समाचारं

तैलवाहकः, शीतलः अस्ति वा ?

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे जुलैमासे प्रथमवारं नूतनानां ऊर्जावाहनानां क्रयणं कुर्वतां उपभोक्तृणां संख्या इन्धनवाहनानां संख्यां अतिक्रान्तवती । सहसा गैस-सञ्चालित-कारस्य क्रयणं अल्पसंख्याकं जातम् ।
एषः समयबिन्दुः अनेकेषां संस्थानां भविष्यवाणीभ्यः पूर्वं आगच्छति, चीनीयवाहनविपण्ये ऐतिहासिकः मोक्षबिन्दुः इति गणयितुं शक्यते ।
चीन एसोसिएशन आफ् ऑटोमोबाइल मेन्युफैक्चरर्स् इत्यस्य आँकडानुसारं जुलैमासे यात्रीकारानाम् आन्तरिकविक्रयः १५.९५ मिलियन यूनिट् आसीत् । तेषु नूतन ऊर्जायात्रीवाहनानां विक्रयः ८५३,००० यूनिट् यावत् वर्धितः, पारम्परिकइन्धनयात्रीवाहनानां विक्रयः ७४२,००० यूनिट् यावत् अभवत्, यत् गतवर्षस्य समानकालस्य तुलने ३८३,००० यूनिट् न्यूनीकृतम्
तस्मिन् एव काले वैश्विकविपण्ये चीनदेशस्य नूतनानां ऊर्जायात्रीवाहनानां अनुपातः अपि वर्धमानः अस्ति । यात्रीकारसङ्घस्य आँकडानुसारं चीनस्य नवीन ऊर्जायात्रीवाहनानि २०२२ तमे वर्षे वैश्विकभागस्य ६३% अधिकं भागं धारयिष्यन्ति, २०२३ तमे वर्षे च चीनस्य वैश्विकभागस्य ६४% भागं धारयिष्यति ।अस्मिन् वर्षे द्वितीयत्रिमासे एषः अनुपातः ६७% यावत् अभवत् ।
परन्तु इन्धनवाहनानि "शीतलानि" भविष्यन्ति इति न्याययितुं अतीव प्राक् भवेत् । यदि समयरेखा विस्तारिता भवति तर्हि अस्मिन् वर्षे जनवरीतः जुलैमासपर्यन्तं नूतनानां ऊर्जावाहनानां विक्रयः ५.९३४ मिलियनं यूनिट् आसीत्, यत् कुलनवीनवाहनविक्रयस्य ३६.४% भागः अस्ति
नीतिलाभाः निरन्तरं मुक्ताः भवन्ति
२०२४ तमस्य वर्षस्य जुलैमासे नूतनानां ऊर्जावाहनानां मासिकप्रवेशस्य दरः प्रथमवारं ५०% इति चिह्नं अतिक्रम्य ५१.१% यावत् अभवत् ।
नवीन ऊर्जावाहनानां विकासस्य प्रारम्भिकपदे एतादृशाः उपलब्धयः अकल्पनीयाः आसन् । सद्यः एव आयोजिते चतुर्थे शेनयांग् बुद्धिमान् सम्बद्धवाहनसम्मेलने चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य १३ तमे राष्ट्रियसमितेः आर्थिकसमितेः उपनिदेशकः तथा च दलनेतृत्वसमूहस्य पूर्वउपसचिवः उद्योगमन्त्रालयस्य उपमन्त्री च सु बोः... सूचनाप्रौद्योगिकी, स्मरणं कृतवती यत्, “वयं २०१२-२०२० योजनां निर्मास्यामः तस्मिन् समये वयं २०२० तमवर्षपर्यन्तं २० लक्षं वाहनानां उत्पादनक्षमतां प्राप्तुं ५० लक्षं वाहनानां सञ्चितविक्रयं च कर्तुं लक्ष्यं प्रस्तावितवन्तः तथापि अद्यापि भिन्नाः स्वराः आसन् अस्माकं लक्ष्यम् अति उच्चम् अति आक्रामकम् इति वदन् " इति ।
