समाचारं

एकः प्रसिद्धः वाहननिर्माता सहस्राणि कर्मचारिणः परिच्छेदं करिष्यति इति घोषितवान्!

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी वित्तसमाचारः, अगस्तमासस्य १९ दिनाङ्के बहुविधमाध्यमानां समाचारानुसारं अमेरिकादेशस्य जनरल् मोटर्स् इत्यनेन स्वस्य "सॉफ्टवेयर-सेवाविभागस्य" सुव्यवस्थितं मूल्याङ्कनं कृतम्विश्वे सहस्राधिकवेतनप्राप्तकर्मचारिणः परिच्छेदनस्य योजना अस्ति।गतवर्षस्य अन्ते जनरल् मोटर्स् इत्यस्य विश्वे कुलम् ७६,००० वेतनप्राप्ताः कर्मचारीः आसन्, तथा च कम्पनीयाः कुलवेतनप्राप्तकर्मचारिणां प्रायः १.३% भागः परिच्छेदः अभवत् विश्लेषणेन तत् सूचितम्जीएम-सङ्घस्य परिच्छेदस्य मुख्यकारणं व्ययस्य कटौती, वाहन-उद्योगस्य विकासस्य आव्हानानां सामना, तत्सह नूतनक्षेत्रेषु निवेशस्य केन्द्रीकरणं च अस्ति

ओवरसीज नेटवर्क् इत्यस्य अनुसारं अमेरिकी उपभोक्तृसमाचार एण्ड् बिजनेस चैनल् (CNBC) इत्यनेन अगस्तमासस्य १९ दिनाङ्के ज्ञापितं यत् जनरल् मोटर्स् इत्यनेन विश्वव्यापीरूपेण १,००० तः अधिकान् कर्मचारिणः परिच्छेदः करणीयः इति घोषितम्। मिशिगन-राज्यस्य वारेन-नगरे ६०० कर्मचारिणः सहितं सहस्राधिकानां जनानां परिच्छेदः भविष्यति इति विषये परिचिताः जनाः अवदन्।प्रभावितकर्मचारिभ्यः १९ अगस्तदिनाङ्के प्रातःकाले स्थानीयसमये सूचितम्।

अमेरिकीमाध्यमेन उक्तं यत् जीएम-सङ्घस्य नेतृत्वे परिवर्तनस्य षड्मासाभ्यः न्यूनेन अनन्तरं एप्पल्-संस्थायाः पूर्वकार्यकारी माइक एबट्-इत्यनेन स्वास्थ्यकारणात् राजीनामा दत्तस्य अनन्तरं एषा परिच्छेदाः अभवन्

तदतिरिक्तं प्रतिवेदने अपि उक्तम् यत्...उद्योगस्य मन्दतायाः भयात् अमेरिकी-वाहननिर्मातारः व्ययस्य कटौतीं कर्तुं, शिरःगणना न्यूनीकर्तुं च प्रयतन्ते ।तस्मिन् एव काले एताः कम्पनयः विद्युत्वाहनादिषु उदयमानविपण्येषु कोटि-कोटि-रूप्यकाणां निवेशं कुर्वन्ति ।

शङ्घाई सिक्योरिटीज न्यूज इत्यस्य अनुसारं अगस्तमासस्य १४ दिनाङ्के जनरल् मोटर्स् इत्यस्य चीनीयव्यापारस्य पुनर्गठनं, कर्मचारिणां परिच्छेदः, उत्पादनक्षमता च कटौतिः इति अफवाः प्रतिक्रियारूपेण जनरल् मोटर्स् चीनस्य प्रभारी प्रासंगिकः व्यक्तिः प्रतिक्रियाम् अददात् यत् -जीएम इत्यस्य एसएआईसी इत्यनेन सह साझेदारी तथा च संयुक्त उद्यमस्य दीर्घकालीनविकासस्य प्रवर्धनार्थं तस्य प्रतिबद्धतायां परिवर्तनं न जातम् जीएम चीनीय उपभोक्तृभ्यः जीएम इत्यस्य उत्तमाः उत्पादाः प्रौद्योगिकयः च प्रदास्यति भविष्यस्य कृते उत्पादनियोजनं च करिष्यति।यथा जनरल् मोटर्स् इत्यस्य मुख्यवित्तीयपदाधिकारी पौल जैकबसनः पूर्वं निवेशकसम्मेलने अवदत् यत्,"चीनव्यापारः अस्माकं वर्तमानस्य भविष्यस्य च कृते गुणवत्तापूर्णः सम्पत्तिः अस्ति।"

दीर्घकालीनविकासलक्ष्याणि प्राप्तुं जीएम इत्यस्य संयुक्तोद्यमसाझेदारेन एसएआईसी मोटर इत्यनेन सह पूर्वापेक्षया लाभप्रदतां स्थायिविकासं च प्राप्तुं निकटतरं सहकार्यं आदानप्रदानं च भवति

