समाचारं

चीनदेशः - चीनदेशः सर्वदा शस्त्रव्यापारसन्धिस्य कट्टरसमर्थकः अस्ति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी-वार्तानुसारं १९ अगस्तदिनाङ्के स्थानीयसमये चीनस्य निरस्त्रीकरणराजदूतः शेन् जियान् इत्यनेन जेनेवानगरे शस्त्रव्यापारसन्धिपक्षेभ्यः १० तमे सम्मेलने भागं ग्रहीतुं प्रतिनिधिमण्डलस्य नेतृत्वं कृतम्

शेन् जियान् स्वस्य सामान्यविमर्शभाषणे दर्शितवान् यत् संयुक्तराष्ट्रसङ्घस्य परिधिमध्ये पारम्परिकशस्त्रव्यापारं नियन्त्रयति एकमात्रं कानूनीसाधनं इति नाम्ना शस्त्रव्यापारसन्धिः विश्वशान्तिं स्थिरतां च निर्वाहयितुम् वैश्विकसुरक्षाशासनस्य प्रवर्धनं च विशेषां भूमिकां निर्वहति। २०२० तमे वर्षे चीनस्य औपचारिकरूपेण सन्धिषु प्रवेशः वैश्विकशासनव्यवस्थायाः रक्षणार्थं, बहुपक्षीयतायाः समर्थनार्थं, मानवजातेः साझीकृतभविष्यस्य समुदायस्य निर्माणस्य प्रवर्धनार्थं च चीनस्य निष्कपटतां दृढनिश्चयं च पूर्णतया प्रदर्शयति

शेन् जियान इत्यनेन बलं दत्तम्,चीनदेशः सदैव शस्त्रव्यापारसन्धिस्य कट्टरसमर्थकः निष्ठावान् च अभ्यासकः अस्ति तथा च वैश्विकशस्त्रव्यापारशासनस्य सक्रिययोगदानदाता अस्ति. शस्त्रव्यापारस्य विषये चीनदेशः सर्वदा विवेकपूर्णं उत्तरदायित्वं च स्वीकृतवान्, शस्त्रनिर्यातस्य नीतीनां नियमानाञ्च सम्पूर्णव्यवस्थां स्थापितवान्, शस्त्रनिर्यातस्य सिद्धान्तत्रयस्य कठोररूपेण अनुसरणं च कृतवान् चीनदेशः द्वन्द्वक्षेत्रेषु "अग्नौ इन्धनं योजयित्वा" शस्त्रव्यापारविषये अथवा सन्धिस्य एव राजनीतिकरणं वा साधनरूपेण वा विरोधं करोति ।

शेन् जियानः अवदत् यत् सम्प्रति, विश्वं अद्यापि शान्तिपूर्णं नास्ति, वैश्विकशस्त्रव्यापारस्य परिमाणं च निरन्तरं विस्तारं प्राप्नोति, येन तत्सम्बद्धाः प्रसारजोखिमाः वर्धन्ते, अन्तर्राष्ट्रीयसमुदायस्य कृते शासनस्य प्रवर्धनार्थं मिलित्वा कार्यं कर्तुं तात्कालिकम् अस्ति। आगामिषु दशवर्षेषु शस्त्रव्यापारसन्धिस्य विकासस्य प्रतीक्षां कुर्वन् चीनदेशः प्रस्तावति यत् प्रथमं बहुपक्षीयतायाः पालनम्, साधारणसुरक्षायाः प्रवर्धनं च; सहकार्यं कृत्वा वैश्विकशासनस्य उन्नयनं करणीयम्। चीनदेशः अन्तर्राष्ट्रीयसमुदायेन सह हस्तं मिलित्वा सन्धिस्य अधिकारं जीवन्ततां च निरन्तरं वर्धयितुं विश्वे साधारणसुरक्षायाः स्थायिशान्तिस्य च साकारीकरणे नूतनं योगदानं दातुं इच्छति।

शस्त्रव्यापारसन्धिः संयुक्तराष्ट्रसङ्घस्य परिधिमध्ये शस्त्रव्यापारक्षेत्रे एकमात्रं अन्तर्राष्ट्रीयकानूनीसाधनम् अस्ति यत् २०१४ तमस्य वर्षस्य डिसेम्बरमासे प्रवर्तते।अस्मिन् वर्षे सन्धिस्य प्रवर्तनस्य दशमवर्षः अस्ति। अधुना सन्धिस्य ११५ पक्षाः, २७ हस्ताक्षरकर्तारः च सन्ति ।

सम्पादक झाओ शी