१३ तमे सीपीपीसीसी राष्ट्रियसमितेः आर्थिकसमितेः उपनिदेशकः, पार्टीनेतृत्वसमूहस्य पूर्वउपसचिवः, उद्योगसूचनाप्रौद्योगिकीमन्त्रालयस्य उपमन्त्री च सु बो
सु बो इत्यनेन उक्तं यत् कारणं २०१२ तमे वर्षे मम देशस्य नूतन ऊर्जावाहनानां विक्रयः केवलं १२,८०० यूनिट् आसीत्, तस्मिन् समये वयं नूतनानां ऊर्जावाहनानां विकासे उन्नताः न आसन् "किन्तु २०१२ तमस्य वर्षस्य राज्यपरिषदः योजनायाः २०१४ तमस्य वर्षस्य ३० नीतयः च नूतनानां ऊर्जावाहनानां विकासे यत्र सम्पूर्णा उद्योगशृङ्खला सम्मिलिताः सन्ति, येन अस्माकं नूतनानां ऊर्जावाहनानां अति-उच्चगति-विकासः प्रवर्धितः। चीनस्य नवीन-ऊर्जा-वाहनानि २०२० तमे वर्षे १३.६ लक्षं यूनिट्-पर्यन्तं प्राप्तवन्तः तथा च 2021. प्रतिवर्षं 3.54 मिलियनं वाहनम्, 2022 तमे वर्षे 7.05 मिलियनं वाहनम्, 2023 तमे वर्षे 9.58 मिलियनं वाहनम्।अस्माभिः उन्नतप्रौद्योगिक्याः, सम्पूर्णा औद्योगिकशृङ्खलायाः, सशक्तस्य च अन्तर्राष्ट्रीयप्रतिस्पर्धायाः च सह नूतनं औद्योगिकपारिस्थितिकीशास्त्रं निर्मितम्" इति सु बो अवदत्।
नीतिस्तरस्य लाभाः अद्यापि मुक्ताः भवन्ति।
अगस्तमासस्य १६ दिनाङ्के वाणिज्यमन्त्रालयसहिताः सप्तविभागाः आधिकारिकतया "पुराणकारानाम् कारव्यापारस्य कार्ये अधिकं सुधारं कर्तुं सूचना" जारीकृतवन्तः, ततः कारव्यापारस्य नूतनः दौरः आधिकारिकतया प्रारब्धः कार-व्यापार-नीतेन स्क्रैपिंग-नवीकरणयोः अनुदान-मानकं वर्धितम् अस्ति, यत् पूर्वं नूतन-ऊर्जा-यात्रीकार-क्रयणार्थं १०,००० युआन्, ७,००० युआन्-इत्यस्य च अनुदान-मानकं वर्धितम् अस्ति ईंधनयात्रीकारानाम् क्रयणं क्रमशः १०,००० युआन् तथा १५,००० युआन् यावत्, उभयम् अपि दुगुणं वा अधिकं वा ।
अस्मिन् वर्षे मार्चमासात् आरभ्य देशे कारव्यापार-क्रियाकलापः कृतः, नीतिः च क्रमेण कार्यान्विता, प्रभावी च अभवत्, येन वाहन-उपभोगस्य वृद्धिं प्रेरयितुं प्रेरणा प्राप्यते