जनरल् मोटर्स् इत्यस्य द्वितीयत्रिमासे २०२४ वित्तीयप्रतिवेदने ज्ञातं यत् चीनीयविपण्यं उद्योगस्य प्रतिस्पर्धात्मकपरिदृश्ये परिवर्तनेन आक्रामकमूल्यनिर्धारणेन च आनयितानां चुनौतीनां सामना निरन्तरं करिष्यति। जीएम व्यावसायिकस्य पुनर्गठनं लाभप्रदं स्थायित्वं च कर्तुं स्वस्य संयुक्तोद्यमसाझेदारैः सह निकटतया कार्यं कुर्वन् अस्ति। एतदर्थं .जनरल् मोटर्स् इत्यनेन महत्त्वपूर्णानां उपायानां श्रृङ्खला कृता, यथा सूचीं न्यूनीकर्तुं, माङ्गल्यां उत्पादनं, स्वस्य मूल्यनिर्धारणव्यवस्थायाः रक्षणं, नियतव्ययस्य न्यूनीकरणं च

मिजिङ्ग् डॉट् कॉम् इत्यस्य अनुसारं अनेकानां वार्तानां पृष्ठतः चीनीयविपण्ये जनरल् मोटर्स् इत्यस्य दबावः अस्ति । यात्रीकारसङ्घस्य आँकडानुसारम् अस्मिन् वर्षे प्रथमषड्मासेषु अमेरिकनसंयुक्तोद्यमकारानाम् विपण्यभागः ६.७% आसीत् । गतवर्षे एतत् आकङ्कणं ७.९% आसीत् । विशेषतः अस्मिन् वर्षे द्वितीयत्रिमासे चीनीयविपण्ये जनरल् मोटर्स् इत्यस्य खुदराविक्रयः ३७०,००० वाहनानां अतिक्रमणं कृतवान्, यत् अस्मिन् वर्षे प्रथमत्रिमासे ४४०,००० वाहनानां कृते न्यूनम् अस्ति

केचन जनाः तत् मन्यन्तेविक्रयक्षेत्रे जनरल् मोटर्स् इत्यस्य प्रदर्शनं विद्युत्करणं नूतन ऊर्जां च प्रति मन्दसंक्रमणेन सह आंशिकरूपेण सम्बद्धम् अस्ति ।

विक्रयस्य दृष्ट्या अस्मिन् वर्षे द्वितीयत्रिमासे जनरल् मोटर्स् इत्यस्य नूतन ऊर्जावाहनविक्रये वर्षे वर्षे २४.१% वृद्धिः अभवत्, यत् १४३,००० वाहनानि अतिक्रान्तवान्, यत् कुलत्रैमासिकविक्रयस्य ३८% भागः अस्ति जीएम चीनेन उक्तं यत् २०२४ तमे वर्षे गहननवीनऊर्जाउत्पादानाम् विमोचनेन एतत् गतिं निरन्तरं करिष्यति।

तदतिरिक्तं जनरल् मोटर्स् इत्यस्य वैश्विकप्रदर्शनम् अद्यापि उल्लेखनीयम् अस्ति ।अस्य द्वितीयत्रिमासिकवित्तीयप्रतिवेदने ज्ञातं यत् जनरल् मोटर्स् इत्यस्य शुद्धा आयः ४८ अरब अमेरिकीडॉलर्, शुद्धलाभः २.९ अब्ज अमेरिकीडॉलर् यावत्, व्याजकरस्य च ४.४ अरब अमेरिकीडॉलर् यावत् समायोजितः लाभः च अभवत्एतस्य प्रदर्शनस्य आधारेण जनरल् मोटर्स् इत्यनेन स्वस्य पूर्णवर्षस्य वित्तीयपूर्वसूचना समायोजिता अस्ति तेषु व्याजस्य करस्य च पूर्वं लाभः १२.५ अरब अमेरिकी डॉलरतः १४.५ अब्ज अमेरिकी डॉलरपर्यन्तं १३ अरब अमेरिकी डॉलरतः १५ अरब अमेरिकी डॉलरपर्यन्तं वर्धितः अस्ति वाहनव्यापारस्य नकदप्रवाहः ८.५ अरब अमेरिकी डॉलरतः १४.५ अरब अमेरिकी डॉलरपर्यन्तं वर्धितः अस्ति । वैश्विकविपण्ये जनरल् मोटर्स् इत्यस्य प्रदर्शनं राजस्वं च चीनीयविपण्ये तस्य व्यवसायाय विकासाय च अधिकं समर्थनं दातुं शक्नोति।

सम्पादन|वांग युएलोंग दु बो

प्रूफरीडिंग |डुआन लियन्

दैनिक आर्थिकवार्ताः CCTV Finance, Overseas Network, Shanghai Securities News, Mijing.com इत्यनेन सह एकीकृताः सन्ति

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया