समाचारं

[Micro Feature·Society and Life] जापानदेशः राजमार्गेषु विपरीतयातायातस्य समस्यां न्यूनीकर्तुं निगरानीयप्रणालीं प्रवर्तयितुं योजनां करोति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[सिन्हुआ न्यूज एजेन्सी सूक्ष्म-विशेषता] राजमार्गेषु विपरीतवाहनचालनस्य कारणेन यातायातदुर्घटनानां न्यूनीकरणाय जापानस्य भूमि, आधारभूतसंरचना, परिवहनं पर्यटनं च नूतनं निगरानीयप्रणालीं प्रवर्तयितुं योजनां करोति: निगरानीयकैमरेण अन्तः गच्छन्तं वाहनं ज्ञात्वा राजमार्गे विपरीतदिशि, प्रणाली राजमार्गे विपरीतदिशि गच्छन्तं वाहनं च सचेष्टयिष्यति समीपस्थानां वाहनानां वाहनान्तर्गतमार्गदर्शनप्रणाली अथवा चालकस्य मोबाईलफोनः "शिरः-सङ्घर्षः" न भवेत् इति शीघ्रं सूचनां प्रेषयति " दुर्घटना।

२० दिनाङ्के क्योडो न्यूज इत्यस्य प्रतिवेदनानुसारं भूमि, आधारभूतसंरचना, परिवहनं, पर्यटनं च अस्मिन् वित्तवर्षे प्रासंगिकानि बोलीक्रियाः आरभ्यत इति योजना अस्ति राजमार्गसञ्चालकानां पर्यवेक्षणेन उपर्युक्तानि यातायातनिरीक्षणव्यवस्थानि विकसितानि कम्पनयः भविष्यन्ति चयनितम्, परीक्षणकालस्य अनन्तरं यथाशीघ्रं विपरीतयातायातस्य उच्चप्रसङ्गयुक्तानां खण्डानां प्राथमिकताम् अददात् इति दृष्ट्या।

भूमि, आधारभूतसंरचना, परिवहनं पर्यटनं च मन्त्रालयस्य विचारानुसारं सम्पूर्णे जापानदेशे अधिकांशराजमार्गान् आच्छादयन्तः १५,००० तः अधिकानि निगरानीयकैमराणि उपयोक्तुं शक्यन्ते, तथा च कृत्रिमगुप्तचरप्रतिबिम्बसंसाधनप्रौद्योगिक्याः उपयोगेन विपरीतदिशि गच्छन्तीनां वाहनानां पहिचाने कर्तुं शक्यते, तथा ततः वाहनमार्गदर्शनप्रणाली अथवा मोबाईलफोननक्शासॉफ्टवेयरस्य उपयोगेन विपरीतदिशि गच्छन्तीनां वाहनानां मार्गदर्शनं कर्तुं शक्यते तथा च परितः सामान्यवाहनानां चालकाः स्वरप्रोम्प्ट् प्रेषयिष्यन्ति।

२०११ तमे वर्षे यदा प्रासंगिकाः आँकडा अभिलेखाः आरब्धाः तदा जापानदेशे प्रतिवर्षं राजमार्गेषु २०० तः अधिकाः रिवर्स वाहनचालनस्य घटनाः अभवन्, यत्र २०१५ तमे वर्षे २५९ घटनानां शिखरं जातम् गतवर्षे २२४ घटनासु ८ घटनासु चोटः अथवा मृत्युः अभवत्;

जापानस्य भूमि, आधारभूतसंरचना, परिवहनं, पर्यटनमन्त्रालयः २०२९ तमवर्षपर्यन्तं विपरीतयातायातात् "शून्यहताहतानां" लक्ष्यं प्राप्तुं आशास्ति तथापि वृद्धचालकानाम् अनुपातस्य वृद्धेः कारणात् अन्तिमेषु वर्षेषु सम्बद्धाः कारदुर्घटनानि वर्धितानि सन्ति गतवर्षे राजमार्गेषु रिवर्स-ड्राइविंग्-दुर्घटनानां मध्ये ६१.५% चालकाः ६५ वर्षाणि अपि च ततः अधिकानि आयुषः आसन्, यत् २०११ तः २०२२ पर्यन्तं ५०.४% औसतात् अधिकम् अस्ति भूमि, आधारभूतसंरचना, परिवहनं पर्यटनं च मन्त्रालयः राजमार्गसञ्चालकाः च अन्तिमेषु वर्षेषु दुर्घटनानिवारणाय केचन उपायाः कृतवन्तः, यथा "प्रवेशः नास्ति" इति चेतावनीचिह्नानि स्थापयित्वा, लेननिर्गमनस्थानेषु विलयेषु च मार्गचिह्नानि योजयित्वा, विपर्ययस्य स्मरणार्थं मार्गस्य पार्श्वे इलेक्ट्रॉनिकपर्दानां उपयोगः च -वाहनानि चालयन्ति, परन्तु परिणामाः उत्तमाः न भवन्ति। (अन्तम्) (शेन मिन्) २.