वाणिज्यमन्त्रालयस्य आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य अगस्तमासस्य १६ दिनाङ्के १०:०० वादनपर्यन्तं वाहनस्य स्क्रैपेज-नवीकरण-अनुदानार्थं ६,००,००० तः अधिकाः आवेदनाः प्राप्ताः, एकस्मिन् दिने १०,००० तः अधिकाः नूतनाः आवेदनाः अपि योजिताः अस्मिन् वर्षे जनवरीतः जुलैमासपर्यन्तं राष्ट्रव्यापिरूपेण ३५०९ मिलियनं वाहनानां पुनःप्रयोगः अभवत्, यत् वर्षे वर्षे ३७.४% वृद्धिः अभवत् । वाहन-स्क्रैपिंग-नवीकरण-अनुदान-नीतेः कार्यान्वयनानन्तरं वाहन-स्क्रैपिंग-मात्रायां तीव्रगत्या वृद्धिः अभवत् । तेषु जुलैमासे राष्ट्रव्यापिरूपेण ७३१,००० वाहनानां पुनःप्रयोगः अभवत्, यत् वर्षे वर्षे ९३.७% वृद्धिः अभवत् । यद्यपि कारव्यापारनीतेः प्रभावः क्रमेण उद्भूतः तथापि तया कारविक्रयस्य वृद्धिः अपि वर्धिता । तेषु नूतनानां ऊर्जावाहनानां विक्रयस्य वृद्धिः विशेषतया स्पष्टा अस्ति ।
तदतिरिक्तं राज्यपरिषद् सद्यः एव जारीकृते "आर्थिकसामाजिकविकासस्य व्यापकहरितपरिवर्तनस्य त्वरणविषये रायाः" इति दर्शितवती यत् न्यूनकार्बनपरिवहनसाधनानाम् प्रचारः करणीयः तथा च २०३५ तमे वर्षे नूतनानां ऊर्जावाहनानां नूतनविक्रयस्य मुख्यधारा भविष्यति इति वाहनम् ।
अनेकाः कारकाः वृद्धिं प्रेरयन्ति
पूर्णतया प्रतिस्पर्धात्मके नवीनऊर्जावाहनविपण्ये उपभोक्तृणां समृद्धाः उत्तमाः च विकल्पाः सन्ति । अधुना कारकम्पनीभिः प्रक्षेपिताः नवीनाः उत्पादाः सामान्यतया नूतनानां ऊर्जावाहनानां क्षेत्रे केन्द्रीकृताः सन्ति । तथ्याङ्कानि दर्शयन्ति यत् अस्मिन् वर्षे प्रथमार्धे वाहनविपण्ये कुलम् ११ ईंधनवाहनानि प्रारब्धानि, ये २०१८ तमस्य वर्षस्य समानकालस्य अपेक्षया ३१ न्यूनानि आसन्, यदा तु नूतन ऊर्जावाहनानां ६० नूतनानि मॉडलानि यावत् आसन्, येषां संख्यायाः प्रायः ६ गुणाः आसन् इन्धनवाहनानां ।
तेषु प्लग-इन्-संकर-माडलस्य वृद्धिः ध्यानं अर्हति । जुलैमासे प्लग-इन्-संकर-माडलस्य विक्रयः वर्षे वर्षे ८०.७% वर्धितः, यत् शुद्ध-विद्युत्-माडलस्य अपेक्षया बहु अधिकम् आसीत्, नूतन-ऊर्जा-वाहन-विक्रयस्य वर्तमान-वृद्धेः मुख्यं कारकं जातम्
चीनीयविपण्यस्य प्रबलवृद्धिगत्या वैश्विकनवीनऊर्जावाहनविपण्यस्य प्रदर्शनमपि वर्धितम्, यूरोपे क्षीणमागधायाः प्रभावं प्रतिपूर्ति। मार्केट रिसर्च फर्म रो मोशन इत्यनेन एकं प्रतिवेदनं प्रकाशितं यत् जुलैमासे सर्वविद्युत्वाहनानां प्लग-इन् हाइब्रिड् वाहनानां च वैश्विकविक्रये वर्षे वर्षे २१% वृद्धिः अभवत्
