समाचारं

ओकिनावा-देशे जनाः हेनोको-आधार-पुनर्प्राप्ति-परियोजनायाः आधिकारिक-प्रारम्भस्य विरुद्धं सर्वकारेण विरोधं कुर्वन्ति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, टोक्यो, २० अगस्त (रिपोर्टरः हू जिओगे तथा जियांग् किआओमेई) जापानी रक्षामन्त्रालयस्य ओकिनावा रक्षा ब्यूरो इत्यनेन अमेरिकीसेना हेनोको अड्डे ओउरा बे क्षेत्रे हेनोको आधारस्य पुनर्प्राप्ति-भूमि-पुनर्प्राप्ति-परियोजनायाः आधिकारिकतया आरम्भः कृतः २० दिनाङ्के जापानदेशः, स्थानीयं प्रेरितवान् तत्र प्रबलः जनविरोधः अभवत् ।

जापानी-माध्यमानां समाचारानुसारं २० दिनाङ्के अपराह्णे हेनोको-ओरा-खातेः तटे क्रेन्-यानानि कार्याणि ढेरं कर्तुं आरब्धवन्तः, बहवः जनाः प्रचण्डवृष्टिं साहसं कृत्वा निर्माणस्थलस्य समीपे अमेरिकीसेनायाः श्वाब्-बैरेक्-इत्यस्य सम्मुखे विरोधं कर्तुं आगतवन्तः जनाः "अमेरिका-सैन्य-अड्डानां पूर्ण-निवृत्तिः!" जापानदेशे स्थितस्य अमेरिकीसैन्यस्य आधारः । दशवर्षेभ्यः क्रमशः प्रदर्शनेषु भागं गृहीतवती केइको शिमोमोनः अवदत् यत् - "सर्वकारेण जागरणात् पूर्वं बहुमूल्यं समुद्रं ओकिनावा-नगरस्य जनानां च कियत् दूरं विनाशः कर्तव्यः भविष्यति!

तस्य प्रतिक्रियारूपेण ओकिनावा-प्रान्तस्य राज्यपालः तमाकी दानी तस्मिन् दिने अवदत् यत् जापानी-सर्वकारेण स्वनागरिकैः दत्तं करं न अपव्ययितव्यं, तत्क्षणमेव आधारनिर्माणं स्थगयितव्यम् इति।

जापानस्य साम्यवादीदलस्य महासचिवः अकिरा कोइके इत्यनेन २० दिनाङ्के पत्रकारसम्मेलने उक्तं यत् हेनोको-आधार-पुनर्प्राप्ति-परियोजनायाः आरम्भः स्थानीय-स्वायत्ततायाः लोकतन्त्रस्य च पदार्पणम् अस्ति, तस्य विरुद्धं च सः प्रबलविरोधं प्रकटितवान्

गतवर्षस्य दिसम्बरमासे ओकिनावा-प्रान्तस्य सहमतिम् विना जापानस्य भू-अन्तर्निर्मित-परिवहन-पर्यटन-मन्त्री सैटो टेत्सुओ-इत्यनेन ओकिनावा-प्रान्तस्य गवर्नर्-पक्षतः जापान-देशे स्थितस्य अमेरिकी-सैन्यस्य हेनोको-अड्डस्य संशोधितस्य डिजाइनस्य अनुमोदनं कृतम् प्राचीनस्य हेनानो-समुद्रतलस्य मृदु-आधारस्य कारणात् आधारस्य उन्नयनार्थं समुद्रतलस्य उपरि प्रायः ७०,००० धातु-राशिः स्थापयितुं आवश्यकम् अस्ति । (उपरि)