समाचारं

चीन-अमेरिका-देशयोः सङ्घर्षेण सिङ्गापुरस्य पक्षपातः कठिनः भवति!

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव सिङ्गापुरस्य प्रधानमन्त्री लॉरेन्स वोङ्ग् इत्यनेन उक्तं यत् सिङ्गापुरः व्यापारे अवलम्बितः देशः अस्ति, व्यापारे च स्थिरं अन्तर्राष्ट्रीयवातावरणं आवश्यकं भवति तथापि चीन-अमेरिका-देशयोः वर्तमान-सङ्घर्षः यथा यथा तीव्रः भवति तथा तथा सिङ्गापुर-देशः निश्चितरूपेण प्रभावितः भविष्यति |.

लॉरेन्स वोङ्गः सत्यं वदति। पूर्वं यदा चीन-अमेरिका-सम्बन्धः उत्तमः आसीत् तदा सिङ्गापुरे एतादृशी दुविधा न स्यात् ।

सम्प्रति चीनदेशः सिङ्गापुरस्य बृहत्तमः व्यापारिकः भागीदारः अस्ति, तदनन्तरं सुरक्षादृष्ट्या अमेरिकादेशः अस्ति, यस्य सैन्यबलं सर्वाधिकं प्रबलं वर्तते, सिङ्गापुरदेशः च अमेरिकादेशस्य उपरि अवलम्बनं कर्तव्यम् सिङ्गापुरेण क्रीताः अद्यापि अमेरिकादेशे स्थापिताः सन्ति, विमानचालकाः अपि अमेरिकादेशे सन्ति ।

चीन-अमेरिका-देशयोः मध्ये उत्तमं संतुलनं स्थापयितुं सिङ्गापुरस्य कृते सुलभं नास्ति एतत् नवनियुक्तस्य हुआङ्ग क्सुनस्य आर्थिकराजनैतिकबुद्धेः उपरि निर्भरं भवति!

————————————

लेखकस्य परिचयः "झी गेजुन् अहम्": मम देशस्य उच्चस्तरीयसैन्यचिन्तनदलेन प्रशिक्षितः संयुक्तसञ्चालनकमाण्डस्य वैद्यः, पीएलए वायुसेनायुद्धसेनायाः पूर्वविद्यालयस्तरीयः अधिकारी, यः २२ वर्षाणि यावत् सेवां कृतवान् अधुना सः स्थानीयविश्वविद्यालयेषु सैन्यसिद्धान्तपाठ्यक्रमस्य प्राध्यापकः अस्ति, सैन्यज्ञानस्य लोकप्रियीकरणाय, महाविद्यालयस्य छात्राणां राष्ट्ररक्षासंकल्पनानां वर्धनाय, तेषां देशभक्तिसंवर्धनाय च समर्पितः अस्ति तस्य सार्वजनिकलेखः: "अहं झीगे सेना" नवीनतमसैन्यसूचनायाः विश्लेषणं सैन्यज्ञानस्य प्रसारणं च केन्द्रीक्रियते भवतः तस्य अनुसरणं कर्तुं स्वागतम्।