समाचारं

रेलस्थानकेषु पुरुष-महिला-शौचालयस्य अनुपातः १:२ अस्ति, महिलायात्रिकाणां दुविधायाः सामनां कुर्वन् |

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सार्वजनिकस्थानेषु “स्त्रीशौचालयेषु दीर्घपङ्क्तयः” इति घटनां स्थगयामः

आँकडा-नक्शा : यात्रिकाः कस्मिन्चित् स्थाने रेलस्थानके रेलयाने आरुह्य गन्तुं सज्जाः भवन्ति । फोटो/सिन्हुआ न्यूज एजेन्सी

पाठ |.सु शियी

"प्रतीक्षाक्षेत्रम्।"(हॉल, कक्ष) २.शौचालयस्य संख्या(स्थानकान् विहाय) २.प्रतिशतजनानाम् अधिकतमं जनानां संख्या २.५ इति आधारेण निर्धारितव्यम्(स्थानकान् विहाय) २.महिलाशौचालयपीठानां अनुपातः १:२ भवेत् । " " .

"राष्ट्रीयरेलवे प्रशासनस्य" आधिकारिकसार्वजनिकलेखानुसारं राष्ट्रियरेलवेप्रशासनेन अद्यैव "रेलवेयात्रीस्थानकस्य डिजाइनविनिर्देशः" टीबी १०१००-२०१८ इति विषये उद्योगमानकघोषणा जारीकृता(अतः परं "विनिर्देशाः" इति उच्यन्ते)रेलमार्गयात्रीस्थानकानाम् योजनां निर्माणं च अधिकं मानकीकृत्य आंशिकसंशोधनं कुर्वन्तु। घोषणायाः अनुसारं "मानकानां" नूतनसंस्करणेन पुरुषाणां शौचालयस्य आसनानां नियमनं भवति ।(स्थानकान् विहाय) २., महिलाशौचालयपीठानां अनुपातः संख्या च परिवर्तिता अस्ति, यत्र पुरुषस्य महिलायाः च शौचालयस्य आसनानां अनुपातः १:२ भवेत् इति नियमः कृतः अस्ति । अनेन व्यापकचिन्ता उत्पन्ना ।

जनानां दैनन्दिनयात्रायाः आवृत्तिः वर्धमानेन सह किञ्चित्कालं यावत् रेलस्थानकादिषु सार्वजनिकस्थानेषु महिलानां शौचालयस्य आसनानां आपूर्तिः माङ्गं च इति बृहत् विरोधाभासः इत्यादयः विषयाः प्रायः चर्चां प्रवर्तयन्ति विशेषतः विभिन्नेषु अल्पेषु अवकाशेषु तथा च शिशिर-ग्रीष्मकालीन-अवकाशेषु इत्यादिषु शिखरयात्रा-कालेषु रेलस्थानकेषु महिलानां शौचालय-आसनानां प्रायः अभावः भवति यतोहि महिलानां शौचालयं गन्तुं तुल्यकालिक-दीर्घकालः भवति, तेषां भिन्न-भिन्न-शारीरिक-आवश्यकता च भवति, येन बहवः भवन्ति महिलायात्रिकाणां शौचालयं गच्छन् लज्जायाः सामना कर्तुं।