समाचारं

रूसदेशः त्रयः सीमादलानां स्थापनायाः घोषणां करोति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी अन्तर्राष्ट्रीयवार्तानुसारं रूसस्य रक्षामन्त्री बेलोसोवः २०१८ तमस्य वर्षस्य अगस्तमासस्य २० दिनाङ्के घोषितवान् ।युक्रेनदेशेन सह स्वसीमायाः सुरक्षां सुदृढं कर्तुं रूसदेशः त्रयः नूतनाः सैन्यसमूहाः निर्मितवान् ।

एतेषां त्रयाणां रेजिमेण्ट्-समूहानां नामकरणं रूस-सीमा-राज्यानां त्रयाणां नामधेयेन कृतम् अस्ति, यथा कुर्स्क्, बेल्गोरोड्, ब्रायन्स्क् च ।

सम्बन्धित प्रतिवेदन

सीसीटीवी न्यूज इत्यस्य अनुसारं १९ अगस्तदिनाङ्के स्थानीयसमये रूसस्य विदेशमन्त्री लावरोवः अखिलरूसीराष्ट्रियदूरदर्शनप्रसारणनिगमस्य साक्षात्कारे रूस-युक्रेन-वार्तालापस्य विषये चर्चां कृतवान्

लावरोवः अवदत्, .रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् स्पष्टं कृतवान् यत् युक्रेनदेशस्य आक्रमणस्य वा कुर्स्क-प्रान्तस्य आक्रमणस्य वा अनन्तरं किमपि वार्ता असम्भवम् अस्ति।

लावरोवः अवदत् यत् राष्ट्रपतिः पुटिन् अपि अतीव महत्त्वपूर्णं वस्तु अवदत् अर्थात् "वयं पश्चात् एतस्याः स्थितिः अवश्यमेव मूल्याङ्कनं करिष्यामः" इति ।

लावरोवः अद्यतन-अफवाः अङ्गीकृतवान्, यथा रूस-देशः कतार-देशस्य मध्यस्थतायाः सह ऊर्जा-सुविधानां वार्तायां युक्रेन-देशेन गुप्तरूपेण सम्पर्कं कृतवान्, तथा च तुर्की-देशः खाद्यसुरक्षाक्षेत्रे कथञ्चित् मध्यस्थतां कर्तुं प्रयतते इति योजनां करोति, परन्तु केवलं यदि कृष्णसागरे नौकायानस्य स्वतन्त्रतां सुनिश्चितं करोति इति .