समाचारं

चीनस्य विद्युत्वाहनानां विरुद्धं यूरोपीयसङ्घस्य अनुदानविरोधी अन्वेषणस्य अन्तिमनिर्णयः प्रकटितः अस्ति : दृढतया विरोधः

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, अगस्त २०.वाणिज्यमन्त्रालयस्य जालपुटानुसारं वाणिज्यमन्त्रालयस्य प्रवक्ता चीनस्य विद्युत्वाहनानां विरुद्धं यूरोपीयसङ्घस्य अनुदानविरोधी अन्वेषणस्य अन्तिमप्रकाशनस्य विषये संवाददातृणां प्रश्नानाम् उत्तरं दत्तवान्।

एकः संवाददाता पृष्टवान् यत् - २० अगस्त दिनाङ्के यूरोपीय-आयोगेन चीनस्य विद्युत्-वाहनानां विरुद्धं अनुदान-विरोधि-अनुसन्धानस्य अन्तिम-निर्णयः प्रकटितः ।

वाणिज्यमन्त्रालयस्य प्रवक्ता अवदत् यत् चीनदेशेन बहुवारं दर्शितं यत् चीनस्य विद्युत्वाहनानां विषये यूरोपीयसङ्घस्य अनुदानविरोधी अन्वेषणस्य पूर्वनिर्धारितनिष्कर्षाः सन्ति, अन्वेषणस्य सर्वेषु पक्षेषु तस्य प्रथाः च “उद्देश्यता, निष्पक्षता, अभेदभावः पारदर्शिता च” तथा च न कुर्वन्ति विश्वव्यापारसंस्थायाः नियमानाम् अनुपालनं वस्तुतः "निष्पक्षस्पर्धा" इति नाम्ना "अनुचितप्रतियोगिता" अस्ति ।

अस्य प्रकरणस्य अन्वेषणकाले चीनसर्वकारः चीन-उद्योगश्च व्यापकं गहनं च विश्लेषणं प्रदातुं उत्तरपत्राणि, लिखितटिप्पण्यानि, श्रवणवक्तव्यं च प्रस्तुतुं इत्यादिभिः विविधैः पद्धतिभिः दशसहस्राणि पृष्ठानि कानूनीदस्तावेजानि प्रमाणसामग्री च प्रदत्तवन्तः of the European side’s unresonable and unresonable opinions are used to defend, and point out that यूरोपीयसङ्घस्य चीनीयविद्युत्वाहनानां प्रतिबन्धाः वैश्विकवाहनउद्योगशृङ्खलायाः स्थिरतां बाधित्वा यूरोपीयसङ्घसहितं आपूर्तिशृङ्खलां च यूरोपीयसङ्घस्य हितस्य हानिं करिष्यन्ति उपभोक्तृभ्यः, तथा च यूरोपीयसङ्घस्य स्वस्य हरितरूपान्तरणं जलवायुपरिवर्तनस्य विषये वैश्विकसहकार्यं च क्षीणं कुर्वन्ति .

यूरोपीयपक्षस्य अन्तिमप्रकटीकरणे चीनस्य मतं पूर्णतया न समावेशितम् आसीत् तथा च उच्चकरदरेषु कटौतीं कृत्वा विभिन्नप्रकारस्य चीनीयकम्पनीनां प्रति भिन्नरूपेण व्यवहारः कृतः, येन अन्वेषणस्य परिणामाः विकृताः अभवन् अन्तिमप्रकाशनं यूरोपीयपक्षेण एकपक्षीयरूपेण निर्धारितानां "तथ्यानां" आधारेण भवति, न तु उभयपक्षैः परस्परं स्वीकृतानां तथ्यानां आधारेण चीनदेशः अस्य दृढविरोधं करोति, तस्य विषये च अत्यन्तं चिन्तितः अस्ति

जूनमासस्य अन्ते चीनदेशः यूरोपीयसङ्घः च तथ्यानां नियमानाञ्च आधारेण अस्मिन् प्रकरणे दशाधिकपरिक्रमाः तान्त्रिकपरामर्शान् कृतवन्तः । चीनदेशः सदैव निश्छलः अस्ति तथा च यूरोपीयसङ्घेन सह व्यापारविवादानाम् सम्यक् निवारणार्थं संवादस्य परामर्शस्य च माध्यमेन प्रतिबद्धः अस्ति वयम् आशास्महे यत् यूरोपीयसङ्घः वास्तवतः चीनदेशं आर्धमार्गे मिलति, तर्कसंगतं व्यावहारिकं च मनोवृत्तिं स्वीकुर्यात्, समुचितसमाधानविषये चर्चां त्वरयिष्यति, व्यावहारिककार्याणि च उपयुज्यते व्यापारिक घर्षणं परिहरन्तु। चीनदेशः चीनीय-उद्यमानां वैध-अधिकारस्य हितस्य च दृढतया रक्षणार्थं सर्वाणि आवश्यकानि उपायानि करिष्यति |