समाचारं

अस्माकं देशः अग्रणीः भवति! अयं अन्तर्राष्ट्रीयमानकः आधिकारिकतया विमोचितः

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव मम देशेन संशोधितं अन्तर्राष्ट्रीयमानकं "Road Vehicles - Passenger Car Exterior Protection" (ISO 2958:2024) आधिकारिकतया विमोचितम्।मम देशस्य नेतृत्वे वाहनस्य निष्क्रियसुरक्षाक्षेत्रे एषः प्रथमः ISO अन्तर्राष्ट्रीयमानकः अस्ति ।

सुरक्षा वाहनविकासे शाश्वतविषयः अस्ति तथा च अन्तर्राष्ट्रीयमानकीकरणसङ्गठनस्य महत्त्वपूर्णा शोधदिशा अस्ति । २०२१ तमस्य वर्षस्य दिसम्बरमासे वाहनसुरक्षाप्रौद्योगिक्याः औद्योगिकविकासस्य च लाभं संयोजयित्वा मम देशेन अन्तर्राष्ट्रीयमानकीकरणसङ्गठने मार्गवाहनतकनीकीसमित्याम् (ISO/TC22) यात्रीकारानाम् बाह्यसंरक्षणस्य संशोधनार्थं अन्तर्राष्ट्रीयमानकप्रस्तावः प्रस्तावितः (ISO 2958:1973) ), तथा च २०२२ तमे वर्षे परियोजनायाः आधिकारिकरूपेण आरम्भः १८ फरवरी दिनाङ्के अभवत् । परियोजनायाः नेतृत्वं चीनीयविशेषज्ञाः कृतवन्तः परियोजनायाः कालखण्डे चीनीयविशेषज्ञाः ISO/TC22/WG18 वाहनबाह्यसंरक्षणकार्यसमूहस्य स्थापनां आरब्धवन्तः, संयोजकरूपेण च कार्यं कृतवन्तःजर्मनी, फ्रान्स, मलेशिया इत्यादीनां देशानाम् विशेषज्ञाः मानकस्य शोधकार्य्ये, निर्माणे च भागं गृहीतवन्तः

वाहनस्य बाह्यसंरक्षणपरीक्षणविधिषु सुधारस्य आधारेण ISO 2958:2024 इत्यनेन संकरवाहनानां शुद्धविद्युत्वाहनानां च चार्जिंगप्रणाल्याः विद्युत्प्रणाल्याः च तकनीकीआवश्यकताः अपि योजिताः, बुद्धिमान् संवेदकाः प्रकाशः इत्यादीनां वाहनानां कृते न्यूनगति-अखण्डतासमाधानं प्रस्तावितं भवति घटकाः तेनवाहनस्य न्यूनगति-टकराव-सुरक्षा-संरक्षणार्थं तकनीकी-आवश्यकतानां परीक्षण-विधिनां च सम्पूर्णं समुच्चयं निर्मितवान्. एषः मानकः कैमरे, रडार इत्यादिभिः नूतनघटकैः सुसज्जितैः विविधैः शक्तिरूपैः, तथैव विशेषघटककार्यैः च सुसज्जितानां यात्रिककारानाम् कृते प्रयोज्यः अस्ति, तथा च वैश्विकवाहनसुरक्षाप्रौद्योगिक्याः उन्नतिं उद्योगस्य द्रुतविकासाय च सहायकः भविष्यति

स्रोतः - सीसीटीवी वित्त

प्रतिवेदन/प्रतिक्रिया