां उक्तं यत् GPT-4o इत्यस्य सूक्ष्म-समायोजनानन्तरं कस्टम्-संस्करणाः अनुप्रयोगानाम् कार्यक्षमतां सटीकतायां च सुधारं कर्तुं शक्नुवन्ति GPT-4o सूक्ष्म-समायोजन-विशेषता अधुना सर्वेषु सशुल्क-उपयोग-स्तरयोः सर्वेषां विकासकानां कृते उपलभ्यते

व्ययस्य दृष्ट्या २.GPT-4o सूक्ष्म-समायोजन-प्रशिक्षणस्य मूल्यं $25 प्रति मिलियन टोकन, अनुमानस्य मूल्यं $3.75 प्रति मिलियन इनपुट टोकन, $15 प्रति मिलियन आउटपुट टोकन, परन्तु तस्य मूल्यं प्रतिदिनं सितम्बर् 23 यावत् भविष्यति।एकः संस्था 1 मिलियन प्रशिक्षण टोकन निःशुल्कं प्रदाति। GPT-4o mini इत्यस्य सूक्ष्म-समायोजनेन 23 सितम्बरपर्यन्तं प्रतिदिनं 20 लक्षं प्रशिक्षण-टोकनं निःशुल्कं प्राप्यते।

मॉडल सूक्ष्म-समायोजनं विशिष्टप्रकारस्य कार्येषु अथवा विषयक्षेत्रेषु मॉडलस्य प्रदर्शनं सुधारयितुम् विशिष्टकार्यस्य अथवा आँकडासमूहस्य कृते पूर्वप्रशिक्षितस्य सामान्यबृहत्प्रतिरूपस्य मापदण्डानां समायोजनं अनुकूलनं च निर्दिशति बैडु स्मार्ट क्लाउड् इत्यस्य अनुसारं : १.

यद्यपि पूर्वप्रशिक्षितेषु बृहत्प्रतिमानेषु शक्तिशालिनः सामान्यक्षमताः सन्ति तथापि ते प्रायः विशिष्टक्षेत्रेषु जटिलसमस्यानां सामना कर्तुं असमर्थाः भवन्ति । सूक्ष्म-समायोजनं सामान्यज्ञानस्य आधारेण व्यावसायिकज्ञानस्य पूरकत्वेन सुदृढीकरणस्य च सदृशं भवति, येन आदर्शः अधिकं "पृथिव्याः" भवति तथा च व्यावहारिकसमस्यानां समाधानं कर्तुं अधिकतया समर्थः भवति
मॉडलस्य सूक्ष्म-समायोजनेन मॉडलं नूतनकार्यं प्रति शीघ्रं अनुकूलतां प्राप्तुं तथा च लक्षित-अनुकूलनस्य माध्यमेन मूल-ज्ञानं निर्वाहयन् कार्यसमाप्ति-सटीकतासु सुधारं कर्तुं समर्थं करोति एषा प्रक्रिया न केवलं एआइ-प्रौद्योगिक्याः अनुप्रयोगं त्वरयति, अपितु आदर्शविकासस्य व्ययस्य सीमां च न्यूनीकरोति ।

OpenAI इत्यनेन उक्तं यत् GPT-4o fine-tuning function इति विकासकानां कृते सर्वाधिकं प्रत्याशितविशेषतासु अन्यतमम् अस्ति । कोडिंग् इत्यस्मात् आरभ्य रचनात्मकलेखनपर्यन्तं प्रत्येकस्मिन् डोमेने मॉडल्-प्रदर्शने सूक्ष्म-समायोजनस्य महत् प्रभावः भवितुम् अर्हति । तथा च OpenAI विकासकानां कृते स्वस्य मॉडल् कृते अनुकूलनविकल्पानां विस्तारे निवेशं निरन्तरं कुर्वन् अस्ति:

इदानीं विकासकाः कस्टम् डाटासेट् इत्यस्य उपयोगेन GPT-4o इत्यस्य सूक्ष्म-समायोजनं कर्तुं शक्नुवन्ति यत् न्यूनतया मूल्ये उच्चतरं प्रदर्शनं प्राप्तुं विशिष्ट-उपयोग-प्रकरणानाम् आवश्यकतां च पूरयितुं शक्नुवन्ति । सूक्ष्म-समायोजनेन प्रतिक्रियाणां संरचनां स्वरं च अनुकूलितुं वा जटिल-क्षेत्र-विशिष्ट-निर्देशानां अनुसरणं कर्तुं वा आदर्शाः समर्थाः भवन्ति । विकासकाः प्रशिक्षणदत्तांशसमूहात् केवलं कतिपयानां दर्जनानां उदाहरणानां उपयोगेन स्वस्य अनुप्रयोगानाम् कृते शक्तिशालिनः परिणामाः उत्पादयितुं शक्नुवन्ति ।