समाचारं

सहसा घोषितम् ! जनरल् मोटर्स् इत्यनेन कर्मचारिणः परिच्छेदः कृतः! कर्मचारिणः सूचिताः सन्ति

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी वित्तस्य अनुसारं बहुभिः माध्यमैः १९ अगस्त दिनाङ्के ज्ञातं यत् जनरल् मोटर्स् इत्यस्य "सॉफ्टवेयर-सेवाविभागस्य" सुव्यवस्थितसमीक्षां कृत्वा विश्वव्यापीरूपेण १,००० तः अधिकान् वेतनप्राप्तकर्मचारिणः परिच्छेदं करिष्यति

विशेषतः, परिच्छेदेषु डेट्रोइट्-नगरस्य समीपे जीएम-संस्थायाः प्रौद्योगिकी-उद्याने प्रायः ६०० कार्याणि सन्ति । सोमवासरे प्रातःकाले प्रभावितकर्मचारिभ्यः सूचितम्।

गतवर्षस्य अन्ते यावत् विश्वे कम्पनीयाः ७६,००० वेतनप्राप्तकर्मचारिणां प्रायः १.३% भागः परिच्छेदः अभवत्, यत्र अमेरिकादेशे प्रायः ५३,००० वेतनप्राप्ताः कर्मचारिणः अपि सन्ति विश्लेषणेन सूचितं यत् जीएम-सङ्घस्य परिच्छेदस्य मुख्यकारणं व्ययस्य कटौती, वाहन-उद्योगस्य विकासस्य आव्हानानां सामना, तत्सहकालं च नूतनक्षेत्रेषु निवेशं केन्द्रीक्रियते इति

तस्य प्रतिक्रियारूपेण जीएम-प्रवक्ता ईमेल-द्वारा वक्तव्ये अवदत् यत्, "जनरल-मोटर्स्-संस्थायाः भविष्यस्य निर्माणार्थं वयं प्रक्रियाः सुव्यवस्थितं कुर्मः, गतिं उत्कृष्टतां च अनुसृत्य, साहसिकनिर्णयान् च कुर्मः। वयं तान् प्राथमिकताम् दास्यामः येषां सर्वाधिकं प्रभावः भविष्यति। निवेशान् सुव्यवस्थितं कर्तुं सॉफ्टवेयर-सेवाविभागेषु केचन दलाः” इति ।

सम्प्रति अन्तर्राष्ट्रीयवाहनविपणनं "परिच्छेदस्य भ्रामरी" प्रस्थापयति ।

फोर्ड, फोक्सवैगन इत्यादीनां पारम्परिककारकम्पनीभिः यूरोपे स्वस्य कर्मचारिणां प्रायः ११% परिच्छेदः कृतः, तथा च फोक्सवैगनस्य कैरियड् विभागः २००० जनान् परित्यक्तुं योजनां करोति कर्मचारिणः पूर्वं वा आंशिकरूपेण वा निवृत्ताः भवन्ति।

नवीन ऊर्जाकारकम्पनयः अपि अप्रतिरक्षिताः न सन्ति, येन विश्वे प्रायः १४,००० जनान् परित्यक्ताः, येषु विश्वे १,४०,००० कर्मचारिणां १०% भागः अस्ति

समाचार+
प्रसिद्धः एक्शन्-कॅमेरा-निर्माता GoPro इति १५% परिच्छेदस्य घोषणां करोति

गोप्रो इत्यनेन सोमवासरे स्थानीयसमये उक्तं यत्, परिचालनव्ययस्य न्यूनीकरणाय पुनर्गठनयोजनायाः भागरूपेण अस्मिन् वर्षे प्रायः १५% कर्मचारिणः परिच्छेदं करिष्यति।
प्रायः १३९ पदानाम् परिच्छेदः तृतीयत्रिमासे आरभ्य २०२४ तमस्य वर्षस्य अन्ते यावत् समाप्तः भविष्यति इति अपेक्षा अस्ति । ३० जून दिनाङ्के द्वितीयत्रिमासे अन्ते कम्पनीयाः ९२५ पूर्णकालिककर्मचारिणः आसन् ।

स्रोतः - हाङ्गझौ दैनिकः, सीसीटीवी वित्तः, बीजिंग दैनिकः, सिना वित्तः

प्रतिवेदन/प्रतिक्रिया