शुद्धविद्युत्वाहनानां तुलने प्लग-इन्-संकरवाहनानां उच्चलचीलतायाः, दीर्घक्रूजिंग-परिधिस्य च कारणेन उपभोक्तृभिः अनुकूलः भवति उदाहरणरूपेण BYD इत्येतत् गृह्यताम् BYD इत्यनेन आधिकारिकतया घोषितं यत् जुलैमासे तस्य यात्रीकारविक्रयः ३४०,००० यूनिट्, वर्षे वर्षे ३०.५% वृद्धिः, शुद्धविद्युत्वाहनविक्रयः १३०,००० यूनिट्, प्लग-इन् हाइब्रिड् मॉडल् २१०,००० इत्येव अधिकः एककाः ।
उपयोगस्तरस्य नूतनशक्तिवाहनानां उपयोगस्य अनुभवः निरन्तरं सुधरति । बैटरी, मोटर, बुद्धिमान् संपर्कः, कृत्रिमबुद्धिः इत्यादीनां प्रौद्योगिकीनां उन्नत्या नूतनानां ऊर्जावाहनानां चालन-अनुभवः उपभोक्तृभ्यः विशेषतः युवानां उपभोक्तृणां कृते अत्यन्तं आकर्षकः अभवत्
तत्सह विद्युत्वाहनानां चार्जिंगस्य सुविधा अपि सुधरति । अस्मिन् वर्षे जूनमासस्य अन्ते राष्ट्रव्यापिरूपेण चार्जिंग-ढेरस्य कुलसंख्या १०.२४४ मिलियन-यूनिट्-पर्यन्तं प्राप्तवती, यत् वर्षे वर्षे ५४% वृद्धिः अभवत्, येन २४ मिलियन-नवीन-ऊर्जा-वाहनानां चार्जिंग-आवश्यकता सुनिश्चिता, शुद्ध-विद्युत्-यात्रायाः अधिका सुविधा च आगतवती .
ज्ञातव्यं यत् नूतनानां ऊर्जावाहनानां विकासः स्वतन्त्रब्राण्ड्-उदयेन सह सङ्गच्छते । जुलैमासे घरेलुखुदराविक्रयेषु स्वतन्त्रब्राण्ड्-मध्ये नवीन-ऊर्जा-वाहनानां प्रवेश-दरः ७३.९% यावत् आसीत्, यदा तु मुख्यधारा-संयुक्त-उद्यमेषु नवीन-ऊर्जा-वाहनानां प्रवेश-दरः २७% आसीत् ब्राण्ड्स् केवलं ८.३% आसीत् ।
चतुर्थे शेन्याङ्ग इंटेलिजेण्ट् कनेक्टेड् व्हीकल सम्मेलने चीनविज्ञानं प्रौद्योगिकीप्रणालीसुधारसंशोधनसङ्घस्य अध्यक्षः अन्तर्राष्ट्रीययूरेशियनविज्ञानअकादमीयाः शिक्षाविदः च झाङ्गजिंगन् चीनदेशे स्मार्टविद्युत्वाहनानां वर्तमानविकासस्य विषये चर्चां कुर्वन् अवदत् यत् "विपणनीकरणेन made many experts who are not engaged in automobiles प्रौद्योगिकीकम्पनयः अपि अस्मिन् उद्योगे प्रविष्टाः, यथार्थतया बहुविधविषयाणां विभागानां च पार-एकीकरणं निर्मितवन्तः, येन चीनस्य वाहनानि उत्तमविकासं प्राप्तुं समर्थाः अभवन्
किं इन्धनवाहनानि "शीतलाः" सन्ति ?
