समाचारं

चीनगणराज्यस्य फिजीगणराज्यस्य च संयुक्तवक्तव्यं (पूर्णपाठः)

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, अगस्त २० दिनाङ्कः : चीनगणराज्यस्य फिजीगणराज्यस्य च संयुक्तवक्तव्यम्

1. चीनगणराज्यस्य प्रधानमन्त्री ली किआङ्गस्य आमन्त्रणेन फिजीप्रधानमन्त्री सिटिविनी लम्बुका २०२४ तमस्य वर्षस्य अगस्तमासस्य १२ दिनाङ्कात् २१ अगस्तपर्यन्तं चीनदेशस्य आधिकारिकयात्राम् करिष्यति। भ्रमणकाले चीनगणराज्यस्य राष्ट्रपतिः शी जिनपिङ्गः प्रधानमन्त्री लम्बुका इत्यनेन सह मिलितवान्, राज्यपरिषदः प्रधानमन्त्री ली किआङ्गः प्रधानमन्त्री लम्बुका इत्यनेन सह वार्ताम् अकरोत्, राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमितेः अध्यक्षः झाओ लेजी च प्रधानमन्त्रिणा सह मिलितवान् लम्बुका ।

2. संयुक्तवक्तव्यं द्वयोः देशयोः व्यापकं सामरिकसाझेदारीविकासाय इच्छां प्रतिबिम्बयति, व्यावहारिकसहकार्यस्य प्रवर्धनार्थं प्रतिबद्धौ, स्वसामान्यप्रतिबद्धतां च स्पष्टीकर्तुं प्रतिबद्धौ स्तः।

3. द्वयोः देशयोः नेतारः 49 वर्षपूर्वं चीन-फिजी-देशयोः कूटनीतिकसम्बन्धस्य स्थापनायाः अनन्तरं द्विपक्षीयसम्बन्धानां पर्याप्तविकासस्य विषये सकारात्मकरूपेण उक्तवन्तः, चीन-फिजी-सम्बन्धानां विकासेन द्वयोः देशयोः साधारणहितं वर्धितम् इति च सहमताः तथा तेषां जनानां, एशिया-प्रशान्तक्षेत्रे शान्तिं, स्थिरतां, समृद्धिं च प्रवर्तयति स्म । पक्षद्वयेन एतत् बोधितं यत् द्वयोः देशयोः शान्तिपूर्णसहजीवनस्य पञ्चसिद्धान्तानां पालनं निरन्तरं भविष्यति तथा च चीन-फिजी-देशयोः परस्परसम्मानस्य साधारणविकासस्य च व्यापकरणनीतिकसाझेदारी गभीरता च भविष्यति।

4. उभयोः पक्षयोः सहमतिः अभवत् यत् सर्वे देशाः, बृहत् वा लघु, बलवन्तः वा दुर्बलाः वा, धनिनः वा निर्धनाः वा, ते प्रत्येकस्य देशस्य सार्वभौमत्वस्य प्रादेशिकस्य अखण्डतायाः च आदरं कुर्वन्तु, तेषां राष्ट्रियस्थितेः अनुकूलस्य विकासमार्गस्य स्वतन्त्रपरिचयस्य सम्मानं कुर्वन्तु प्रत्येकस्य देशस्य जनान्, परस्परं आन्तरिककार्येषु अहस्तक्षेपस्य सिद्धान्तं च पालनम् । चीनदेशः फिजीदेशस्य सार्वभौमत्वस्य स्वातन्त्र्यस्य च रक्षणार्थं दृढतया समर्थनं करोति । फिजीदेशः एकचीनसिद्धान्तस्य दृढतया अनुसरणं करोति, विश्वे एकः एव चीनदेशः अस्ति, ताइवानदेशः चीनदेशस्य अविच्छिन्नः भागः अस्ति, चीनगणराज्यस्य सर्वकारः च समग्रचीनदेशस्य प्रतिनिधित्वं कुर्वन् एकमात्रः कानूनीसर्वकारः इति स्वीकुर्वति

5. चीनदेशः प्रधानमन्त्रिणः लम्बुकायाः ​​“शान्तिसमुद्रः” इति दृष्टिः प्रशंसति तथा च अन्तर्राष्ट्रीयशान्तिसुरक्षायां योगदानं दातुं फिजीदेशेन सह कार्यं कर्तुं प्रतिबद्धः अस्ति। फिजी शान्तिपूर्णसहजीवनस्य पञ्चसिद्धान्तानां कार्यान्वयनद्वारा "शान्तिसमुद्रस्य" दृष्टिः साकारं कर्तुं निरन्तरं प्रयतते, तथा च नीलप्रशान्त २०५० रणनीत्याः कार्यान्वयनार्थं सर्वैः पक्षैः सह कार्यं कर्तुं प्रतिबद्धः अस्ति