ईंधनवाहनानि नवीन ऊर्जावाहनानि च उतार-चढावस्य विकासप्रवृत्तिं दर्शयन्ति, यत् मूलतः संयुक्तोद्यमब्राण्ड्-स्वतन्त्रब्राण्ड्-योः वर्तमानविक्रयप्रदर्शनेन सह सङ्गतम् अस्ति
यात्रीकारसङ्घेन घोषितस्य घरेलुकारकम्पनीनां जुलाईमासस्य खुदराविक्रयसूचौ स्वस्वामित्वयुक्ताः ब्राण्ड्-संस्थाः, संयुक्त-उद्यम-ब्राण्ड्-इत्यादीनां च ध्रुवीकरण-प्रवृत्तिः दर्शिता, तेषु चेरी-इत्येतयोः मध्ये ५१.० इत्येव वृद्धिः अभवत् % वर्षे वर्षे शीर्षदशसु स्थानं प्राप्य कारकम्पनीषु ली ऑटो इत्यस्य विक्रयणस्य सर्वाधिकं वृद्धिः अभवत्, यत्र ली ऑटो ४९.४% वर्धमानः प्रथमवारं शीर्षदशसु घरेलुनिर्मातृषु प्रवेशं कृतवान् अपरपक्षे संयुक्तोद्यमब्राण्ड्-विक्रये न्यूनता अभवत् । FAW-Volkswagen, SAIC Volkswagen, GAC Toyota, Dongfeng Honda इत्यादीनां संयुक्त उद्यमनिर्मातृणां सर्वेषां विक्रयणस्य तीव्रक्षयः अभवत् ।
नूतन ऊर्जावाहनानां मासिकविक्रयः प्रथमवारं इन्धनवाहनानां विक्रयं अतिक्रान्तवान्, पुनः ईंधनवाहनानां शीघ्रमेव "अल्पलोकप्रियः" भविष्यति इति चर्चा आरब्धा परन्तु उद्योगस्य अन्तःस्थानां मते मम देशस्य वाहनविपण्यं भविष्ये अद्यापि ईंधनवाहनानां नूतनानां ऊर्जावाहनानां च संयुक्तविकासस्य प्रवृत्तिं दर्शयिष्यति।
"अस्मिन् वर्षे जनवरीतः जुलैमासपर्यन्तं शुद्धविद्युत्वाहनानां सञ्चितविपण्यभागः २४% आसीत्, लघुकारं विहाय शुद्धविद्युत्विपण्यं वस्तुतः न्यूनं भवति। शुद्धविद्युत्विपण्यविभागः यथा वयं कल्पितवन्तः तथा आशावादी नास्ति। शेषः ७६%, regardless of विस्तारितपरिधिः, संकरः वा शुद्धः ईंधनः वा, सर्वेषां इञ्जिनैः सुसज्जिताः सन्ति, ईंधनवाहनानि वा ईंधन-सञ्चालित-वाहनानि अद्यापि दीर्घं विकासचक्रं भवितुम् अर्हन्ति," इति चेरी ब्राण्ड्-विपणन-केन्द्रस्य कार्यकारी उप-महाप्रबन्धकः गाओ फी अवदत्, यतः of the application.
लोकसुरक्षामन्त्रालयेन ८ जुलै दिनाङ्के प्रकाशितानि नवीनतमानि आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते यावत् देशे मोटरवाहनानां संख्या ४४ कोटिः अभवत्, यत्र अद्यापि ३४५ मिलियनकाराः, २४.७२ मिलियनं नवीन ऊर्जावाहनानि च सन्ति मोटरवाहनानां बृहत्तमं भागं भवति "बृहत् शिरः" ।
तस्मिन् एव काले इन्धनवाहनानि अद्यापि तेषां परिपक्वप्रौद्योगिक्याः, न्यूनतया अनुरक्षणव्ययस्य, विस्तृतस्य आधारभूतसंरचनायाः, न्यूनावमूल्यनदरस्य च कारणेन अनेकेषां उपभोक्तृणां विकल्पः अभवन् वाहनविपण्ये "बहु-पट्टिका, बहु-ब्राण्ड्" इति स्पर्धायाः स्वरूपं अधिकाधिकं स्पष्टं भवति ।
लेखकः लियू शानशान
प्रतिवेदन/प्रतिक्रिया